Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 274 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike śrībālakṛṣṇo mumude vīkṣya patrikām |
bṛhaspatiṃ praṇeme ca ratnahāraṃ dadau gale || 1 ||
[Analyze grammar]

bṛhaspatirharestasya janmadinaṃ vyalokayat |
cāndre māsi kārtike ca dale kṛṣṇe'ṣṭamīdine || 2 ||
[Analyze grammar]

kṛṣṇanārāyaṇajanma satīśrīkambharodarāt |
jātaṃ tasya caturdaśasamā māso dināni ṣaṭ || 3 ||
[Analyze grammar]

vyatītaḥ samayaścādya vartate tu caturdaśī |
mārgaśīrṣasya kṛṣṇasyodvāhasvīkṛtiyugdinam || 4 ||
[Analyze grammar]

protsavo bhavitā kāśyāmitaśca pañcame dine |
mārgaśuklacaturthyāṃ vai sarvaśreṣṭhamuhūrtake || 5 ||
[Analyze grammar]

yogapatrī tathā cāvedayatyeva sumaṃgalam |
śiveśvareṇa devena preṣito'haṃ sapatrakaḥ || 6 ||
[Analyze grammar]

sarvaṃ śubhaṃ subhagaṃ syād gopālakṛṣṇa cottamam |
gopālakṛṣṇo devarṣiṃ vilokya lomaśaṃ munim || 7 ||
[Analyze grammar]

āhvayāmāsa tūrṇaṃ sa munistatra samāyayau |
kṛtādaraḥ kṛtadevagurupūjaḥ śubhāsane || 8 ||
[Analyze grammar]

niṣasāda kuśalaṃ ca pṛṣṭavān sa bṛhaspatim |
gopālakṛṣṇadattāṃ ca patrikāṃ sa vyalokayat || 9 ||
[Analyze grammar]

kṛtanāradaśaṃsāṃ tāṃ vācayāmāsa lomaśaḥ |
śrāvayāmāsa māṃgalyaṃ vardhayāmāsa so'pi ca || 10 ||
[Analyze grammar]

bālakṛṣṇastu mumude kaṃbharā mumude bhṛśam |
kuṭumbino mumudire śrutvā tāṃ yogapatrikām || 11 ||
[Analyze grammar]

sarvā brahmapriyāścāpi śrutvā harṣaṃ paraṃ yayuḥ |
parīgaurīhāritīśaktyamaryādyā mudaṃ yayuḥ || 12 ||
[Analyze grammar]

gopālakṛṣṇo vādyāni vādayāmāsa vai tadā |
gurave pradadau pāritoṣikaṃ dakṣiṇāṃ śubhām || 13 ||
[Analyze grammar]

bhojayāmāsa vidhinā pāyasānnaṃ sumiṣṭakam |
pūjayāmāsa śanakaiścandanādyaistataḥ param || 14 ||
[Analyze grammar]

gopālakṛṣṇo bhagavān papraccha nāradarṣaye |
kanyāguṇān lakṣaṇāni kanyāyā nārado'vadat || 15 ||
[Analyze grammar]

brahmāṃśaḥ śaṃkaro devaḥ śiveśvaro virājate |
mahābhāgavataścāpi mahālakṣmīrhi pārvatī || 16 ||
[Analyze grammar]

ubhau nārāyaṇāṃśau hi gariṣṭhau ca variṣṭhakau |
pūjitau sarvalokaiśca garīyāṃsau pareśvarau || 17 ||
[Analyze grammar]

tayoḥ putrī svayaṃ lakṣmīrduḥkhadāridryanāśinī |
kanyakānāṃ yoṣitāṃ ca varā cātīva sundarī || 18 ||
[Analyze grammar]

kāṃ praśaṃsāmahaṃ kurve śaṃbhuputryā viśeṣataḥ |
ramaṇīyā'tiramyā sā ramā rāmāsu pūjitā || 19 ||
[Analyze grammar]

udbhinneṣadyauvanā ca nidhirvai sarvasampadām |
lakṣmīcihnasahasraiśca śobhitā parameśvarī || 20 ||
[Analyze grammar]

pītacampakavarṇābhā ratnābharaṇabhūṣitā |
vidyullateva cāñcalyahāsavilāsamaṇḍitā || 21 ||
[Analyze grammar]

taptakāñcanabhāyuktā tejasojjvalitā satī |
divyāṃgā divyatattvā ca śuddhasattvānvitā sadā || 22 ||
[Analyze grammar]

satyadayākṛpāśīlā tāpasī ca harivratā |
śāntā dāntā ca subhagā'nantaudāryanidhānikā || 23 ||
[Analyze grammar]

mastake svastikasvarṇagūḍhalekhāvirājitā |
vakradīrghasvarṇavarṇaprāntakṛṣṇamanoharaiḥ || 24 ||
[Analyze grammar]

satejaskaiśca caṃcadbhiḥ śiraḥkeśairvirājitā |
svarṇarekhasamaṃ ramyaṃ tilakaṃ tu viśālake || 25 ||
[Analyze grammar]

bhāle naisargacandraṃ ca dadhānā rājate hi sā |
rādhā vā kamalā vā sā māṇikī vā'rkajā ca kim || 26 ||
[Analyze grammar]

pārvatī sāramā vāpi sarasvatī ca śāradā |
vairājī vāsudevī vā nārāyaṇī sadāśivā || 27 ||
[Analyze grammar]

padmā vā virajā vāpi sāvitrī vā ca vaiṣṇavī |
indrāṇī ca varuṇānī candrāṇī rohiṇī ca vā || 28 ||
[Analyze grammar]

kuberāṇī sūryapatnī svāhā vā'halyikā ca vā |
dyauḥ svayaṃ kiṃ ca vā brāhmī śaktirvā śīlikā svayam || 29 ||
[Analyze grammar]

yadvā'nyāsu ramaṇīṣu śreṣṭhāḥ santi manoharāḥ |
tāḥ sarvāḥ śivakanyāyāḥ kalāṃ nārhanti ṣoḍaśīm || 30 ||
[Analyze grammar]

śaratpūrṇenduśobhāḍhyā śaratkamalalocanā |
tava putrasamā mūrtiḥ kimayaṃ tattanuṃ gataḥ || 31 ||
[Analyze grammar]

vivāhayogyā yuvatī vartate sātiśobhanā |
divyadehā nārikā'pi bhautikāṃśavivarjitā || 32 ||
[Analyze grammar]

bālakṛṣṇasvarūpā sā kṛṣṇanārāyaṇī hi sā |
manye cāyaṃ parabrahma dvedhā bhūto virājate || 33 ||
[Analyze grammar]

kimatra varṇanīyaṃ vai yā hi sākṣāddharirhi sā |
gopālakṛṣṇa putraste bhāgyavān bhagavān svayam || 34 ||
[Analyze grammar]

puruṣottamasaṃjñāya sarvasṛṣṭiṣu gīyate |
seyaṃ tadaṃśā sarvāṃgī śrīlakṣmīḥ puruṣottamī || 35 ||
[Analyze grammar]

bālakṛṣṇakṛte jātā loke'tra muktidā nṛṇām |
jaganmātā sarvamātā kimu tāṃ varṇaye nviha || 36 ||
[Analyze grammar]

śṛṇu cihnāni sarvāṇi yaiḥ sā jñāyeta cedṛśī |
kīdṛśī vā svayaṃ kā vā nirṇetavyaṃ na yatparam || 37 ||
[Analyze grammar]

yāni lokāḥ samākarṇya muktimīyurna saṃśayaḥ |
divyadṛṣṭyā gurubhāvānmayā dṛṣṭāni varṇaye || 38 ||
[Analyze grammar]

śivakanyāhṛdaye'sti bālakṛṣṇākṛtiḥ śubhā |
pādayoḥ puṇḍrarekhordhvarekhe staḥ śobhane śubhe || 39 ||
[Analyze grammar]

jaghane bāṇarekhā'syā lalāṭe mukuṭākṛtiḥ |
gaṇḍe tu dakṣiṇe bhāle śoṇabinduḥ praśobhate || 40 ||
[Analyze grammar]

urasi viṣṇurekhā ca vāmabāhau gadā śubhā |
vāmasakthni pādukā ca vaijayantī hṛdi sthitā || 41 ||
[Analyze grammar]

kare'syāḥ kamalaṃ cāste gajacihnaṃ tathā'param |
dakṣe pāde śaṃkhacihnaṃ naukācihnaṃ vimānakam |
gadā matsyaḥ śikharaṃ ca jhaṣastāmbūlavallikā || 42 ||
[Analyze grammar]

vāme pāde yavarekhā prāsādaśchatramityapi |
ūrdhvarekhā kamalaṃ ca dhvajoṃ'kuśo ghaṭo'pi ca |
kumudaṃ śrīphalaṃ cāpi sthalapadmaṃ ca candramāḥ || 43 ||
[Analyze grammar]

daśacakrāṇi pūrṇāni svarṇarekhā'ṅgulīṣu ca |
lalāṭe pauraṭo hāraḥ svarṇarekhāśca bindukaḥ || 44 ||
[Analyze grammar]

cibuke binduko hastarekhā dakṣastanopari |
cakraṃ vāmastane kaṇṭhe hāro vakṣasi kānakaḥ || 45 ||
[Analyze grammar]

dhvajo matsyaśca vaṃśī ca svastiśca dakṣiṇe kare |
dhanurmatsyaḥ kalaśaśca dakṣe kare ca santyapi || 46 ||
[Analyze grammar]

prākārastoraṇaṃ cāpi kamalaṃ santi dakṣake |
pādaphaṇāyāmaśvaśca lāṃgalaṃ ca karī tathā || 47 ||
[Analyze grammar]

vṛkṣo yūpastathā bāṇastomaraṃ santi pādake |
haste ca mālikārekhā dīparekhā ca cāmaram || 48 ||
[Analyze grammar]

śolaśca kuṇḍalaṃ vedī cakraṃ santi śubhāni vai |
śobhanāni sucihnāni santyasyāścetarāṇyapi || 49 ||
[Analyze grammar]

nā'nyā tvetādṛśī dṛṣṭā trailokye kamalāṃ vinā |
naitādṛśāni cihnāni sarvāṇi vai śriyaṃ vinā || 50 ||
[Analyze grammar]

gopālakṛṣṇa putro'yaṃ tava sākṣāt pareśvaraḥ |
sarvaṃ jānāti tadvṛttaṃ nityaṃ gatvā ca pūjanam || 51 ||
[Analyze grammar]

tayā kṛtaṃ pragṛhṇāti tatpitṛbhyāṃ kṛtaṃ tathā |
tathā'pyajña ivā''ste'tra māyāṃ kurvan hariḥ svayam || 52 ||
[Analyze grammar]

hemaśālāyananāmā jānāti munirāḍidam |
hanumāṃśca vijānāti lakṣyāstapo hareḥ kṛte || 53 ||
[Analyze grammar]

bālakṛṣṇo varadānaṃ svayogārthaṃ dadau tadā |
sarvametacchubhaṃ cāste lakṣmyarpaṇaṃ narāyaṇe || 94 ||
[Analyze grammar]

gopālarāja paśyemaṃ devaguruṃ bṛhaspatim |
māṃgalike mahākārye patraṃ nītvā tava gṛhe || 55 ||
[Analyze grammar]

āgataṃ yatpādapadme pūjayanti sureśvarāḥ |
dhanyaṃ puṇyaṃ yaśasyaṃ te gṛhaṃ tenāpi pāvitam || 56 ||
[Analyze grammar]

aho bhāgyamahaṃ manye yo'haṃ godohanasthiraḥ |
lakṣmīnārāyaṇayogotsavadarśanabhāgyavān || 57 ||
[Analyze grammar]

bhaviṣyāmi nivatsyāmi hyaśvapaṭṭataṭe sadā |
praseviṣye'saṃkhyapatnīpatiṃ śrīpuruṣottamam || 58 ||
[Analyze grammar]

subhaktyā bālakṛṣṇaṃ taṃ śrāvayiṣye ca gītikāḥ |
utsaveṣu sadā sārdhaṃ vicariṣyāmi śārṅgiṇā || 59 ||
[Analyze grammar]

idaṃ vai janmasāphalyaṃ hareryogo bhavediha |
yena kenāpi bhāvena bhajanīyaḥ pareśvara || 60 ||
[Analyze grammar]

gopālakṛṣṇa dhanyo'si dhanyo'sti śivaśaṃkaraḥ |
dhanyā'sti kambharālakṣmīrdhanyā devī ca pārvatī || 61 ||
[Analyze grammar]

dhanyā kuṃkumavāpī ca dhanyā vārāṇasī kṣitiḥ |
dhanyo bṛhaspatiścāpi dhanyo devarṣināradaḥ || 62 ||
[Analyze grammar]

yeṣāṃ hṛdi cakṣuṣośca vasati śrīnarāyaṇaḥ |
dhanyaścaturthīdivasaḥ sarvapūjyo bhaviṣyati || 63 ||
[Analyze grammar]

bhaviṣyanto'vatārāśca vidhāsyantyatra cotsavam |
tatra dine'rpitā kanyā lakṣmītulyā bhaviṣyati || 64 ||
[Analyze grammar]

ityuktvā nārado maunaṃ jagrāha ca bṛhaspatiḥ |
viśrāntiṃ śāntibhavane jagṛhatuśca tau tataḥ || 65 ||
[Analyze grammar]

atha śrīnāradarṣiśca lakṣmyuktaṃ surahasyakam |
nivedayituṃ kṛṣṇāya bālakṛṣṇālayaṃ yayau || 66 ||
[Analyze grammar]

bālakṛṣṇo'pi bhagavān lakṣmyuktaṃ vettumāturaḥ |
pratīkṣate nārado me kadā hṛdyaṃ vadiṣyati || 67 ||
[Analyze grammar]

tāvacchrīnāradastatra kṛṣṇasaudhe samāyayau |
natvā śrībālakṛṣṇaṃ taṃ vihasya bhagavannamaḥ || 68 ||
[Analyze grammar]

samuccāryā''nanditaśca niṣasāda hi bhūtale |
tāvacchrībālakṛṣṇo'sau samutthāpya ca satvaram || 69 ||
[Analyze grammar]

devarṣiṃ kānake naije paryaṅke taṃ nyaṣādayat |
kṛtvā vakṣasi harṣeṇa samasaṅkta mahāmunim || 70 ||
[Analyze grammar]

prapraccha kuśalaṃ lakṣmyā vada nārada hṛdgatam |
kiṃ svit sukhaṃ samāste sā kiyanmaddharṣasaṃbhṛtā || 71 ||
[Analyze grammar]

kiṃsvidvicāravatyāste madarthaṃ śivakanyakā |
kimuktavatī vā kiñcid rahasyaṃ jñāpitaṃ tayā || 72 ||
[Analyze grammar]

vada me nārada śīghraṃ jijñāsitaṃ sukhāvaham |
ityukto nārado rādhe vaktukāmaḥ praharṣavān || 73 ||
[Analyze grammar]

uvāca vidhivat sarvaṃ yathoktaṃ śivakanyayā |
ākarṇaya harekṛṣṇa sukhamāste tvadarthinī || 74 ||
[Analyze grammar]

yadā'haṃ gatavān kāśyāṃ varaṇāyāstaṭe śubhe |
udyānaramyabhūbhāge śiveśvaragṛhāntike || 75 ||
[Analyze grammar]

sauvarṇakalaśairvyāpte śobhane viṣṇumandire |
tadā sā mātṛsahitā svasrā ca kṛṣṇayā yutā || 76 ||
[Analyze grammar]

darśanārthaṃ tvāgatā vā'bhavad viṣṇuṃ praṇamya ca |
pradakṣiṇāyāṃ sahasā yāntīṃ cāñcalyaśobhanā || 77 ||
[Analyze grammar]

mayā dṛṣṭā dehacihnairlakṣmīste'rdhaśarīriṇī |
ahaṃ vicitrarūpaśca bālako vai tadā'bhavam || 78 ||
[Analyze grammar]

tatsamo vayasā yena bālakhelanake sthitaḥ |
pradakṣiṇapramiṣeṇa tayā saha ca mandiram || 79 ||
[Analyze grammar]

abhramaṃ vegataścāpi bālakṛṣṇo'vadaṃ muhuḥ |
graśvapaṭṭasaraścāpi śiveśvarasuteti ca || 80 ||
[Analyze grammar]

evaṃ śabdānaśṛṇot sā manmukhācca tadā hi sā |
apṛcchanmāṃ namaste'stu kiśora tvamitaḥ kutaḥ || 81 ||
[Analyze grammar]

samāgato'si vada me jānāsi bālakṛṣṇakam |
aśvapaṭṭasarovāsaṃ tathyamāvedaya drutam || 82 ||
[Analyze grammar]

tadā'haṃ dhṛtavāṃstatra rūpaṃ nāradasammatam |
sā tu vijñāya māṃ bhūtaṃ jahāsa praṇanāma mām || 83 ||
[Analyze grammar]

tato'haṃ bālarūpaśca punastatrā'bhavaṃ ca sā |
prakāśe catvarabhāge kadambadrumaśobhite || 84 ||
[Analyze grammar]

khelanādipramiṣeṇā''hūyākathayadāntaram |
kathaṃ kasmād vada me'tra maharṣe yadi tadbhavam || 85 ||
[Analyze grammar]

mayā niveditā sādhvi bālakṛṣṇā''jñayā'pyaham |
āgato'smi vivāhasya jijñāsārthaṃ śivaṃ prati || 86 ||
[Analyze grammar]

vada śīghraṃ tava hṛdyaṃ jānīyānna yathā satī |
pañcakaṃkarakhelādimiṣeṇa vada mā ciram || 87 ||
[Analyze grammar]

sā kṛṣṇa māṃ vilokyaiva modapramodasaṃbhṛtā |
akathayanmama prāṇapatiḥ kṛṣṇanarāyaṇaḥ || 88 ||
[Analyze grammar]

kadā tvāyāsyati śīghraṃ kadā māṃ svīkariṣyati |
ahaṃ kṣaṇaviyogaṃ vai soḍhuṃ śaknomi naiva ha || 89 ||
[Analyze grammar]

śīghraṃ ca satvaraṃ kṛṣṇaṃ vadā''gaccheddhi satvaram |
ayaṃ me samayaścāste pradānasya guro vada || 90 ||
[Analyze grammar]

tena me vacanaṃ dattaṃ caturdaśasamottaraḥ |
svayamāgatya bhagavān grahīṣyati karaṃ mama || 91 ||
[Analyze grammar]

yadyadya vatsare kṛṣṇo na māṃ cet saṃgrahīṣyati |
prāṇāṃstyaktvā divyarūpā tatrā''yāsyāmi niścitam || 92 ||
[Analyze grammar]

vada me janakāya tvaṃ mātre cāpi nivedaya |
mā madvācaṃ tayoragre prakāśaṃ kuru buddhiman || 93 ||
[Analyze grammar]

śīghraṃ yathā sa vā me syāttathā klṛptiṃ vidhāpaya |
ityuktvā pulakāṃgī sā premaplutā tadā'bhavat || 94 ||
[Analyze grammar]

snehāśrubhṛtanetrā ca samādhimiva saṃgatā |
punaḥ svalpaṃ prākathayat nivedaya samarpitām || 95 ||
[Analyze grammar]

nā'dhikaṃ śrīhareragre vada nārada yāhi ca |
madgṛhe tvāgatāṃ tatra mātaraṃ pitaraṃ vada || 96 ||
[Analyze grammar]

ityuktvā ca namaskṛtya matpādayorhi līlayā |
utthāya khelānāsaktā śīghraṃ pradakṣiṇaṃ gatā || 97 ||
[Analyze grammar]

mandire tatra sā mātrā saha dṛṣṭvā hariṃ punaḥ |
yātā nijaṃ gṛhaṃ kṛṣṇa nārado'haṃ tataḥ param || 98 ||
[Analyze grammar]

varaṇāyāṃ ca gaṃgāyāṃ snātvā tatra gato'bhavam |
nāradena svarūpeṇa nārāyaṇeti saṃvadan || 99 ||
[Analyze grammar]

jaṭādharaṃ vilokyaiva satī me namanaṃ vyadhāt |
mayā tvāśīḥ pradattā ca sā māṃ dṛṣṭvā mudaṃ hyagāt || 100 ||
[Analyze grammar]

apṛcchat kuśalaṃ sarvaṃ dattāsane sthitaṃ ca mām |
gṛhṇantaṃ madhuparkādi tatrā'kasmāt samāgatam || 101 ||
[Analyze grammar]

ahaṃ nārāyaṇa viṣṇo bālakṛṣṇa hare prabho |
anādiśrīkṛṣṇanārāyaṇetyāśrāvayaṃ tadā || 102 ||
[Analyze grammar]

tava nāmāni sarvāṇi pāvanāni śubhāni ca |
smārakāṇi tava kṛṣṇa tato'pibaṃ jalaṃ manāk || 103 ||
[Analyze grammar]

atha śāntiṃ samāgṛhya vivakṣyāmi yadā tadā |
sabhāyācca mamā'gre sukhadālakṣmīḥ śravā''turā || 104 ||
[Analyze grammar]

jyeṣṭhā kṛṣṇā tathā sakhyaścāparā divyadṛṣṭikāḥ |
anamanmāṃ satīṃ cāpi nyaṣīdaṃstāḥ samantataḥ || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne bṛhaspatipradattamaṃgalapatrikāyā lomaśakṛtasavidhipūjanavācanādikam gopālakṛṣṇādyāḥ svāgatamadhuparkādyuttaraṃ |
bhojayāmāsuḥ nārado gopālakṛṣṇāya kanyaiśvaryaguṇadivyalakṣaṇānyāha bālakṛṣṇāya kanyoktarahasyārthaṃ cāhetyādinirūpaṇanāmā catuḥsaptatyadhikadviśatatamo'dhyāyaḥ || 274 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 274

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: