Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 286 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike tatra kailāse viśāle'mbarasaṃsthite |
pañcāśadyojanāyāme sarvāpekṣyarddhisaṃyute || 1 ||
[Analyze grammar]

mahodyānāntare ramye sauvarṇe maṇḍape śubhe |
praveśārhe rājamārge tasthuḥ śrīśaṃkarādayaḥ || 2 ||
[Analyze grammar]

darśayāmāsuretāṃśca vimānagān samīpagām |
divyabhuvaṃ śanaiścāvatarituṃ vyomakalpitām || 3 ||
[Analyze grammar]

sarvāṃ kāñcanavarṇāṃ ca kailāsā'pararūpiṇīm |
hiṃraṇmayyā nagaryā ca śobhitāṃ kalpapādapām || 4 ||
[Analyze grammar]

sarvartuphalibhirvṛkṣaistadānīmṛddhisaṃbhṛtām |
koṭiviśrāntibhavanairmahākuñjāntaraiḥ śubhaiḥ || 5 ||
[Analyze grammar]

yāvatpuṣpipraramyaiśca gandhidrumaiḥ samanvitām |
vimānānāmavatārasthalībhiḥ paritaḥ sthitām || 6 ||
[Analyze grammar]

etādṛśīṃ viśālāṃ tāṃ nagarīṃ darśitāṃ tadā |
abhitaḥ sthitiyogyāsu sthalīṣu ca samāsu ca || 7 ||
[Analyze grammar]

rādhike svavimānāni bālakṛṣṇādayastathā |
maharṣayo nṛpāḥ kanyāḥ sādhavo devatādayaḥ || 8 ||
[Analyze grammar]

muktāśceśāstatheśvaryaḥ pitaro mānavādayaḥ |
nijavāhinīsvarūpā vimānāni nijāni vai || 9 ||
[Analyze grammar]

kailāsabhūmāvavatārayāmāsuḥ samutsukāḥ |
tadā vādyāni sarvāṇi lakṣaśaśca śubhāni vai || 10 ||
[Analyze grammar]

vādayāmāsurugrāṇi miṣṭāni śaṃpradāni ca |
golokasyā'mṛtasyā'pyavyākṛtasya ca yāni ca || 11 ||
[Analyze grammar]

kailāsasya kuberasya pṛthvyāścāsuralokinām |
daityānāṃ bhūtajātīnāṃ gaṇānāṃ yogināṃ tathā || 12 ||
[Analyze grammar]

yoginīnāṃ gaṇikānāṃ gāndharvāṇāṃ ca yoṣitām |
caṇḍyādīnāmavādyanta vāditrāṇi samantataḥ || 13 ||
[Analyze grammar]

hiraṇmayyā nagaryāśca prākārāgre drumānvite |
mahāprāsādakā'gre ca bālakṛṣṇavimānakam || 14 ||
[Analyze grammar]

avātatāra ca śanaiḥ sthiraṃ drumaṇḍale hyabhūt |
anyānyapi vimānāni pṛthak pṛthak drukuñjake || 15 ||
[Analyze grammar]

avatīrya sthairyamāpuḥ prāsādāgre nije pṛthak |
tadā''ścaryaṃ mayā dṛṣṭaṃ rādhike śaṃkarasya vai || 16 ||
[Analyze grammar]

yāvantyāsan vimānāni tāvadrūpadharo'bhavat |
bṛhaspatistathā tatra tāvadrūpadharo'bhavat || 17 ||
[Analyze grammar]

ahaṃ tu śrībālakṛṣṇavimānāgre sthito'bhavam |
śaṃkareṇa guruṇā ca vāmadevādibhiḥ saha || 18 ||
[Analyze grammar]

vyāsairvipraiśca ṛṣibhirdhṛtapūjārhapātrakaiḥ |
puṣpā'kṣatadravalājākuṃkumaśrīphalānvitaiḥ || 19 ||
[Analyze grammar]

sugandhapuṣpahārādyairyuktaiśca vedaghoṣibhiḥ |
sanmāṃgalyavacobhiśca pūjājalaghaṭā'nvitaiḥ || 20 ||
[Analyze grammar]

miṣṭānnajalapānārthaṃ svarṇādisthalasaṃyutaiḥ |
anekaiśca gaṇaiścāpi sthālavadbhiśca sevakaiḥ || 21 ||
[Analyze grammar]

dāsībhiścāpyasaṃkhyābhirmiṣṭasthālayutādibhiḥ |
tāvadrūpadharābhiśca jalapātrayutādibhiḥ || 22 ||
[Analyze grammar]

cāmaravyajanādyaiśca yuktābhiḥ sevikādibhiḥ |
chatrapātrādibhiryuktairgaṇairdevaiśca sevakaiḥ || 23 ||
[Analyze grammar]

phalatāmbūlakairyuktairgandhasatkāravedibhiḥ |
vetradharairhetidharairājñādhraiśca gaṇaiḥ saha || 24 ||
[Analyze grammar]

mānasammānapūrṇajñaiḥ sarvamiṣṭavacoyutaiḥ |
śreṣṭhottamāsanadaiśca pādakṣālanavedibhiḥ || 25 ||
[Analyze grammar]

iṅgitajñaiḥ karmavāhaiścāpekṣitapradairgaṇaiḥ |
kalpakumārakaiścāpi kalpakumārikādibhiḥ || 26 ||
[Analyze grammar]

saṃkalpavartibhistatra yuto'haṃ śaṃkarastathā |
bṛhaspatistathā'nye cā'bhavāmaḥ svāgatārthinaḥ || 27 ||
[Analyze grammar]

yathā sarve mayā sākamabhavat sarvameva tat |
sarvasthale'bhavat prativimānaṃ svāgatārthakam || 28 ||
[Analyze grammar]

śṛṇu rādhe tadā tvanyadāścaryaṃ bālakṛṣṇajam |
vīkṣya śrīśaṃkaraṃ naikarūpadharaṃ tadā prabhuḥ || 29 ||
[Analyze grammar]

bālakṛṣṇo'pi bhagavān kuṭumbena samanvitaḥ |
lomaśena yutaścāpi tāvadrūpadharo'bhavat || 30 ||
[Analyze grammar]

avātatāra sahasā vimānebhyaḥ pṛthak pṛthak |
śaṃkaro'pi mahāścaryaṃ jagāma vīkṣya mādhavam || 31 ||
[Analyze grammar]

śaṃkareṇa hi sarveṣāṃ vimānasthapradehinām |
satkārārthaṃ dhṛtānyeva saha rūpāṇi vai tadā || 32 ||
[Analyze grammar]

kintu vimānagānāṃ vai cātmaniveditā yataḥ |
bālakṛṣṇamanarpyaiva gṛhṇanti na dalādyapi || 33 ||
[Analyze grammar]

teṣāṃ tadā cā'prasādapūjādravyagrahe bhavet |
ātmaniveditāhāniḥ śaṃkaro doṣabhāg bhavet || 34 ||
[Analyze grammar]

taddoṣaparihārārthaṃ vijñāya bhagavān prabhuḥ |
bālakṛṣṇo hi pūjāyā grahaṇārthaṃ pṛthak pṛthak || 35 ||
[Analyze grammar]

vimānebhyo hi sarvebhyaścāvātarat tadā'gragaḥ |
śaṃkaraḥ sarvabhāvaiśca sarvavastubhirityapi || 36 ||
[Analyze grammar]

cakārā'rhāṃ tu kṛṣṇasya parabrahmaṇa eva ha |
labdhvā pūjāṃ haristāvannatvā pūjyān harādikān || 37 ||
[Analyze grammar]

kuśalaṃ ca samāpṛcchya nivedya svamanāmayam |
prāpyā''śīrvādavācaśca tiro'bhavat sthalāntarāt || 38 ||
[Analyze grammar]

mukhye naije vimāne ca tadā sthiro'bhavat prabhuḥ |
śaṃbhurbṛhaspatiścānye mahīmānaprapūjanam || 39 ||
[Analyze grammar]

vedamantraiḥ pracakruśca maṃgalaṃ vidhivattadā |
parasparaṃ sukuśalaṃ papracchaturnirāmayam || 40 ||
[Analyze grammar]

varakanyāpitarau vai tathā sambandhibāndhavāḥ |
papracchuḥ kuśalaṃ sarve mimilurvakṣasā tadā || 41 ||
[Analyze grammar]

svāgataṃ śobhanā vāco jagaduśca samutsukāḥ |
sammānaṃ vidadhuḥ śīghraṃ pādaprakṣālanādibhiḥ || 42 ||
[Analyze grammar]

āsanaiśca madhuparkaiḥ sugandhavāridānakaiḥ |
puṣpahāraiścandanādyairmālikādipradānakaiḥ || 43 ||
[Analyze grammar]

lājābhiścākṣataiścāpi vardhayāmāsurīśvarāḥ |
puṣpāñjalipradānaiśca vakṣobhyāṃ melanādibhiḥ || 44 ||
[Analyze grammar]

niṣādanairyogyabhūmau svarṇasiṃhāsanādiṣu |
nikuṃjeṣu svarṇasaudhe jalagaṇḍūṣadānakaiḥ || 45 ||
[Analyze grammar]

tato miṣṭānnadānaiśca payaḥpānādibhistathā |
tāmbūladānakaiścāpi susatkāraṃ vyadhuḥ śubham || 46 ||
[Analyze grammar]

vyajanaiścāmaraiścāpi vetriyaśaḥprakāśanaiḥ |
pādasaṃvāhanādyaiśca svāgataṃ vividhaṃ vyadhuḥ || 47 ||
[Analyze grammar]

mukhyaṃ vimānakaṃ śrīmadbālakṛṣṇasya vai tadā |
saṃvardhitaṃ sulājābhirakṣataiḥ kusumādibhiḥ || 48 ||
[Analyze grammar]

jayaśabdaistathā śrīśo hyavātarad vimānataḥ |
svāgataiḥ puṣpamālābhiḥ puṣpāñjalibhirityapi || 49 ||
[Analyze grammar]

yavāṃkurādibhiścāpi candanaiḥ sa vivardhitaḥ |
pṛṣṭo gopālakṛṣṇaśca kuśalaṃ prati śaṃbhunā || 50 ||
[Analyze grammar]

kārṣṇāśca śāṃkaraiḥ pṛṣṭāḥ kuśalaṃ ca nirāmayam |
atha devya kumāryaśca kātyāyanyādikāstathā || 51 ||
[Analyze grammar]

durgādyāśca satī cāpi kaṃbharādikayoṣitaḥ |
kanyakāścāpi papracchuḥ kuśalaṃ ca nirāmayam || 52 ||
[Analyze grammar]

svāgataṃ madhuparkādyairjalamiṣṭānnadānakaiḥ |
tāmbūlakādibhiścakruḥ pupūjuśca sragādibhiḥ || 53 ||
[Analyze grammar]

āsanairvividhaiścāpi tathā'nuvṛttibhiḥ striyaḥ |
mahīmānīyoṣitāṃ vai vyadhuḥ saṃvardhanaṃ tadā || 54 ||
[Analyze grammar]

duḥkhahā'ñjalibhiścāpi vakṣaḥsammelanādibhiḥ |
sarvayogyapradānaiśca madhuvākyaiśca sevanaiḥ || 55 ||
[Analyze grammar]

jayaścandro dhenupālastathā'nye śivapakṣiṇaḥ |
bālakṛṣṇakuṭumbānāṃ sammānaṃ svāgataṃ vyadhuḥ || 56 ||
[Analyze grammar]

aśokasundarīdevī sakhyastasyāśca kanyakāḥ |
santoṣādikakanyānāṃ svāgataṃ saṃvyadhustadā || 57 ||
[Analyze grammar]

kanyakāḥ koṭiśaścāpi śāṃkaryaśca vyadhustadā |
kanyakānāṃ svāgataṃ ca pūjābhojanasevanaiḥ || 58 ||
[Analyze grammar]

prajāścāpi prajānāṃ ca papracchuḥ kuśalāni hi |
rājānaśca nṛpāṇāṃ vai papracchuḥ kuśalaṃ tadā || 59 ||
[Analyze grammar]

devāścāpi surāṇāṃ ca muktānāṃ muktakoṭayaḥ |
ṛṣīṇāmṛṣayaścāpi papracchuḥ kuśalaṃ tadā || 60 ||
[Analyze grammar]

īśvarā īśvarāṇāṃ ca pracakruḥ svāgatādikam |
nārīṇāṃ nārikāvargāḥ sammānaṃ saṃvyadhustadā || 61 ||
[Analyze grammar]

śaṃkaraḥ prāha dhanyo'haṃ yadgṛhe bhagavān svayam |
samāyāto bhikṣuko me puṇyapātraṃ sutākṛte || 62 ||
[Analyze grammar]

dhanyeyaṃ nagarī ramyā kāśikā tatprajā api |
dhanyā satī tathā lakṣmīryadgṛhe bhagavān svayam || 63 ||
[Analyze grammar]

dhanyo'haṃ yadgṛhe cā'dya dhāmamuktā bhavanti hi |
vāsudevaḥ prabhuḥ sākṣād viṣṇavaśca bhavanti hi || 64 ||
[Analyze grammar]

nārāyaṇāśca yadgṛhe santo nārāyaṇopamāḥ |
tīrthāni yadgṛhe tvadya dhanyo'haṃ bhāgyavānapi || 65 ||
[Analyze grammar]

dhanyā vṛkṣāstathā vallyo dhanyāḥ kīṭapataṃgakāḥ |
dhanyā mahīmānino me yeṣāṃ yogo'tra śārṅgiṇaḥ || 66 ||
[Analyze grammar]

yadgṛhe sāttvatāḥ santi bhāgavatā hi sādhavaḥ |
sṛṣṭitrayaṃ punānāśca yadgṛhe munayo'pi ca || 67 ||
[Analyze grammar]

mama kailāsakaṃ tvadya jātaṃ paramavaiṣṇavam |
yatra me prāṇanāthasya vāso'dya vartate'mbare || 68 ||
[Analyze grammar]

adya me tu gaṇāḥ sarve jātāḥ paramavaiṣṇavāḥ |
adya me śivasaṃjñeti sadā tvānvarthikī mama || 69 ||
[Analyze grammar]

ityuktvā nijanetreṣu premāśrūṇi rurodha ha |
āvilaṃ cāpi trinetramanāvilaṃ vyadhānmudā || 70 ||
[Analyze grammar]

śrīmadgopālakṛṣṇo'pi rādhike śaṃkaraṃ tadā |
prāha dhanyā vayaṃ yeṣāṃ jāyate te'dya darśanam || 71 ||
[Analyze grammar]

yaḥ parabrahmarūpaśca saṃkarṣaṇaḥ svayaṃprabhuḥ |
mahākālasvarūpaśca tadgehe naḥ samāgamaḥ || 72 ||
[Analyze grammar]

dhanyā vayaṃ mahāyogin jagatsaṃhārakāraka |
bhavatkṛpā'valeśena dānārhaste'dya me sutaḥ || 73 ||
[Analyze grammar]

dhanyo me bālakṛṣṇaśca lakṣmīṃ prāpsyati te sutām |
sarvalokasya jananīṃ brāhmīṃ nārāyaṇīṃ satīm || 74 ||
[Analyze grammar]

golokeśo harikṛṣṇo rādhayā gopikādibhiḥ |
sahā'dya vartate tvatra śiveśvaraḥ pitā ca vaḥ || 75 ||
[Analyze grammar]

asyā'nantasvarūpasya pumuttamasya darśanam |
labdhvā dhanyā vayaṃ cānyat kiṃ bhāgyaṃ śreṣṭhakaṃ nvitaḥ || 76 ||
[Analyze grammar]

ityuktvā praṇanāmā'pi śaṃkaraṃ kṛṣṇamityapi |
kaṃbharāśrīḥ satīṃ cāpi tadāha bhāgyagauravam || 77 ||
[Analyze grammar]

satī ca nijabhāgyasya gauravaṃ prāha śobhanam |
aho putrī mama dhanyā yatsevyā kaṃbharā satī || 78 ||
[Analyze grammar]

pāvanaṃ me gṛhaṃ tvadya mahālakṣmyāḥ samāgamāt |
pāvanaṃ ca kuṭumbaṃ me sarvasṛṣṭisamāgamāt || 79 ||
[Analyze grammar]

pāvanaṃ kāśikākṣetraṃ mokṣadaṃ saṃbhaviṣyati |
anādiśrīkṛṣṇanārāyaṇasya parabrahmaṇaḥ || 80 ||
[Analyze grammar]

samāgamāttatheśānāṃ mokṣadānāṃ satāṃ tathā |
sādhvīnāṃ kanyakānāṃ ca devīnāṃ ca samāgamāt || 81 ||
[Analyze grammar]

mātṝṇāṃ cāpsarasāṃ ca brahmasarasāṃ cāgamāt |
īśvarīṇāṃ cāgamācca rādhāramāsamāgamāt || 82 ||
[Analyze grammar]

kamalātulasīlakṣmīmāṇikīśāradā''gamāt |
ramāpadmāvatīśrībhūlīlāvibhūtikāgamāt || 83 ||
[Analyze grammar]

muktānīnāmāgamācca vaiṣṇavīnāṃ viśeṣataḥ |
bhaktānāṃ cāpi rājñīnāṃ dhanyā samāgamādiha || 84 ||
[Analyze grammar]

adya me saphalaṃ janma cā'dya me saphalāḥ kriyāḥ |
adya me saphalā smṛddhiḥ kaṃbharāśrīsamāgamāt || 85 ||
[Analyze grammar]

adya me saphalā vidyā sāmrājyaṃ saphalaṃ mama |
dāsā dāsyaśca saphalāḥ kaṃbharāśrīsamāgamāt || 86 ||
[Analyze grammar]

śiveśvaragṛhe cāsmi vivāhitā hi pārvatī |
saphalā'smi sakuṭumbā lakṣmīmātā'smi śobhanā || 87 ||
[Analyze grammar]

pārvatī tvadya jānāti bhāgyaṃ sarvottamaṃ nijam |
yatputrī kaṃbharābālo bhagavān vai grahīṣyati || 88 ||
[Analyze grammar]

ityuktvā praṇanāmā'pi kaṃbharāśrīṃ tathā'parāḥ |
kaṃbharāśrīstadā prāha sāphalyaṃ tvadya no'pi ca || 89 ||
[Analyze grammar]

yadgehe vayamāgatya paśyāmo girijāṃ satīm |
mama gehe satīputrī lakṣmīścāpyāgamiṣyati || 90 ||
[Analyze grammar]

sarvalokapoṣayitrī bhāgyaṃ me paramaṃ nviha |
satī brāhmī mama putramānārhā saṃbhaviṣyati || 91 ||
[Analyze grammar]

yannetramiṣamātreṇa sṛṣṭitrayaṃ vilīyate |
sa me putrasya pūjyā'dya tasyāḥ pūjyaśca me sutaḥ || 92 ||
[Analyze grammar]

aho bhāgyaṃ trilokyāṃ me samaṃ nānyasya vidyate |
ityuktvā praṇanāmā'sau kaṃbharāśrīḥ satīṃ tadā || 93 ||
[Analyze grammar]

adrijāśrīḥ kṣaṇaṃ sarvāḥ prapūjyā''gatayoṣitaḥ |
kṛtvā ca madhuparkādyaiḥ svāgataṃ ca punaḥ punaḥ || 94 ||
[Analyze grammar]

sudhāpānapradānaiśca miṣṭapayaḥprapādanaiḥ |
vireme sodarau dvau tu jayacandrau mudā tadā || 95 ||
[Analyze grammar]

nijabhāgyau sumanvānau mumudaturhi nirbharau |
kanyāpakṣo virarāma brahmanādo babhūva ha || 96 ||
[Analyze grammar]

kṛṣṇavāhinyāstadā vai gantuṃ śivapuraṃ prati |
nandīśvaraścakāraiva brahmanādaṃ muhurmuhuḥ || 97 ||
[Analyze grammar]

bṛhaspatirhariṃ sampūjya cotthito'bhavat tataḥ |
viśramya ca narā nāryaḥ samutthitāstadā'bhavan || 98 ||
[Analyze grammar]

āvāsān pratigantuṃ ca tāvadāścaryamadbhutam |
jātaṃ rādhe mahācamatkāramayaṃ hi tacchṛṇu || 99 ||
[Analyze grammar]

sarve vadanti gantavyaṃ śiveśvarapuraṃ prati |
ambarāt kena vidhinā kailāsaṃ pravihāya ca || 100 ||
[Analyze grammar]

tāvadvai śaṃbhunā tatra drutaṃ yogabalena vai |
kailāsakaṃ samagraṃ vai śanaiḥ samavatāritam || 101 ||
[Analyze grammar]

bhuvaṃ prati yathāyogyaṃ śiveśvarapuraṃ prati |
kailāsanagaraṃ sarvaṃ śivasṛjyapure tadā || 102 ||
[Analyze grammar]

avatīryā'ntarbhāvaṃ prajagāma samavigrahe |
udyāneṣu tadudyānāḥ kuṃjeṣu ca nikuṃjakāḥ || 103 ||
[Analyze grammar]

prāsādeṣu tathā prāsādakāścāntarhitāstadā |
vimānānāmāśrayeṣu vimānānyabhavaṃstadā || 104 ||
[Analyze grammar]

yeṣāṃ kṛte tu ye tatrā''vāsāḥ pūrvaṃ prakalpitāḥ |
mahīmānāsta evaite tadāvāseṣu tatra ha || 105 ||
[Analyze grammar]

niṣeduḥ sukhasampannāḥ kanyāvāseṣu kanyakāḥ |
rājā''vāseṣu rājānaḥ sādhvāvāseṣu sādhavaḥ || 106 ||
[Analyze grammar]

ṛṣyāvāseṣu ṛṣayo devāvāseṣu devatāḥ |
īśāvāseṣvīśvarāśca muktāvāseṣu muktakāḥ || 107 ||
[Analyze grammar]

kṛṣṇā''vāse hariścāpi tvanyāvāseṣu cānyakāḥ |
sṛṣṭitrayanivāseṣu yathāyogyaṃ hi rādhike || 108 ||
[Analyze grammar]

sṛṣṭitrayanivāso vai naisargiko'bhavattadā |
kailāsaṃ līnatāṃ yātaṃ dṛśyate śivapattanam || 109 ||
[Analyze grammar]

āvāsāṃstūrṇamāpādya snānaśuddhiṃ pracakrire |
tataścakrurbhojanāni smṛddheṣu mandireṣu vai || 110 ||
[Analyze grammar]

tāmbūlaṃ jagṛhuścāpi viśrāntiṃ jagṛhustataḥ |
manorañjanadṛśyāni vīkṣya nidrāmagustataḥ || 111 ||
[Analyze grammar]

dāsā dāsyo dehasaṃvāhanādyaṃ cakrire tadā |
śiveśvarādayo naijān gṛhān rātrau samāyayuḥ || 112 ||
[Analyze grammar]

kanyāpakṣā mahīmānāḥ kṛtvā bhojanamuttamam |
viśrāntiṃ lebhire nidrāṃ rādhike sukhino'bhavam || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne cākāśakailāse vāditraiḥ kṛṣṇavāhinyāḥ śaṃkareṇa bahurūpaiḥ kṛtaṃ svāgataṃ cābhivardhanaṃ pūjanaṃ sanmānaṃ miṣṭānnajalapayaḥpānatāmbūladānaṃ naranārīṇāṃ parasparaṃ kuśalā'nāmayapraśnāḥ kailāsasya tirobhāvaḥ śivapure'vataraṇaṃ bhojanādi rātrau viśrāntiścetinirūpaṇanāmā ṣaḍaśītyadhikadviśatatamo'dhyāyaḥ || 286 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 286

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: