Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 288 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike ca tataḥ śrīmadbālakṛṣṇastataḥ param |
rādhārūpaḥ svayaṃ bhūtvā yayau śrīpārvatī gṛham || 1 ||
[Analyze grammar]

tvāṃ sā snuṣā pārvatī ca vīkṣyotthāyā''sanaṃ dadau |
rahasye'syai rādhikā provāca śṛṇu hitāvaham || 2 ||
[Analyze grammar]

mātā sā kathyate putryāḥ śreyaskarī sadā bhavet |
dānamātraṃ na draṣṭavyaṃ draṣṭavyo'syāstathā''yatiḥ || 3 ||
[Analyze grammar]

uttare syāt sutā nityasukhinīti matā matiḥ |
nārīvargeṣu duḥkhaṃ cet sāpatnyaṃ sarvato'dhikam || 4 ||
[Analyze grammar]

mayā tvadya śrutaṃ tadvai yasmai pradīyate sutā |
sa cāsti bālyato bhūmau patirvai koṭiyoṣitām || 5 ||
[Analyze grammar]

yāstāḥ sarvāścāgatā vai pitrādibhiḥ samaṃ tviha |
pratyakṣaṃ vartate tvetat putrī syāt tatra duḥkhitā || 6 ||
[Analyze grammar]

mamā'sti tatra vaimatyaṃ tasmād deyā na pārvati |
bahustrīṇāṃ samavāye bhogā bhinno bhavanti hi || 7 ||
[Analyze grammar]

sampadā ca vibhāgāḥ syuḥ paryāptāḥ syurna te tataḥ |
bahunārīmataḥ puṃso nāryastṛptiṃ na yanti hi || 8 ||
[Analyze grammar]

rājñāṃ saṃghaṭata sarvaṃ pṛthvīrājyavataḥ khalu |
ayaṃ tu vidyate vipro jāmātā vaiśyakarmavān || 9 ||
[Analyze grammar]

nāsti grāmo'sya vāṭī vā kṣetraṃ vā cāpaṇādikam |
bhikṣā tvasyā'sti vṛttirvai kathaṃ syāt sukhinī sutā || 10 ||
[Analyze grammar]

gṛhe nā'syā'sti vittaṃ vai darśayatyadhikaṃ bahiḥ |
nāradoktyā'rpitā cāpi vāgdāne'pi viyujyate || 11 ||
[Analyze grammar]

tasmād deyā na vai lakṣmīḥ susukhā duḥkhinī bhavet |
vada snuṣe mataṃ te'tra mayoktaṃ tapatā hṛdā || 12 ||
[Analyze grammar]

arogāya kumārāya suśīlāya suyogine |
dhanavate'dvibhāryāya sutā deyā surūpiṇe || 13 ||
[Analyze grammar]

kuṭumbine samasthāya godhanāya mahīmate |
svabāhūpārjitasampadyuktāya guṇaśāline || 14 ||
[Analyze grammar]

kīrtimate samarthāya kāmanāpūrakāya ca |
patnīṃ tu devatāṃ matvā sukhadātre yaśasvine || 15 ||
[Analyze grammar]

rāmāya dharmayuktāya kanyā deyā suvedine |
anye guṇāstato vīkṣyā asāpatnyottaraṃ tadā || 16 ||
[Analyze grammar]

sāpatnyaṃ dūṣaṇaṃ tvāgryaṃ narakaṃ sarvadā gṛhe |
apatyānāṃ mānyatā ca dhruvavannaiva syācca vā || 17 ||
[Analyze grammar]

rohiṇyāṃ pakṣapātaśca candrasyeva bhavettathā |
virajāyāśca rādhāyā me yathā tu kaliḥ purā || 18 ||
[Analyze grammar]

goloke'pyabhavattena duḥkhaṃ sāpatnyameva yat |
mayoktaṃ me tu yadbhātaṃ snuṣe kuru yathocitam || 19 ||
[Analyze grammar]

ityevaṃ rādhike rādhāvākyaṃ śrutvā tu pārvatī |
śiveśvarapriyā prāha pūjyā nirṇayamuttamam || 20 ||
[Analyze grammar]

puṇyo'yaṃ bālakṛṣṇo'sti parabrahma sanātanaḥ |
patiḥ pūrṇānandaśca sāgaraḥ saritāṃ yathā || 21 ||
[Analyze grammar]

pūrṇasmṛddhaḥ pūrṇavīryaḥ pūrṇaguṇo virājate |
asmādeva samutpannaṃ sarvaṃ vai sṛṣṭimaṇḍalam || 22 ||
[Analyze grammar]

rogaścintā ca sā nāsti pūrṇakāmasya vai prabhoḥ |
kumāratvaṃ sadā cāste'viplutasyā'sya yoginaḥ || 23 ||
[Analyze grammar]

śīlākhyaṃ ca vrataṃ tvasya gīyate śrutimūrdhasu |
yogī cāyaṃ yogavettā nirodhavān sadā'sti ca || 24 ||
[Analyze grammar]

sarvaṃ dhanaṃ kṛtaṃ yena so'yaṃ vai śreṣṭhisattamaḥ |
medinī ca kṛtā tena vasavastena nirmitāḥ || 25 ||
[Analyze grammar]

kuberatvaṃ nirmitaṃ ca tenā'to dhanavattamaḥ |
yāvatyo'sya bhaveyuśca bhāryāstāvattanūdharaḥ || 26 ||
[Analyze grammar]

bhāryāṃ bhāryāṃ pṛthag bhuṃkte vartate'pi pṛthak sadā |
advibhāryastataścā'yaṃ candramovanna dūṣaṇam || 27 ||
[Analyze grammar]

rūpaṃ rūpaṃ pratirūpo babhūvā'yaṃ surūpavān |
kuṭumbaṃ cā'kṣare dhāmni cā'saṃkhyaṃ yasya vidyate || 28 ||
[Analyze grammar]

yasyaiva pratibimbāni santyavatārakoṭayaḥ |
īśvarā manavo rudrā lokapālāśca viṣṇavaḥ || 29 ||
[Analyze grammar]

asyaiva santyavatārā ādityāḥ ṛṣayo'malāḥ |
kuṭumbaṃ tvasya vidyate sārvabhaumaṃ mayā śrutam || 30 ||
[Analyze grammar]

sarvāsu samabhāvena tvāste'yaṃ puruṣottamaḥ |
pratyutā'dhikabhāvena yāvat tṛptiḥ prajāyate || 31 ||
[Analyze grammar]

samastho viṣamastho vā patnyāḥ sukhaprado'sti saḥ |
godhanaṃ cāpi goloke śreṣṭhaṃ mataṃ tvayā mayā || 32 ||
[Analyze grammar]

kāmadughāḥ sadā tvasya sevāyāṃ santi saṃśrutam |
mahī cā'sya samagrā'sti rājānaḥ śvaśurā yataḥ || 33 ||
[Analyze grammar]

svabāhūpārjitā sampat sākṣādatra vilokyate |
kāśīyātrā'sya vai cāste koṭisṛṣṭisamanvitā || 34 ||
[Analyze grammar]

asya mātā svayaṃ mahālakṣmīreva virājate |
pitā cāsya mahāviṣṇurgopālo'sti virājakṛt || 35 ||
[Analyze grammar]

aṣṭau mahāguṇāścātra vidyante śrutibodhitāḥ |
nityā apahatapāpmatvādayaḥ parameśvare || 36 ||
[Analyze grammar]

satyaṃ śaucaṃ tathā'nye ca navatriṃśadguṇāstathā |
asaṃkhyāśca guṇāstvatra vidyante nityayoginaḥ || 37 ||
[Analyze grammar]

kīrtirvedeṣu cāsyā'sti dhāmasu ceśvareṣvapi |
deveṣu mānave loke sarvapātālakeṣvapi || 38 ||
[Analyze grammar]

samartho'sti mokṣado'sti mokṣārthaṃ kanyakā mayā |
dattā'sti dīyate cāpi kā tatra parivedanā || 39 ||
[Analyze grammar]

kāmanāpūrakaścā'yaṃ vidyate parameśvaraḥ |
bhaktakāmaprapūro'sti sarvakāmaprapūrakaḥ || 40 ||
[Analyze grammar]

patnīṃ svāṃ devatātulyāṃ manyate'sau sadīśvaraḥ |
sukhadoyaṃ yaśoyukto rāmo ramaṇako hi saḥ || 41 ||
[Analyze grammar]

sarvadharmabharo'styeva vidvānasti purātanaḥ |
asāpatnyaṃ sadā cātra bahubhāryayute'styapi || 42 ||
[Analyze grammar]

nātra nyūnaguṇaiśvaryaṃ yena vai dhruvavad bhavet |
candravad vā ca golokavadvā nātra tu saṃbhavet || 43 ||
[Analyze grammar]

haste'sya santi cihnāni matsyadhvajadhanūṃṣi ca |
śaraśūlasvasticakradaṇḍādyāḥ pārameśvarāḥ || 44 ||
[Analyze grammar]

śarīre'sya bhavantyeva sāmudralakṣaṇānyapi |
mayā śrutaṃ samastaṃ tannāradasya mukhāttataḥ || 45 ||
[Analyze grammar]

kanyā dattā sthale sthāne'rpaṇayogye pareśvare |
tasmānmātaḥ suputrī me sukhinī bhāgyaśālinī || 46 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ labdhvā varottamam |
tayā tapaḥ purā bālye ghoraṃ taptaṃ himālaye || 47 ||
[Analyze grammar]

hanūmadāśrame tatra so'yaṃ divyarūpadhṛk |
varaṃ lakṣmyai patitvena datvā cā'dṛśyatāṃ gataḥ || 48 ||
[Analyze grammar]

tataḥ putrī gṛhaṃ yātā māmāha tamudantakam |
tata ārabhya sā pratīkṣate dvādaśavarṣakam |
svasyāḥ kṛṣṇasya tu varṣaṃ pūrṇaṃ coktaṃ caturdaśam || 49 ||
[Analyze grammar]

so'yaṃ vai vidyate śreṣṭhaḥ samayaḥ samupāgataḥ |
mama gṛhe samāyāto bhagavān puruṣottamaḥ || 50 ||
[Analyze grammar]

kṛtakṛtyā bhavāmyadya pūjyo me puruṣottamaḥ |
mahālakṣmīrvidhātryasyā vidyate bhāgyaśālinī || 51 ||
[Analyze grammar]

kṛtakṛtyā ca me putrī tava pautrī sadā''ryake |
ityuktā rādhikā sā ca maunamāśritya cāśiṣā || 52 ||
[Analyze grammar]

samāyujya yayau naijālayaṃ sā'pi tiro'bhavat |
bālakṛṣṇo dṛḍhaṃ jñātvā bhāvaṃ tu vṛddhayornije || 53 ||
[Analyze grammar]

mumude cātihṛṣṭaśca lakṣmīṃ prati yayau rahaḥ |
viprarūpo bālakṛṣṇaḥ provāca hradayā'gamam || 54 ||
[Analyze grammar]

śṛṇu putri pradānaṃ te mayā śrutaṃ pravartate |
rājaputrīṃ pariṇetumāgato'styapi bhūsuraḥ || 55 ||
[Analyze grammar]

bhikṣuko'sau rājyahīnaḥ śruto mayā'bdhitīragaḥ |
dhīvaro hi yathā tadvad gopālo vartate'pyasau || 56 ||
[Analyze grammar]

nā'sya gṛhe'sti vai sampannā'yaṃ vadhūvrato'sti ca |
paraṃ naiva kumāro'pi koṭinārīpatirhi saḥ || 57 ||
[Analyze grammar]

śruto mayaivaṃvidhiko nāryo'syā'pyāgatāstviha |
vidyante hi samānārthaṃ tvayā saha sthitāstviha || 58 ||
[Analyze grammar]

maṇḍape tvāgamiṣyanti bhramiṣyanti pradakṣiṇam |
vahniṃ sākṣye'tra saṃsthāpya sapatnyaste hi kanyake || 59 ||
[Analyze grammar]

kimidaṃ rocate tubhyaṃ sapatnyastava maṇḍape |
mā taṃ vṛṇu rājaputri bahunārīpatiṃ dvijam || 60 ||
[Analyze grammar]

rājānaṃ vṛṇu rājendri nārāyaṇāṃśameva ha |
dharmiṣṭhaṃ ca garīyāṃsaṃ dātāraṃ sarvasampadām || 61 ||
[Analyze grammar]

tvaṃ cāste sundarī ramyā ramā rāmāsu pūjitā |
navayauvanasaṃveśā tejasojjvalitā satī || 62 ||
[Analyze grammar]

taptakāñcanavarṇābhā śuddhasattvasvarūpiṇī |
pativratā satyaśīlā śāntā śreṣṭhaguṇānvitā || 63 ||
[Analyze grammar]

indrāṇī varuṇānī ca rohiṇī ca kalāvatī |
svāhā saṃjñā ca sāvitrī kuberāṇī ca vidyase || 64 ||
[Analyze grammar]

anyāsu śreṣṭhakāntāsu śreṣṭhatamā virājase |
śaratpūrṇenduśobhāḍhyā śaratkamalalocanā || 65 ||
[Analyze grammar]

mā vipraṃ vṛṇu rājendri bhikṣukaṃ dūravāsinam |
śrutvaivaṃ kanyakā prāha viprarūpaṃ nijaṃ patim || 66 ||
[Analyze grammar]

vipro'si mama pūjyo'si mā'vocastadvacaḥ punaḥ |
anyathā daṇḍapātraṃ syāḥ yāhi tatrā''gato yataḥ || 67 ||
[Analyze grammar]

bhikṣuko yādṛśo vāpi tādṛśo vā bhavedapi |
mayā parīkṣitaḥ pūrvaṃ paścādaṃgīkṛto mama || 68 ||
[Analyze grammar]

rājyaṃ yasyā'sti vai sārvabhaumaṃ sṛṣṭitrayātmakam |
kṣīrābdhitīragaḥ so'yaṃ sarvajño dhīvaro patiḥ || 69 ||
[Analyze grammar]

gavāṃ ca tejasāṃ cāpi pālako'sau virājate |
sarvāśca sampadastvasya ceśāvāsyamidaṃ yataḥ || 70 ||
[Analyze grammar]

bhaktimatīvrato nityaṃ vartate hi priyāvrataḥ |
koṭinārīpatiścāpi sadordhvasattvavānayam || 71 ||
[Analyze grammar]

sadā kumārakaścāste jānāmyenaṃ purābhave |
tathā vidito'styevā'khaṇḍordhvaretāḥ prayogavān || 72 ||
[Analyze grammar]

vipra nāryaḥ koṭisaṃkhyā yadi me maṇḍape tviha |
mama pṛṣṭhe bhramiṣyanti tatra me gauravaṃ bhavet || 73 ||
[Analyze grammar]

sapatnīnāṃ hi sarvāsāmagrapūjyā bhavāmi yat |
agnisākṣye mama sāmye bhavantu koṭiyoṣitaḥ || 74 ||
[Analyze grammar]

asya tato'pyadhikāśca bhavantu me'tra gauravam |
paripūrṇo milennāthastadā'śaṃ vṛṇuyāddhi kā || 76 ||
[Analyze grammar]

yathā so'yaṃ dūravāsā tathā'haṃ dūravāsinī |
dvayorvai melanaṃ yogyaṃ mā cintā vaha bhūsura || 76 ||
[Analyze grammar]

indrādyā yadvaśe santi brahmādyāśca vaśe'sya tu |
vairājādyā vaśe cā'sya vyūhāścāsya vaśe'pi ca || 77 ||
[Analyze grammar]

avatārā vaśe cāsya kā kanyā vṛṇuyānna tam |
pūrvākhyānaṃ ca vedoktaṃ jānāsyeva na tacchruṇu || 78 ||
[Analyze grammar]

kṛpayā bhagavān sākṣācchrīpatiḥ puruṣottamaḥ |
uddhārārthaṃ hi lokānāṃ bhaktānāṃ cāpi sarvathā || 79 ||
[Analyze grammar]

bālakṛṣṇo'yamevā''ste paripūrṇatamaḥ prabhuḥ |
kambharāśrīsakāśādvai gopālakṛṣṇasadgṛhe || 80 ||
[Analyze grammar]

jāto'sti parameśaḥ sa rādhāramāsatīpatiḥ |
vidhātuśca vidhātā saḥ brahmeśaśeṣavanditaḥ || 81 ||
[Analyze grammar]

jyotiḥsvarūpo bhagavān paramātmā parātparaḥ |
nirliptaśca nirīhaśca sākṣī ca sarvakarmaṇām || 82 ||
[Analyze grammar]

hṛdayasthaśca sarvasthastadarthaṃ cāhamāgatā |
dhāmnaḥ pūrvaṃ tamevā'tra varayāmi na cetaram || 83 ||
[Analyze grammar]

samarpitā'haṃ tatraiva svātmanā paramātmani |
vidhātrā likhitā rekhā tasyārthaṃ mama bhūsura || 84 ||
[Analyze grammar]

paśya taṃ paramātmānaṃ bhaktānugrahavigraham |
dhyānānurodhahetuṃ ca nityadivyasurūpiṇam || 85 ||
[Analyze grammar]

darśanāt kuru viprendra svajanmakarmakhaṇḍanam |
yaṃ na jānanti catvāro vedāḥ santaśca devatāḥ || 86 ||
[Analyze grammar]

saddhendrāśca munīndrāśca devā brahmādayo hyapi |
dhyāyante dhyānamagnāśca yogino'pi na yanti yam || 87 ||
[Analyze grammar]

sarasvatī jaḍībhūtā varṇane yasya jāyate |
sahasravaktraḥ śeṣo'pi pañcavaktraḥ sadāśivaḥ || 88 ||
[Analyze grammar]

caturmukho jagaddhātā kumāraḥ kārtikastathā |
ṛṣayo munayaścāpi bhaktāḥ paramavaiṣṇavāḥ || 89 ||
[Analyze grammar]

akṣamāḥ stavane yasya dhyānā'sādhyaśca yoginām |
bālikā'haṃ vipravarya tadgaṇān kathayāmi kim || 90 ||
[Analyze grammar]

vṛtā'smi taṃ sadā vipra tadarthaṃ cāsmi bhāminī |
kanyā cāpi tadarthā'haṃ viśveśvarasya putrikā || 91 ||
[Analyze grammar]

bhaktaputrīha sañjātā bhūmau bhagavadarthinī |
pātivratyaṃ hi tannāma kanyātve yo hṛdi sthitaḥ || 92 ||
[Analyze grammar]

manasā ca dhṛto nāthaḥ sa eva jīvanaṃ sadā |
hṛdayasya pradānaṃ vai hṛdayena prajāyate || 93 ||
[Analyze grammar]

sthūladehapradānaṃ tu paścātsthūlena jāyate |
vyavahārapravāhārthaṃ loke'sti kalpitaḥ sthūlaḥ || 94 ||
[Analyze grammar]

so'yaṃ me'dya vijānīhi yāhi taddarśanaṃ kuru |
yāvattvayā na dṛṣṭo'sti sarvakānto mahāprabhuḥ || 95 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīprāṇavallabhaḥ |
tāvadvai bhāṣase me'trā'śrāvyaṃ vipra kṣamāṃ vaha || 96 ||
[Analyze grammar]

ityukto bhagavānāha dārḍhyaṃ cedṛk tavā'sti cet |
kṣantavyaṃ yanmayoktaṃ tat prayāmi paśya māṃ punaḥ || 97 ||
[Analyze grammar]

ityuktvā nijanāmāḍhyaṃ dadau svarṇāṃgulīyakam |
darśanaṃ divyarūpaṃ ca dadau svaparicāyakam || 98 ||
[Analyze grammar]

hārakeyūrakaṭakakuṇḍalādyairvirājitam |
śaṃkhacakragadāpadmapītāmbarādiśobhitam || 99 ||
[Analyze grammar]

lakṣmīrnāthaṃ dvijātmānaṃ dṛṣṭaṃ vīkṣya yathārthakam |
pādayoḥ patitā śīghraṃ kṣaṇaṃ taṃ pariṣasvaje || 100 ||
[Analyze grammar]

priye sāyaṃ samāyāmītyuktvā miṣṭaṃ vacaḥ priyam |
tūrṇaṃ tirobabhūvaiva sā tvānandapariplutā || 101 ||
[Analyze grammar]

viveda na kṣaṇaṃ tatrātmānaṃ tadgatamānasā |
bhānamāsādya śanakaiḥ pramodānvitavigrahā || 102 ||
[Analyze grammar]

dhanyabhāgyaṃ nijaṃ mene rādhike ramaṇīvarā |
gāmbhīryaṃ rakṣamāṇā sā novācedaṃ prakāśane || 103 ||
[Analyze grammar]

ityevaṃ bhagavān bhāvaṃ vividā'nyatsvarūpadhṛk |
ātmanivedibhaktānāṃ bhaktivaśyo'bhavaddhi saḥ || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne bālakṛṣṇasya rādhārūpasya pārvatyā saha kanyā na deyetisamvādaḥ viprarūpasya mā vipraṃ bhikṣukaṃ vṛṇu iti lakṣmyā saha saṃvādaḥ taduttarāṇi dārḍhyaṃ cetyādinirūpaṇanāmā'ṣṭāśītyadhikadviśatatamo'dhyāyaḥ || 288 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 288

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: