Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 278 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike śrīkṛṣṇanārāyaṇasya maṃgalāni vai |
pratipaddivase nāryo jaguḥ prātaḥ śubhāni hi || 1 ||
[Analyze grammar]

vāditrāṇi samastāni tvavādyanta samastataḥ |
gṛhe gṛhāṃgaṇe raṃgavallyaḥ prapūritā janaiḥ || 2 ||
[Analyze grammar]

toraṇāni suramyāṇi navapallavabhāñji ca |
gṛhadvārṣu pramadābhirnihitāni samastataḥ || 3 ||
[Analyze grammar]

ghṛtadīpāḥ kṛtāścāpi dhvajāḥ patākikā dhṛtāḥ |
baddhā vyomapradeśeṣu bāvaṭā raṃgaśobhitāḥ || 4 ||
[Analyze grammar]

kuṃkumavāpikāśobhā samastā dhāmasadṛśī |
prajābhiḥ saṃprahṛṣṭābhirvihitā citrayojanaiḥ || 1 ||
[Analyze grammar]

rathyāśca rājamārgāśca gauṇamārgāḥ pratolikāḥ |
mārjitāśca jalaiḥ siktā raṃgacitraiśca citritāḥ || 6 ||
[Analyze grammar]

āpaṇāni kṛtānyeva toraṇaiḥ raṃgavallibhiḥ |
dadhnāṃ'kurairnāgavallīpatrairmaṃgalabhāñji ca || 7 ||
[Analyze grammar]

ālayāśca mandirāṇi prāsādāḥ saudhapaktayaḥ |
śālā viśālāścārāmāḥ śṛṃgāritā janaiḥ śubhāḥ || 8 ||
[Analyze grammar]

aśvapaṭṭasaraścāpi śṛṃgāritaṃ ca raṃgakaiḥ |
tāraṇaiḥ śubhadīpaiśca catvarā vimalīkṛtāḥ || 9 ||
[Analyze grammar]

vitardikā vedikāśca dvāraśākhāḥ sudurgakāḥ |
gopurāṇi ca ramyāṇi kalaśaiḥ saptasaṃkhyakaiḥ || 10 ||
[Analyze grammar]

sapatrapallavasūtraphalaiḥ śṛṃgāritāni vai |
bālakṛṣṇālayastatra candrakāntādibhiḥ śubhaḥ || 11 ||
[Analyze grammar]

kalpalatāsamārāmaiḥ phalivṛkṣādibhistadā |
sūryakāntādimaṇibhiḥ śṛṃgāritaḥ samantataḥ || 12 ||
[Analyze grammar]

sahasraikakalaśo yaḥ prāsādaḥ śrīharerhi saḥ |
śṛṃgārito'bhito navyaiḥ śobhādravyādibhistadā || 13 ||
[Analyze grammar]

vaikuṇṭhaṃ cāparaṃ vā kiṃ golokaścāparo'pi kim |
brahmadhāmā'paraṃ vā kiṃ cā'mṛtaṃ dhāma vetarat || 14 ||
[Analyze grammar]

svargaṃ vā'nyat samastaṃ kiṃ tarkitaḥ sa prajājanaiḥ |
evaṃvidhāyāṃ puryāṃ vai nāryo narā navāmbarāḥ || 15 ||
[Analyze grammar]

navabhūṣā navaraṃgā navaśṛṃgāraśobhanāḥ |
navotsāhā navabalā navarddhayo'bhavaṃstadā || 16 ||
[Analyze grammar]

navabhojanapānāśca navakīrtanagāyanāḥ |
navasaṃkalpakodārā navasadguṇaśālinaḥ || 17 ||
[Analyze grammar]

abhavan paśavaścāpi navotsāhāśca pakṣiṇaḥ |
dhenavo navadugdhāśca mahiṣyo navatejanāḥ || 18 ||
[Analyze grammar]

vṛṣabhā navavīryāśca gajādyā navakautukāḥ |
aśvādyā navaharṣāścā'bhavan vai pratipaddine || 19 ||
[Analyze grammar]

vṛkṣā navaphalāścāpi vallikā navapuṣpikāḥ |
śākhāḥ sarvanavarasāḥ sasyāni kaṇiśāni ca || 20 ||
[Analyze grammar]

madhūni navapuṣṭāni tadā'bhavan samantataḥ |
viprāśca navaharṣā vai sādhavo navabhaktayaḥ || 21 ||
[Analyze grammar]

vidvāṃso navamatayastattvāni nūtanāni ca |
taijasāni navatejomanti tadā'bhavan khalu || 22 ||
[Analyze grammar]

viśeṣatastu lokānāṃ nirmalānyāntarāṇi vai |
bhāvodrekādabhavaṃśca śāśvatā''nandadāni hi || 13 ||
[Analyze grammar]

ityevaṃ rādhike kuṃkumavāpī nūtanā yathā |
navayauvanasampannā sarvaśṛṃgāraśobhitā || 24 ||
[Analyze grammar]

lakṣmīrdivyā navā cāyāsyatīti nūtanā'bhavat |
nūtanāyāḥ sapatnyā vai navaharṣopalabdhaye || 25 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya snehabhūtaye |
maṇḍapaścākṣaradhāmno divyastatra samāyayau || 26 ||
[Analyze grammar]

neme śrībhagavantaṃ sa neme gopālakṛṣṇakam |
natvā ca mātaraṃ muktasvarūpo maṇḍapaḥ sa ca || 27 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasaṃkalpamātrataḥ |
divyaṃ muktasvarūpaṃ ca darśayitvā kṣaṇāntare || 28 ||
[Analyze grammar]

prārthayat paramātmānaṃ prasādayitumāgataḥ |
yathā''jñaṃ maṇḍapaṃ ramyaṃ bhavāmyakṣaradhāmagam || 29 ||
[Analyze grammar]

hariḥ prāha tathā'stvevaṃ tadarthaṃ vai smṛto bhavān |
karotu maṇḍapaṃ ramyaṃ yathā'kṣare'sti rājate || 30 ||
[Analyze grammar]

omityājñāṃ samagṛhya rādhike maṇḍapaḥ svayam |
mahāmukto maṇḍapātmā māṇḍapaṃ rūpamagrahīt || 31 ||
[Analyze grammar]

rūpadvayaṃ samagṛhya svalpaṃ ca mahadityapi |
svalpaṃ rūpaṃ bālakṛṣṇaprāsādāgre sthiraṃ hyabhūt || 32 ||
[Analyze grammar]

śataikakalaśāḍhyaṃ ca śatastaṃbhasuśobhitam |
sāptabhaumaṃ ca parito madhye cāmbaramārgavat || 33 ||
[Analyze grammar]

upari madhyakalaśenā'mūlyena virājitam |
yathā cāndrī kaumudī ca pṛthvyāṃ pūrṇātithau bhavet || 34 ||
[Analyze grammar]

tathāsya dhavalā kāntiḥ payonibhā samantataḥ |
ākṣare bhūtale tatra prāsaraccāndralokavat || 35 ||
[Analyze grammar]

madhye sūryamaṇiryatra naisargiko virājate |
sahasrakiraṇaiḥ saumyairmṛdubhiḥ saṃprakāśate || 36 ||
[Analyze grammar]

vidyunnālāni pārśveṣu pradīpakāntibhāñji ca |
dugdhadhāvalyabhāvanti vidyotante'bhitastadā || 37 ||
[Analyze grammar]

maṇayo naddhabhāvāśca śvetā raktāśca karburāḥ |
nīlāḥ pītāśca haritāḥ kapīśāścitrabhānavaḥ || 38 ||
[Analyze grammar]

pratikoṇaṃ praṇaddhāste prakāśante hi tārakāḥ |
yathā tathā vicitrāśca tatpārśve patravallikāḥ || 39 ||
[Analyze grammar]

oṣadhayaḥ patradīpāḥ prakāśante sthale sthale |
stambāḥ kuṇḍasamādhārāḥ kuṇḍāḥ paṭṭīvirājitāḥ || 40 ||
[Analyze grammar]

paṭṭikā jalavāhinyo guptatejaḥpraṇālikāḥ |
guptatejaḥpravāhāśca prakāśante yathāsthalam || 41 ||
[Analyze grammar]

vaṃśāḥ staṃbhāḥ puttalikāḥ kammānikāśca toraṇam |
śākhāḥ praśākhā vaṃśādyāḥ prakāśante pravāhakaiḥ || 42 ||
[Analyze grammar]

tejasāṃ nyūnatā nāsti prakāśante'kṣare yathā |
eka eva hi mukto'sau maṇḍapātmā yato'sti vai || 43 ||
[Analyze grammar]

tejāṃsi śītabhāvanti coṣṇabhāvanti vai tathā |
śītoṣṇabhāprabhāvanti cā'nuṣṇaśītabhāni ca || 44 ||
[Analyze grammar]

miṣṭāmṛtasparśavanti brahmānandapradāni ca |
sarvendriyāṇāmānandapradānyapi bhavanti ca || 45 ||
[Analyze grammar]

ityevaṃ dīpayukte'tra mahātejasvimaṇḍape |
staṃbheṣu kadalīrūpeṣvakhaṇḍapatrayogiṣu || 46 ||
[Analyze grammar]

śateṣvapi sāptabhaumasthiteṣu pravibhāgiṣu |
saptaraṃgāni divyāni veṣṭitānyambarāṇi vai || 47 ||
[Analyze grammar]

tanmadhye tejasāṃ vāse pravāhe sarvasṛṣṭayaḥ |
vilokyante staṃbhamadhye merau yathā surāśrayāḥ || 48 ||
[Analyze grammar]

kvacit staṃbhe hi munayaḥ kvacit siddhā bhavanti ca |
kvacittiṣṭhanti muktāśca haryākārā anantaśaḥ || 49 ||
[Analyze grammar]

kvacittiṣṭhantyavatārāḥ kvacittiṣṭhanti pārṣadāḥ |
kvacinmuktānikāḥ sādhvyo brahmapriyāḥ kvacit khalu || 50 ||
[Analyze grammar]

kvacitkṛṣṇasya golokaḥ kvacidvaikuṇṭhamityapi |
kvaciccā'vyākṛtaṃ dhāma kvacitprakāśate'mṛtam || 51 ||
[Analyze grammar]

kvacaddhiraṇmayaṃ dhāma kvacidvairājakaṃ sthalam |
kvacidbrāhmaṃ vaiṣṇavaṃ ca raudraṃ dhāma prakāśate || 52 ||
[Analyze grammar]

kvacitstaṃbhe satyalokaḥ kvacit pitṛnivāsanam |
kvacid devāśca dikpālāḥ kvacidviśvādhināyakāḥ || 53 ||
[Analyze grammar]

kvacitstaṃbhe virājante sūryacandrādayo grahāḥ |
kvacittiṣṭhanti vasavaścendrā maharṣayaḥ kvacit || 54 ||
[Analyze grammar]

kvacitstaṃbhe mānavāśca kvacid daityāśca dānavāḥ |
kvacitsamudrā nadyaścā''raṇyakāni vanāni ca || 55 ||
[Analyze grammar]

parvatāśca kvacitstaṃbhe kvacitpātālavāsinaḥ |
jaleśayāḥ kvacitstaṃbhe kvacitsthaleśayā api || 56 ||
[Analyze grammar]

kvacidbileśayāstatra dṛśyante'pi gajādayaḥ |
garuḍāḥ śukasārāśca menakāśca mayūrakāḥ || 57 ||
[Analyze grammar]

bhāsā haṃsāścātakāśca dṛśyante devayonayaḥ |
apsaraso brahmasaraso'pi kvacicca nartakāḥ || 58 ||
[Analyze grammar]

dṛśyante staṃbhagarbheṣu citrāvaliyuteṣu ca |
sṛṣṭitrayaṃ maṇḍape vai nihitaṃ cākṣarātmake || 59 ||
[Analyze grammar]

bhūtale svarṇabhūmau vai rājante divyabhūmikāḥ |
kvacijjalaṃ kvacittejaḥ kvacidbhūmirvirājate || 60 ||
[Analyze grammar]

kvacidbhavanti sāmudrāḥ kvacidvanāni santi ca |
kvacicca parvatāḥ santi sarāṃsi saritastathā || 61 ||
[Analyze grammar]

udyānāni suramyāṇi kvacicca nagarāṇyapi |
bhūgarbhe paridṛśyante copari samasattale || 62 ||
[Analyze grammar]

evaṃ kṣīrasamudraśca nārāyaṇastathā prabhuḥ |
madhye tu maṇḍape tatra bhūgarbhe dṛśyate hariḥ || 63 ||
[Analyze grammar]

staṃbhamūleṣu sarvatra dṛśyante vāstudevatāḥ |
maṇḍape'pi yathāsthānā lokyante kṣitigarbhake || 64 ||
[Analyze grammar]

śākhādevā vilokyante dvāradevā bhavantyapi |
toraṇasya tathā sakhyaḥ paryo devyaḥ sraganvitāḥ || 65 ||
[Analyze grammar]

vilokyante citrakammānikādhārāḥ suyauvanāḥ |
suveṣāḥ sāmbarabhūṣā divyālokaprakāśitāḥ || 66 ||
[Analyze grammar]

madhye dīpapradīpāśca lambante vartulāśritāḥ |
pratolyāṃ samarājante devyo hāsyarasānvitāḥ || 67 ||
[Analyze grammar]

ratijātistriyaḥ sarvā vividhāścetanā iva |
virājante vartulāgre darśanādhārasaṃsthitāḥ || 68 ||
[Analyze grammar]

gāyakāścāpi gāndharvā vidyante yugalātmakāḥ |
dhvajābhiḥ samprakāśante maṇḍapāntarabhūmikāḥ || 69 ||
[Analyze grammar]

koṇe koṇe kalaśāśca sauvarṇāḥ sapta sapta ca |
ekasūtre sthāpitāśca śobhante sūryabhāsvarāḥ || 70 ||
[Analyze grammar]

phalaśākhāśca lambante staṃbhastambāśrayāstathā |
rajjvastatra praṇaddhāśca maṇimauktikmālikāḥ || 71 ||
[Analyze grammar]

vaicitryaṃ dṛśyate cā'tra maṇḍape darśane'bhitaḥ |
ekataḥ koṭilakṣmyaścaikato vai koṭirādhikāḥ || 72 ||
[Analyze grammar]

ekataśca sarasvatyaścaikataḥ koṭidurgikāḥ |
dṛśyante sāyudhāḥ sarvāḥ sarvābharaṇabhūṣitāḥ || 73 ||
[Analyze grammar]

toraṇoparibhūmīnāṃ sarvasṛṣṭimanoharāḥ |
tadūrdhvaṃ pārṣadāścāpi gopāścāpi svarūpiṇaḥ || 74 ||
[Analyze grammar]

gāndharvāścāpi sakalā gaṇāśca śāṃkarāstathā |
āyudhāni ca divyāni yāni sṛṣṭitraye'pi tu || 75 ||
[Analyze grammar]

vidyante tāni sarvāṇi tadūrdhve saṃsthitāni vai |
tadūrdhve dhruvabhāgāśca sūryadvādaśakānvitāḥ || 76 ||
[Analyze grammar]

tejo'mbarasamṛddhāśca dyotante vṛttatānikāḥ |
catuṣkikāstathā ramyā maṇḍovarāḥ samujjvalāḥ || 77 ||
[Analyze grammar]

sopānāni samastāni svarṇarūpyāstarāṇi ca |
bhittikāḥ paṭavastrāṇāṃ ratnānāṃ svarṇapatriṇām || 78 ||
[Analyze grammar]

vitānāni samastāni dyotante kauśikāni ca |
yathā yathordhvabhūmau ca divyaṃ vaikuṇṭhamanyakam || 79 ||
[Analyze grammar]

vikāsitaṃ mahodyāne rāsaramaṇaśobhitam |
gajasiṃhagaruḍādivāhanāni dyuvāsinām || 80 ||
[Analyze grammar]

yāni śreṣṭhāni ramyāṇi śubhāni tatra santi ca |
tāni sarvāṇyūrdhvabhūmau nihitāni kramādiva || 81 ||
[Analyze grammar]

kalpavallīkalpavṛkṣakalpadīpānvitaḥ śubhaḥ |
kalpatejoviśiṣṭaśca kalpabhūphaladastathā || 82 ||
[Analyze grammar]

maṇḍapo hyabhavat so'yaṃ kalpamauktikamālyavān |
kalpavāyusukhasparśaḥ kalpagandhavirājitaḥ || 83 ||
[Analyze grammar]

kalpāmbarapradaḥ kalpatāmbūlavallikā'nvitaḥ |
kalpapānapradātā ca kalpasvalpavimānakaḥ || 84 ||
[Analyze grammar]

kalpaśayyāstaraṇaśca kalpaparyaṃkarājitaḥ |
kalpagendukakaśipupradaḥ kalpopasādhanaḥ || 85 ||
[Analyze grammar]

kalpabṛsīkalpamṛdvāsanasiṃhāsanānvitaḥ |
kalpapīṭhasabhāśobhaḥ kalpapaṭṭikamaṇḍitaḥ || 86 ||
[Analyze grammar]

kalpaśavaraṇairvakrairakhaṇḍāmbarakairyutaḥ |
kācatoraṇayuktaśca maṇiratnāditoraṇaḥ || 87 ||
[Analyze grammar]

maṇiratnānvitakapāṭāḍhyapeṭikabhittikaḥ |
preṃkhādolādisaṃśobhatpārśvabhūmivirājitaḥ || 88 ||
[Analyze grammar]

vidyuddarśanayantraiśca vidyudvāgyantrakairyutaḥ |
vidyucchrāvaṇayantraiśca cāndrasparśasuyantravān || 89 ||
[Analyze grammar]

kalpavedhe kṛtakalpaṃ cānukalpavivartanaḥ |
kālakalpanayantrāḍhyaḥ sarvajñatvapravartakaḥ || 90 ||
[Analyze grammar]

piṇḍe brahmāṇḍake cakrottameṣu yogakalpavān |
kalpayantrātmatūryādisvaragītiprakāśanaḥ || 91 ||
[Analyze grammar]

piṇḍabrahmāṇḍasarvasvadarśakayantraśobhitaḥ |
kāmatṛptipradasparśottamacamatkṛtipradaḥ || 92 ||
[Analyze grammar]

smṛtamātrasya ceṣṭasya kṣaṇamātreṇa sampradaḥ |
prācyasṛṣṭyāścaryayutaḥ saccidānandacetanaḥ || 93 ||
[Analyze grammar]

śāśvatā''nandadātā ca ghaṇṭaśaṃkhamṛdaṃgavān |
bhogyajātahradayukto'mṛtavārdhisusaṃbhṛtaḥ || 94 ||
[Analyze grammar]

sarvasṛṣṭisthitā yā yā yādṛśyāḥ pramadottamāḥ |
tāstāḥ sarvā bhinnarūpāśrayāstatra vidhāpitāḥ || 95 ||
[Analyze grammar]

koṇe māṇikyanāmā ca staṃbho yatra suvarṇajaḥ |
raktaraṃgābhisaṃśobhaścatuḥkarṇasumastakaḥ || 96 ||
[Analyze grammar]

pūjitaḥ sindūrapuṣpairakṣataiḥ kamalādibhiḥ |
tathā vai cāndanapaṭṭikāyāṃ cākṣatamaṇḍale || 97 ||
[Analyze grammar]

vārdhinīkalaśaḥ svarṇaḥ sajalaḥ pūjikāyutaḥ |
kaṇṭhasūtrāmbaraśobho madhye jalena pūritaḥ || 98 ||
[Analyze grammar]

cūtā'śokasucampakanāgavallīdalānvitaḥ |
saśrīphalaḥ saratnaśca sadhātuḥ śobhanaḥ kṛtaḥ || 99 ||
[Analyze grammar]

gaṇeśena suvarṇena pūjitena surājitaḥ |
siddhibuddhisahitena śubhalābhānvitena ca || 100 ||
[Analyze grammar]

ityevaṃ maṇḍapastatra divyamukto babhūva ha |
loke bhedena yāḥ śobhāstatra tena kṛtāḥ svayam || 101 ||
[Analyze grammar]

rādhike varṇanaṃ yasya kartuṃ naiva praśakyate |
sarvamāṃgalikāṃ'kurā'kṣatakuṃkumapātravān || 102 ||
[Analyze grammar]

pūjāsatkāravastūpasampatsāmagrikābhṛtaḥ |
dedīpyamāno hyabhavad bālakṛṣṇālayā'gragaḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mārgaśuklapratipadi prātarmaṃgalāni kuṃkumavāpīsarasoḥ śobhā divyāṃgaṇamaṇḍapaśobhetyādinirūpaṇanāmā'ṣṭasaptatyadhikadviśatatamo'dhyāyaḥ || 278 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 278

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: