Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 277 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike'māyāṃ prātargopālakanyakā |
viprakanyā yuvatyaśca prajagurmaṃgalāni vai || 1 ||
[Analyze grammar]

suvāsinyastathā vṛddhā bālikā maṃgalātmakam |
yogapatrāgamaṃ śrutvā prajagurmaṃgalāni vai || 2 ||
[Analyze grammar]

kuṃkumavāpikākṣetre bṛhaspateḥ śubhāgamāt |
harermaṃgalamāśrutya jagurgītīrgṛhe gṛhe || 3 ||
[Analyze grammar]

brahmapriyāḥ samastāśca tathaiva sarvakanyakāḥ |
kṛṣṇapriyā jagurgītīḥ kāntasya maṃgalāvahā || 4 ||
[Analyze grammar]

gopyaḥ sarvā militvā cā''yayuḥ śrīkaṃbharāgṛham |
sādhvyaśca brahmacāriṇyo gāyantyo maṃgalāni vai || 5 ||
[Analyze grammar]

kṣatrapatnyo vaiśyanāryaḥ pāṭalāścānyasevikāḥ |
mahotsāhabharā gītīrgāyantyaścāyayurgṛham || 6 ||
[Analyze grammar]

devyo nityanivāsinyo'kṣarakṣetraṃ samutsukāḥ |
śrutvā harerlagnavārtāṃ gāyantyaścāyayurgṛham || 7 ||
[Analyze grammar]

kāmarūpadharāḥ sakhyaścatuḥkhanisamudbhavāḥ |
kāmavallyaśca gāyantyastvāyayuḥ kṛṣṇamandiram || 8 ||
[Analyze grammar]

aśvapaṭṭasarastīrthanivāsinyaśca mātṛkāḥ |
surāṇyaśca guruṃ lagnaṃ śrutvā jñātvā sumaṃgalam || 9 ||
[Analyze grammar]

gāyantyo divyaveṣāṃśca kṛṣṇamandiramāyayuḥ |
ārṣyaḥ sarvāḥ pūjanīyā rājapatnyaśca kanyakāḥ || 10 ||
[Analyze grammar]

kuṃkumavāpikānāryo gāyantyastatra cāyayuḥ |
sarvavarṇayuvatyaśca sarvā nāryaḥ samāyayuḥ |
satīṃ śrīṃ kaṃbharālakṣmīṃ kṛtasnānārhaṇāṃ ca tāḥ || 11 ||
[Analyze grammar]

praṇamya kānake saudhe niṣadya maṃgalāni vai |
bālakṛṣṇasya kṛṣṇasya kīrtimayāni sañjaguḥ || 12 ||
[Analyze grammar]

kṛtasnānārhaṇaṃ mātrā kṛtamaṃgalacandrakam |
kuṃkumā'kṣatayugbhālaṃ kṛtaśṛṃgāramacyutam || 13 ||
[Analyze grammar]

bhrātṛpatnyā kṛtaveṣaṃ parameśaṃ priyaṃ prabhum |
gāyantyo yoṣitaḥ sarvā vardhayāmāsurutsukāḥ || 14 ||
[Analyze grammar]

cakrustāścandrakaṃ bhāle sā'kṣataṃ puṣpavardhanam |
pragīya gītikāścāpi pradarśyā''nandamāntaram || 15 ||
[Analyze grammar]

āśīrdatvā guruṃ bṛhaspatiṃ natvā kṛtāhnikam |
pītvā mātrā'rpitaṃ dugdhaṃ saśarkaraṃ sakesaram || 16 ||
[Analyze grammar]

gṛhītvā tāmbūlamiṣṭaṃ śubhamuktvā yayurgṛham |
gṛhe gṛhe'tra saurāṣṭre kṛṣṇotsavasya vārtikā || 17 ||
[Analyze grammar]

vṛhaspaternāradasyā''gamaścā'prasarad drutam |
sarvāḥ prajāstu tacchrutvā prāpurharṣaṃ mahotsavam || 18 ||
[Analyze grammar]

ānandamagnā abhavan darśanārthaṃ samāgaman |
māṃgalikāni tūryāṇi tvavādyanta ca mandire || 19 ||
[Analyze grammar]

suravādyāni sarvāṇi rājavādyāni yāni ca |
gṛhavādyāni yāvanti deśavādyāni yāni ca || 20 ||
[Analyze grammar]

karavādyāni ca śvāsavādyāni pāvanāni ca |
daṇḍavādyāni sarvāṇi vidyudvādyāni yāni ca || 21 ||
[Analyze grammar]

aṃgavādyāni ca saṃgapravādyāni ca yāni ca |
prabhinnadeśavādyāni tvavādyanta samantataḥ || 22 ||
[Analyze grammar]

miṣṭā vai śaṃkhikānādā jalayantrasvanāstathā |
tārasvanā ajāyanta vaṃśīsvanā gṛhe gṛhe || 23 ||
[Analyze grammar]

gāyakāścāpi gāyanti nṛtyanti cāpsaraḥsamāḥ |
nāryastadā bālakṛṣṇotsavaṃ śrutvā'tiharṣitāḥ || 24 ||
[Analyze grammar]

saṃnṛtyanti mayūrāśca kūjanti kokilāstathā |
śakunāni pragāyanti śukā menāśca sārasāḥ || 25 ||
[Analyze grammar]

padyotante grahāścāpi tejasvinaśca vahnayaḥ |
sādhavaḥ snehatejobhirvyāptāstatkīrtanaṃ jaguḥ || 26 ||
[Analyze grammar]

bhaṭṭabhūsuravidyādhrā vidvāṃso vedavedinaḥ |
sāmagītīstadā'gāyan cāraṇāḥ kavitāṃ jaguḥ || 27 ||
[Analyze grammar]

anye jaya jaya tvaṃ śrīkṛṣṇetyūcuḥ prabhuṃ prati |
evaṃ vai rādhike harṣavāco'bhavan jane jane || 28 ||
[Analyze grammar]

śrutvā'nye bālakṛṣṇasyotsavapatraṃ samāgatam |
guruṃ ca nāradaṃ śrutvā darśanārthamupāyayuḥ || 29 ||
[Analyze grammar]

āśīrvādān vadantaśca cirajīvetivādinaḥ |
api bhekā bhekasamā gālayantramanādayan || 30 ||
[Analyze grammar]

oṣṭhayantraṃ tammarikāsamāścā''vādayaṃstadā |
karatālaṃ vādayanto jayavādān vyadhuśca te || 31 ||
[Analyze grammar]

kiṃ bahunā rādhike'tra kathitena tavā'grataḥ |
dharmasaṃsthāpanārthāya gṛhadharmaṃ grahīṣyati || 32 ||
[Analyze grammar]

viśiṣṭaṃ yatparaṃ tattvaṃ viśiṣṭaṃ sarvadā'sti tat |
āvedayituṃ lokebhyo gṛhadharmaṃ cariṣyati || 33 ||
[Analyze grammar]

ityevaṃ saṃvicintyaiva lagnapatrakṛtotsavam |
prakāśaṃ kartumicchanto mudā rāsotsavaṃ vyadhuḥ || 34 ||
[Analyze grammar]

naro nārī naro nārī naro nārī bhramātmakāḥ |
bhramanto'pi ca gāyanto bālakṛṣṇaguṇān jaguḥ || 35 ||
[Analyze grammar]

dṛṣṭvā kuṃkumavāpyāṃ tad divyadṛṣṭyā purādiṣu |
saurāṣṭre sārvabhaume ca gururvismayamāvahat || 36 ||
[Analyze grammar]

aho bhāgavatī bhaktirbhūrisnehamayī bhuvi |
mahaḥpatraprasaṃgena mayā dṛṣṭā janeṣviha || 37 ||
[Analyze grammar]

īdṛśā bhaktimanto'tra loke muktā na saṃśayaḥ |
yeṣāṃ hṛtsu harerbhāvo divyātidivyako'sti yat || 38 ||
[Analyze grammar]

aho nārāyaṇī dhanyā lakṣmīḥ sā śivakanyakā |
yā vai prāpsyati dhāmeśaṃ khyātaṃ kāntaṃ hi śāśvatam || 39 ||
[Analyze grammar]

rādhāto'pi paraṃ cāsyāḥ sopānaṃ jñāyate mayā |
yasyāḥ patiḥ paraścāste sordhvasopānagā yataḥ || 40 ||
[Analyze grammar]

kanyā'pi kṛṣṇapatnī cej jaganmātā pragadyate |
vṛddhāpi kubjikā loke kṛṣṇayogā praśasyate || 41 ||
[Analyze grammar]

vṛndā tulasī daityasya jalaṃdharasya vai tathā |
śaṃkhacūḍasya patnyau te viṣṇuyoge ramānibhe || 02 ||
[Analyze grammar]

pūjanīye jagadvandye mokṣade'bhavatāṃ sadā |
aho kṛṣṇasya māhātmyaṃ brahmapriyā asaṃkhyakāḥ || 43 ||
[Analyze grammar]

vartante'syāstu vai lakṣmyā gauravaṃ naiva yānti tāḥ |
lakṣmyarthaṃ likhyate lagnapatraṃ yannā'nyasadṛśam || 44 ||
[Analyze grammar]

lakṣmyarthaṃ gamyate yena nānyasamo bṛhaspatiḥ |
lakṣmyarthaṃ gīyate tvadya yaśo'pi nānyasadṛśam || 45 ||
[Analyze grammar]

lakṣmyarthaṃ harṣajananaṃ nānyatulyamidaṃ purā |
lakṣmyarthaṃ bālakṛṣṇasya hṛdayaṃ nānyasadṛśam || 46 ||
[Analyze grammar]

lakṣmyarthaṃ laukikī vāṇī divyā cādya vibhāvyate |
lakṣmyarthaṃ lokacāñcalyaṃ kalyāṇakṛd vilokyate || 47 ||
[Analyze grammar]

aho lokasya lokatvaṃ lakṣmīkṛṣṇāvalokanāt |
yāthārthyaṃ bhajate tvadya divyālokātmakaṃ hi yat || 48 ||
[Analyze grammar]

aho me bhāgyamūrdhvaṃ vai tatsthānaṃ sārthakaṃ mama |
guruścordhvaḥ sadā jāto lakṣmīpatraprapreṣaṇāt || 49 ||
[Analyze grammar]

ityāścaryamayo vipro devānāṃ sa bṛhaspatiḥ |
rādhike vīkṣya sarvaṃ tad bālakṛṣṇāśrito'dhikaḥ || 50 ||
[Analyze grammar]

mahābhāgavato bhaktaścātmaniveditāṃ yayau |
svarūpaṃ haraye samārpayat sarvasvadānataḥ || 51 ||
[Analyze grammar]

atha gantumanā bṛhaspatirgopālakṛṣṇakam |
prāhā'dya kāśikāṃ yātuṃ samicchāmi nivedaya || 52 ||
[Analyze grammar]

amāyāṃ tatra śivarāṭ matpratīkṣāṃ karoti hi |
tathāstviti ca gopālaḥ prāha cānyad bṛhaspatim || 53 ||
[Analyze grammar]

yāhi śīghraṃ guro kāśīṃ śiveśvaraṃ nivedaya |
bhavadvāñcchā prapūrṇā'stu pālayāmi vacastava || 54 ||
[Analyze grammar]

lagnapatraṃ prapūjya svīkṛtavānasmi bhāvataḥ |
bhavadvidhānāṃ devānāṃ niścitaṃ tatsukhāvaham || 55 ||
[Analyze grammar]

viparītaṃ vaiparītye pariṇameta kaṣṭadam |
kanyā yogyā kumāro'pi yogyo'stīti tathāstviti |
maukhikīṃ svīkṛtiṃ proktvā pratipatraṃ dadau tadā || 56 ||
[Analyze grammar]

śrīrādhikovāca |
kīdṛśaṃ yogapatraṃ tat kīdṛśaṃ pratipatrakam |
tadahaṃ śrotumicchāmi cāvedanaṃ taduttaram || 57 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rādhe kathayāmi tūbhaye patrike śubhe |
yathārthe likhite gāṃbhīryādisadguṇamaṇḍite || 58 ||
[Analyze grammar]

svastiśrīśvarapūjanīyarajasi brahmā'kṣarakṣetrake |
śrīmatkuṃkumavāpikā'bhidhavare yo rājate śrīpatiḥ |
yadgehe parameśvaro vilasati śrībālakṛṣṇo hariḥ |
koṭyabjeśvaravandito vijayate gopālakṛṣṇaḥ prabhuḥ || 59 ||
[Analyze grammar]

yo vairājapitā bhavannanu mahāviṣṇuḥ svayaṃ rājate |
yaḥ sṛṣṭau prathamaॆ manuṣyacaritaścāste harerājñayā |
sṛṣṭitryarthitayadyaśāḥ śubhaguṇā''vāsastviha khyāyate |
tasmai vai bhavate namāmi satataṃ śrīkaṃbharāsvāmine || 60 ||
[Analyze grammar]

yeṣāṃ puṇyasupuñjaśevadhiriha prākaṭyamāpadyate |
yeṣāṃ sādhujanāśiṣo'tibahulāḥ kāle phalantyāyatau |
yeṣāṃ yajñatapaḥphalaṃ hyudayate vṛddhopasevāphalaṃ |
teṣāṃ tvādṛśaviṣṇunā saha bhavet sambandhitā durlabhā || 61 ||
[Analyze grammar]

yatputrasya pade'rpayanti kṛtinaḥ puṇyāni śaṃdānyapi |
dhāmeśāśca samarpayanti mukuṭān mūrdhasthitān pūjane |
īśā divyasamṛddhimuttamamaṇīn ratnādikaṃ devatā |
bhūpā rājyamanuttamaṃ kṣitidharāḥ svarṇādikaṃ śreṣṭhinaḥ || 62 ||
[Analyze grammar]

tasmai cākṣaravāsine bhagavate sarveśvareśāya vai |
yogyāyā'tiguṇālayāya haraye śrībālakṛṣṇāya ha |
kāśīsthastu śiveśvaro hi surarāṭ kailāsavāsīśvaraḥ |
kanyāṃ me pradadāmi dānamanaghāṃ śrīpārvatīśo nvaham || 63 ||
[Analyze grammar]

yā lakṣmīrharidhāmatastviha purā nārāyaṇecchāvaśā |
tadbhaktasya harasya me śubhagṛhe prākaṭyamāsāditā |
seyaṃ sāmpratamasti yogyavaraṇā dānapradānocitā |
tasyā dānavidhiścaturthadivase mārgasya śukle dale || 64 ||
[Analyze grammar]

puṇyātpuṇyatame muhūrtakavare taddānakāryotsave |
yāvacchraiṣṭhyaviśeṣita śubhatame cā'smābhirāniścite |
satsambandhisuhṛtprasannahṛdayairāgatya manmandiraṃ |
śrīmadbhiḥ svasutena hastadharaṇādyātmā vinirvartyatām || 65 ||
[Analyze grammar]

bhakto'haṃ bhuvi sāttvato'tra ca haraḥ śrībālakṛṣṇasya vai |
yāvacchakti susevanaṃ vidhiyutaṃ vaḥ saṃvidhāsye'nvaham |
nirvighnaṃ gaṇanāyakasya kṛpayā sampāramāpta makhaṃ |
dṛṣṭveṣyāmi sutoṣaṇaṃ tata imā gṛhṇantu matprārthanām || 65 ||
[Analyze grammar]

yā vai me matabodhikā hi likhitā patrī mayā śobhanā |
śrīmatkuṃkumabindumaṃgalapadā''siktā pradānārthikā |
dvyarṣeḥ sākṣiyutā bṛhaspatikare datvā mayā preṣitā |
sā vo hastagatā karotu ca sute vo matsutā maṃgalam || 67 ||
[Analyze grammar]

śīghraṃ devaguruṃ kṛtādaramamuṃ sampreṣayitvā ca mām |
āśvāse hi samarpya cordhvakaraṇe nibandhanaṃ sotsavam |
kartuṃ yogyatamān hi no vidadhatu śrīkāśikāvāsino |
bhaktānbrahmaparānhariśrutadharān naḥ sāttvatān sevakān || 48 ||
[Analyze grammar]

yadvā'nyat kuśalādiśobhi ca dinaṃ yacchrīmatāṃ śobhanaṃ |
tadvā sadguruṇā samaṃ drutataraṃ dānārhamāvedyatām |
anyaccāpi yathākula svasaraṇiprāptaṃ madarhaṃ ca yat |
tatsarvaṃ vinivedyatāmiti vadan śaṃbhuḥ śamaṃ yāmi om || 69 ||
[Analyze grammar]

ityevaṃ rādhike dānapatrī śaṃkarapreṣitā |
mayoktā te'nurodhādvai śṇūttaraprapatrikām || 70 ||
[Analyze grammar]

śrīmadgopālakṛṣṇo yāṃ lilekha prati śaṃkaram |
sarvamaṃgalamāṃgalyāṃ bahvarthasaṃbhṛtāṃ śṛṇu || 71 ||
[Analyze grammar]

oṃ śrīkṛṣṇanivāsabhūtasubhagāgolokabhūmau purā |
śrīkṛṣṇāt prakaṭībhavan svavanitā'rdhāṃgaśca kailāsake |
svīye dhāmni śivaḥ sadāśivabhidhaḥ saṃrājate vaiṣṇavo |
vaikuṇṭhe harisannidhau savanito nṛtyaṃ cakārottamam || 72 ||
[Analyze grammar]

śrīlakṣmyā vidito hyakālagamano vighno vilāse hareḥ |
śaptaścāpi manuṣyabhāvaniyataḥ patnyā yutaḥ saṃbhava |
śrutvā śrīharireva bhaktamanugo'bhūcchrīṃ vihāyā'pi vai |
sā lakṣmīrharilabdhilobhamanugā cāste bhavatputrikā || 73 ||
[Analyze grammar]

evaṃ vai śivarūparūpiṇa iha śrīpārvatīsatpate |
rlakṣmyāścāpi karotu kṛṣṇabhagavān sanmagalaṃ sarvadā |
tvatputraśca gaṇādhipaḥ savanito bhadraṃ kriyānmaṃgalaṃ |
śrīmatkuṃkumavāpikānivasatirgopālakṛṣṇo'rthaye || 74 ||
[Analyze grammar]

madbhāgyaṃ bahulīkṛtaṃ hi bhavatā datvā sutāṃ śārṅgiṇe |
matputrāya narāyaṇāya hariṇe śrībālakṛṣṇāya ha |
sampṛktvā'pi bṛhaspatiṃ suraguruṃ sampāvitaṃ madgṛhaṃ |
tenā'pyarpitadānapatramiha vai premṇā mayā'ṅgīkṛtam || 75 ||
[Analyze grammar]

tatrā''diṣṭaśubhottamā'vasarake samprāpya kāśīṃ purīṃ |
śaṃbho darśanamuttamaṃ hi bhavataḥ prāptye'dya śaṃ śāntidam |
evaṃ sarvavidhānavaidhamapi sannirvartya tīrthasthale |
dampatyoḥ khalu śāśvataṃ vidhikṛtaṃ saṃlokayiṣye sukham || 76 ||
[Analyze grammar]

yattatrā'hamumāpate'mbaravimānairāgamiṣye drutam |
madhyāhnottarameva śuklagatṛtīyāyāṃ kuṭumbā'bjayuk |
anye ye ca nṛpāḥ kṣitau kṛtamakhāḥ śrībālakṛṣṇe ratā |
statsāhasramapīha vāhimanujaiḥ koṭyarbudaiḥ saṃgatam || 77 ||
[Analyze grammar]

muktā dhāmanivāsino'pyagaṇitā nārāyaṇā īśvarāḥ |
siddhā ārṣagaṇāstathā ca pitaro devāstathā mānavāḥ |
divyā dehayujo'pi cetanagaṇā bhūtāni tīrthāni vai |
devyaḥ sṛṣṭiparasthitā api parārdhordhvāḥ prayāsyantyapi || 78 ||
[Analyze grammar]

kanyāḥ koṭya iha sthitā api tathā brahmapriyā yoṣita |
ścā''yāsyanti bhavatsumandiramanādibrahmayogotsukāḥ |
sarvajñe śivarūpiṇi tvayi mayā kiṃ cāntaraṃ gūḍhavad |
vaktavyaṃ kuśale suyogini hare vaiśālabhūmisthite || 79 ||
[Analyze grammar]

ityevaṃ samabhipraṇamya ca tathā samprārthya kāśīpatim |
patraṃ cedamathā'rpayāmi gurave satkṛtya ratnā'yutaiḥ |
nyūnā''dhikyamathottaraṃ hyaruciraṃ miṣṭaṃ gariṣṭaṃ kaṭu |
kṣantavyaṃ mama sarvathā vilasitaṃ yuktātmanā śaṃbhunā || 80 ||
[Analyze grammar]

ityevaṃ rādhike patrottaraṃ dadau harāya ca |
śrīmadgopālakṛṣṇo vai nāradenā'numoditaḥ || 81 ||
[Analyze grammar]

brahaspatermahāpūjāṃ cakāra ratnakoṭibhiḥ |
sadvastraiścandanaiścāpi mauktikairhāratarpaṇaiḥ || 82 ||
[Analyze grammar]

bhojanaiḥ pānasatkārai rañjayāmāsa sadgurum |
vimānaṃ pradadau ramyaṃ saṃbhṛtaṃ ratnabhūṣaṇaiḥ || 83 ||
[Analyze grammar]

kalpalatānvitaṃ ramyaṃ samāruroha sadguruḥ |
pratipaddivase prātaryayau kāśīṃ vihāyasā || 84 ||
[Analyze grammar]

dadau patrottaraṃ patraṃ śaṃbhave mumude haraḥ |
vācayāmāsa māṃgalyapatraṃ ca mumude punaḥ || 85 ||
[Analyze grammar]

namaskārādikaṃ cāpi vinayaṃ snehamātmani |
śrīmadgopālakṛṣṇasya bālakṛṣṇasya vai tathā || 86 ||
[Analyze grammar]

lomaśasya tathā'nyeṣāṃ kathayāmāsa sadguruḥ |
āgamo'tra mahān bhāvī vāhinyāḥ sārvalaukikaḥ || 87 ||
[Analyze grammar]

ubhayoḥ khyātayoḥ satoḥ prādhānyena jagattrayam |
āgamiṣyati vai dāne samaye gururabravīt || 88 ||
[Analyze grammar]

śaṃbhuḥ prasannahṛdayaḥ prāhū guruṃ yathābalam |
puṇyapātrasyāṃ'gaṇe vai bhavet trailokyamāgatam || 89 ||
[Analyze grammar]

yathāyogyaṃ kariṣyāmaḥ sevāṃ lokottarāṃ śubhām |
koṭikoṭyarbudābjā me gaṇā loke vasanti ca || 90 ||
[Analyze grammar]

koṭikoṭyarbudā devyaḥ satīrūpā bhavanti me |
saṃkarṣaṇo mahākālo mahārudro'pi rudrakaḥ || 91 ||
[Analyze grammar]

haro'haṃ mama rūpāṇi bhavanti koṭiśo'pi ca |
mama sākṣāt pitā kṛṣṇo goloko mama sarvathā || 92 ||
[Analyze grammar]

mahāmāyā mama sṛṣṭirhanūmān mama vai sutaḥ |
gaṇeśaśceti koṭyabjārbudābjāḥ pārṣadā mama || 93 ||
[Analyze grammar]

sarvaṃ me śubhakṛccāste bhavān devagurustathā |
kiṃ nyūnaṃ me vartate'dya sarvaṃ sampannamasti me || 94 ||
[Analyze grammar]

ityuktvā tvāsanasthaṃ taṃ bṛhaspatiṃ prapūjya ca |
śaṃkaro bhojayāmāsa kārayāmāsa maṇḍapam || 95 ||
[Analyze grammar]

vāditrāṇāṃ ninādāṃśca kārayāmāsa diggatān |
dūtān sampreṣayāmāsā''mantraṇārthaṃ jagattraye || 96 ||
[Analyze grammar]

kuṃkumapatrikāyuktān śaṃkaro lokaśaṃkaraḥ |
rādhike tvabhavan sarvamaṃgalāni harālaye || 97 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne'māvāsyāyāṃ gopālakṛṣṇālaye trailokyayoṣitāṃ maṃgalagītayo gṛhe gṛhe mahotsavāḥ bṛhaspateḥ sammānaṃ dānapatrikāvarṇanaṃ taduttaraṃ pragṛhya prapūjitabṛhaspateḥ kāśīṃ pratyāgamanaṃ trailokye śaṃbhukṛtā''mantraṇaṃ cetyādinirūpaṇanāmā saptasaptatyadhikadviśatatamo'dhyāyaḥ || 277 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 277

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: