Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 275 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike nāradastābhyastato'kathayad yaddhi tat |
kathayāmi samastaṃ te śṛṇu tvekāgramānasā || 1 ||
[Analyze grammar]

nārada uvāca |
āgato'haṃ satyalokādaśvapaṭṭasarovaram |
pṛthvyāṃ paścimasaurāṣṭre yatrā''ste puruṣottamaḥ || 2 ||
[Analyze grammar]

tena sākaṃ pṛthivyāṃ ca vyacaraṃ yajñakarmaṇe |
yatrā''yātā dhāmamuktāstathā'nyadhāmapārṣadāḥ || 3 ||
[Analyze grammar]

pārṣadānyastathā satya īśvarāṇyaśca devatāḥ |
mānavyo nāgakāntāśca sādhvyaḥ siddhivarāstathā || 4 ||
[Analyze grammar]

avatārāḥ samastāśceśvarāścāpi ca sādhavaḥ |
siddhā brahmavratāścāpi pitaraśca tatharṣayaḥ || 5 ||
[Analyze grammar]

ārṣyaḥ sarvāstathā devā devānyaśca samāgatāḥ |
mānavāśca divaḥpālā lokapālā maheśvarāḥ || 6 ||
[Analyze grammar]

ādityā vasavo rudrā aśvinau tatstriyastathā |
vahnayaśca marutaśca nidhayaśca grahāstathā || 7 ||
[Analyze grammar]

diśaḥ kāmaśca menevastithayaśca kalāstathā |
tattvāni sarvatīrthāni nadyaḥ sarāṃsi sāgarāḥ || 8 ||
[Analyze grammar]

parvatāśca vālakhilyā vāyudehā'surādayaḥ |
daityā bhaktā dānavāśca pakṣāśca rākṣasāstathā || 9 ||
[Analyze grammar]

siddhacāraṇagandharvā vidyādhrāḥ kinnarāstathā |
uragā kiṃpuruṣāśca vṛkṣāstṛṇāni vallayaḥ || 10 ||
[Analyze grammar]

dharmādyā yāmyabhaktādyāḥ śaivāḥ kailāsavāsinaḥ |
vaikuṇṭhaśvetadugdhābdhivāsā badarīvāsinaḥ || 11 ||
[Analyze grammar]

meruvāsā āvaraṇavāsāḥ pātālavāsinaḥ |
asaṃkhyadevakoṭyaśca prāyayurvai makhe makhe || 12 ||
[Analyze grammar]

sarve praśaṃsanti kṛṣṇaṃ bālakṛṣṇaṃ pareśvaram |
vandante taṃ cārhayanti stuvanti kaṃbharāsutam || 13 ||
[Analyze grammar]

tatprasādaṃ taccaraṇāmṛtaṃ pibanti te tadā |
lokapālā dhāmapālāḥ sṛṣṭipālā narāyaṇāḥ || 14 ||
[Analyze grammar]

nārāyaṇāśca ye te ca tadājñāmudvahanti ca |
etat sarvaṃ mayā tatra pratyakṣaṃ tvavalokitam || 15 ||
[Analyze grammar]

śaṃkarastu svayaṃ yasyā'kṣarakṣetre nivāsakṛt |
kṣetrapālatayā cāste hyaśvapaṭṭasaro'bhitaḥ || 16 ||
[Analyze grammar]

śrīkṛṣṇaḥ śrīrāmadevo naro nārāyaṇastathā |
vāsudevādayo vyūhāḥ sanatkumārayogirāṭ || 17 ||
[Analyze grammar]

tathā'nye ceśvarāḥ śreṣṭhāḥ saṃkarṣaṇādayo'pi ca |
mahāviṣṇustathā bhūmā vairājaśca sadāśivaḥ || 18 ||
[Analyze grammar]

yasyā''jñāṃ saṃvahante ca kālamāyāyameśvarāḥ |
yasmād bhavanti bhūtāni puṣyante cābhiyanti ca || 19 ||
[Analyze grammar]

antarātmā tu yaḥ proktaḥ sākṣī ca bhagavān svayam |
parabrahma ca yaḥ prokto yasmāt sarvamidaṃ tatam || 20 ||
[Analyze grammar]

vidyuto bhāni sūryaśca candro vahnistathā dhruvaḥ |
yattejasā pravidyante tejasvinaḥ prabhākarāḥ || 21 ||
[Analyze grammar]

yatpraveśena bhūtāni bhavanti jñānavantyapi |
yenāste jīvalokasya prakāśaṃ vai nijātmani || 22 ||
[Analyze grammar]

sarvaprakāśadātā saḥ kuṃkumavāpikāsthale |
virājate hi bhagavānakṣarātīta eva yaḥ || 23 ||
[Analyze grammar]

mānavena svarūpeṇa gopālakṛṣṇabālakaḥ |
ityevaṃ te praśaṃsanti vai mahīmānakā makhe || 24 ||
[Analyze grammar]

koṭirūpadharaḥ so'pi bālakṛṣṇo janārdanaḥ |
koṭibhaktānekapade milatyeva ca vakṣasi || 25 ||
[Analyze grammar]

mayā dṛṣṭaṃ hi sākṣāttat śrutaṃ sarvaṃ praśaṃsitam |
śrutā ca yoṣitāṃ vāṇī sthale sthalyāṃ mahotsave || 26 ||
[Analyze grammar]

dhanyā vayaṃ surūpasya sarveśvasya yoginaḥ |
darśanaṃ tvadya kurmo yatpuṇyapāro na vidyate || 27 ||
[Analyze grammar]

aho'sya darśanācchāntiḥ śāśvatī samajāyate |
asmākaṃ netrayordairghyaṃ sāphalyaṃ vindate'dya vai || 28 ||
[Analyze grammar]

dūrato'pi mahānando jāyate'sya vilokane |
abhinnapūravegāḍhyaṃ yāvatsukhottaraṃ sukham || 29 ||
[Analyze grammar]

anubhūyate cāsmābhiḥ sarvendriyasukhaṃ mahat |
yasya dūrāvalokena yadīdṛśaṃ paraṃ sukham || 30 ||
[Analyze grammar]

tadā sākṣāttasya patnyāḥ pārśvaśayanayoṣitaḥ |
śiveśvarasutā lakṣmyā divyāyāḥ kīdṛśaṃ bhavet || 31 ||
[Analyze grammar]

ardhāṃgī ceśvarī yā vai nārāyaṇī pareśvarī |
sūryacandranibhau yasyāḥ kapolau gaṇḍakau tathā || 32 ||
[Analyze grammar]

suvarṇasadṛśaṃ yasyā vapuścampakapuṣpavat |
alaktakanibhe yasyāḥ karapādatale tathā || 33 ||
[Analyze grammar]

pakvabimbasamau yasyā oṣṭhau prītinivāsinau |
kadalīstambhasadṛśe sakthinī cāpi śobhane || 34 ||
[Analyze grammar]

padmapatrāyatanetre yasyā rūpaṃ hyanuttamam |
kṛṣṇanārāyaṇavakṣovāsā yā parameśvarī || 35 ||
[Analyze grammar]

yā ca vāsayati kṛṣṇaṃ kāntaṃ vai nijavakṣasi |
sākṣāt sarvāṃgasaṃyuktā kīdṛśī sukhinī bhavet || 36 ||
[Analyze grammar]

aho dhanyā śivaputrī sukhaṃ kṛṣṇāt samaśnute |
dhanyā sā pārvatī devī yatsukhāt sukhinī śivā || 37 ||
[Analyze grammar]

ramāyāḥ kamalāyā vā śriyā vā kṛṣṇayoṣitaḥ |
vṛndāyā vā tulasyā vā bhārgavyā vā ca tatsukham || 38 ||
[Analyze grammar]

lalāṭe likhitaṃ kārṣṇaṃ yallakṣmyā likhitaṃ sadā |
aho nedṛṅparaṃ bhāgyamasmākaṃ yanna ceyate || 39 ||
[Analyze grammar]

na cā'smākaṃ patiḥ so'yaṃ kṛṣṇanārāyaṇaḥ prabhuḥ |
vyarthaṃ janma striyā loke kṛṣṇayogasukhaṃ vinā || 40 ||
[Analyze grammar]

vyarthaṃ sarvaṃ pātivratyaṃ patiḥ kṛṣṇo na ced yadi |
aho vai śivakanyāyāḥ sāphalyaṃ gaurave tathā || 41 ||
[Analyze grammar]

sarvarasān sarvagandhān sarvasparśān sukhairbhṛtān |
sarvaśabdān sarvadṛśyān sarvānandān bhunakti yā || 42 ||
[Analyze grammar]

sarvānandāśrayaṃ kṛṣṇaṃ kāntaṃ labdhvā jitendriyam |
akhaṇḍavīryaṃ sarveśaṃ bhuṃkte yā śivakanyakā || 43 ||
[Analyze grammar]

kāśīsthā'pi sadā kṛṣṇe lagnā cāste'prakāśitā |
paśyanti divyanetrāśca satyaḥ sādhvyo divāniśam || 44 ||
[Analyze grammar]

ityevaṃ vai mayā kīrtiḥ śrutā nārīgaṇānmuhuḥ |
so'haṃ didṛkṣurevā'saṃ jijñāsuśca punaḥ punaḥ || 45 ||
[Analyze grammar]

pṛṣṭvā pṛṣṭvā śanaiścā'tra bhavatīgehamāgataḥ |
saṃśrutaṃ duḥkhahālakṣmīritināmāpi vai muhuḥ || 46 ||
[Analyze grammar]

kīdṛśī sā kasya kanyā kīdṛgguṇā bhavediti |
yadi syādatra sā devī draṣṭavyā sā mayā sati || 47 ||
[Analyze grammar]

kvā''ste kīdṛk svarūpā sā kimavasthā kimambarā |
kiṃnisargā kiṃsupiṇḍā kiṃsaṃsthānā bhavatyapi || 48 ||
[Analyze grammar]

kimākṛtiḥ kiṃsuprabhā kiyadvarṣā hi bhāminī |
kimānanā ca kiṃvegā kiṃbhāvā kiṃsulakṣaṇā || 49 ||
[Analyze grammar]

kiṃkalā kiṃsvarā kisaṃvarṇā kiṃpatkarojjvalā |
kiṃbhālā kiṃsuṣṭhukeśī kimātmā kiṃsusiddhikā || 50 ||
[Analyze grammar]

kiṃprabhāvā kiṃsukhāḍhyā kiṃbhānā kiṃsubodhinī |
kiṃkāryā kibhaktimatī kiṃdivyā ca kimāntarā || 51 ||
[Analyze grammar]

kiṃvidyā kiṃcihnaśobhā kimucchrayā ca kiṃgatiḥ |
kiṃvāsā ca kiṃsakhī ca kiṃbhūṣā kiṃghaṭāchaṭā || 52 ||
[Analyze grammar]

kiṃbalā kiṃsusattvā ca kiṃbhojanā kiṃtāpasī |
kiṃsantoṣā ca kiṃśaucā kiṃsvādhyāyā ca kiṃvṛṣā || 53 ||
[Analyze grammar]

kiṃhārdā kiṃpremapātrā kiṃkauśalyā ca kiṃmatiḥ |
kimaṃgā kiṃdhanā kiṃcaṃcalā kiṃlekhanā hi sā || 54 ||
[Analyze grammar]

kiṃruciḥ kiṃpravādā ca kiṃvṛttiḥ kiṃpravartanā |
kiṃtrikā kiṃsamāraṃbhamadhyaprāntaphalā tathā || 55 ||
[Analyze grammar]

kiṃkriyā kiṃviśeṣā ca kiṃsāmānyā kiṃmadhyamā |
kiṃviśvāsā ca kiṃyogā kiṃbodhā kimupāsanā || 56 ||
[Analyze grammar]

kimārādhanikā kiṃśṛṃgārā kiṃsaṃvirāgiṇī |
kiṃtuṣṭā kiṃgṛdhnikā ca kimāśā ca kimicchukī || 57 ||
[Analyze grammar]

kiṃtarkā kiṃniścayā ca kiṃvādā kiṃpramāṇikā |
kiṃprameyā kiṃprayogā kiṃsiddhāntā kiṃnigrahā || 58 ||
[Analyze grammar]

kiṃvedā kiṃsādhanā ca kiṃpriyā kiṃvitarjinī |
kiṃyamā kiṃniyamā ca kiṃdhyānā ca kimāsanā || 59 ||
[Analyze grammar]

kiṃprāṇā kiṃratiścāste kiṃkāmā śivakanyakā |
evaṃdraṣṭuṃ ca jijñāsā me jātā'ti tato'pyaham || 60 ||
[Analyze grammar]

samāgato'yaṃ devarṣirnārado bhagavanmanaḥ |
brahmaputraśca rudrasya bhrātā devarṣikīrtimān || 61 ||
[Analyze grammar]

viṣṇubhaktaḥ sthairyahīnaḥ sarvathā kalahapriyaḥ |
yeṣāṃ gṛhaṃ pragacchāmi te yadi mānayanti me || 62 ||
[Analyze grammar]

vacāṃsi vai mayoktāni teṣāṃ sukhakaro'smyaham |
nā''driyante yadi lokā vacāṃsi toṣayanti na || 63 ||
[Analyze grammar]

tadā teṣāṃ gṛhe kṛtvā kalahaṃ cātiduḥsaham |
pravrajāmi paraṃ gehaṃ yatra me mānanaṃ bhavet || 64 ||
[Analyze grammar]

kanyakā me darśayanti karau bhāgyaṃ vilokitum |
ahaṃ dṛṣṭvā samastaṃ ca kathayāmi sukhapradam || 65 ||
[Analyze grammar]

asukhaṃ ca bhavet kiñcit tadahaṃ nāśayāmyapi |
asatkāraṃ mama kṛtvā labhante na sukhaṃ janāḥ || 66 ||
[Analyze grammar]

susatkāraṃ labhante te mama vāco'nuvartinaḥ |
mama godohamātraṃ vai vāsaścaikatra jāyate || 67 ||
[Analyze grammar]

tathāpi bhaktimāvīkṣya vasāmyapi divāniśam |
tato viśeṣavāso me smṛddhisvargaprado bhavet || 68 ||
[Analyze grammar]

tato'pyadhikavāso me nārāyaṇāptidāyakaḥ |
tato'pyadhikavāsaśca parabrahmapradāyakaḥ || 69 ||
[Analyze grammar]

muktiṃ dadāmi vacanānmuktiṃ dadāmi kīrtanāt |
kleśaṃ dadāmi kalayā sukhaṃ dadāmi toṣaṇāt || 70 ||
[Analyze grammar]

viṣaṃ dadāmi vārtāyāṃ yatra nā'haṃ pratoṣitaḥ |
pāyayāmyamṛtaṃ cāpi yatrā'haṃ sevito'bhavam || 71 ||
[Analyze grammar]

jijñāsā yatra pūrṇā me tatra svargottamaṃ sukham |
datvā prayāmi cānyatra jānantviti vrataṃ mama || 72 ||
[Analyze grammar]

harekṛṣṇa harekṛṣṇa bālakṛṣṇa harehare |
śrīpate kaṃbharāputra lakṣmīpate harehare || 73 ||
[Analyze grammar]

śiveśvarasutākānta hare gopālanandana |
brahmapriyāpate kṛṣṇa bālakṛṣṇa harehare || 74 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa brahmapate hare |
satpate sarvakāntānāṃ kānta kṛṣṇa harehare || 75 ||
[Analyze grammar]

śrīkṛṣṇavallabhasvāmin kuṃvarakṛṣṇarūpavān |
deśika śrotriya svātman sarvātman śeṣaṇāśraya || 76 ||
[Analyze grammar]

ityevaṃ bhajanaṃ kṛtvā virarāma sa nāradaḥ |
lakṣmīrvai manasā vācā karmaṇā nāradaṃ prati || 77 ||
[Analyze grammar]

dattendriyāntaravṛttistallīnā hi tadā'bhavat |
satī śivā''ha devarṣi dhanyaṃ bhāgyamṛṣe mama || 78 ||
[Analyze grammar]

bhavān kṛṣṇasvarūpo yanmadgṛhaṃ samupāgataḥ |
matputryāśca mahadbhāgyaṃ yat sataste'tra darśanam || 79 ||
[Analyze grammar]

nārado'haṃ vijānāmi śatajanmakṛtaṃ yadi |
puṇyaṃ sammilitaṃ tena janma vai mānavaṃ labhet || 80 ||
[Analyze grammar]

punastatra kṛtā yajñāḥ syuḥ śataṃ tarhi vai divam |
prāpyetendrasamakālaṃ tato'tra bhūtale sa tu || 81 ||
[Analyze grammar]

śeṣapuṇyaprabhāveṇa śreṣṭhamānavatāṃ labhet |
tatra viprapratāpena satāmāśīrbhirityapi || 82 ||
[Analyze grammar]

rājyaṃ bhaktimayaṃ śreṣṭhaṃ prāpnuyāt sukhadaṃ śubham |
tatra devakṛtā sevā sevā'tithijanasya ca || 83 ||
[Analyze grammar]

prāpayatyeva sadbuddhiṃ smṛddhiṃ vaṃśasya vallikām |
pitṛtoṣeṇa tatrāpi putrāḥ putryo bhavanti ca || 84 ||
[Analyze grammar]

satāṃ sevāpratāpena jāyante sukhino janāḥ |
satāṃ sevā dhanadātrī bhūmidātrī sukhapradā || 85 ||
[Analyze grammar]

sā ca dharmeṇa bhaktyā ca tapasā ca tathā vrataiḥ |
milatyevā'nyathā naiva satāṃ sevā hi durlabhā || 86 ||
[Analyze grammar]

anugraheṇa dayayā satāṃ sevā'bhipadyate |
pātivratyena dharmeṇa satāṃ sevā'bhipadyate || 87 ||
[Analyze grammar]

paropakāraśīlānāmannasatravidhāyinām |
sadādānaparāṇāṃ vā satāṃ lābhaḥ prajāyate || 88 ||
[Analyze grammar]

bhaktānāṃ saumyabhāvānāṃ sarvārpaṇavidhāyinām |
satāṃ satkārakartṝṇāṃ satāṃ lābhaḥ prajāyate || 89 ||
[Analyze grammar]

nityaṃ tīrthasvabhāvānāṃ nityaṃ kathāṃ suśṛṇvatām |
nityaṃ vandanaśīlānāṃ satāṃ lābhaḥ prajāyate || 90 ||
[Analyze grammar]

nityaṃ devārhaṇasthānāṃ nityaṃ satkārakāriṇām |
nityaṃ sādhusmṛtimatāṃ satāṃ lābhaḥ prajāyate || 91 ||
[Analyze grammar]

ātmaśreyo'bhilāṣāṇāṃ sevāvṛttijuṣāṃ tathā |
jijñāsūnāṃ sevakānāṃ satāṃ lābhaḥ prajāyate || 92 ||
[Analyze grammar]

sato mārgayamāṇānāṃ satāṃ guṇānuśālinām |
satāṃ gṛhe satāṃ yoge satāṃ lābhaḥ prajāyate || 93 ||
[Analyze grammar]

sadgurūṇāṃ nivāseṣu satāṃ mahotsavādiṣu |
satāṃ prasaṃgāt satataṃ satāṃ lābhaḥ prajāyate || 94 ||
[Analyze grammar]

satyavratasthitānāṃ ca satparabrahmayājinām |
hareḥ pārṣadayogānāṃ satāṃ lābhaḥ prajāyate || 95 ||
[Analyze grammar]

harerbhaktimatāṃ gehe bhaktānāṃ yoṣitāṃ gṛhe |
viraktānāṃ samūheṣu satāṃ lābhaḥ prajāyate || 96 ||
[Analyze grammar]

sanmitrāṇāṃ prasaṃgena saddeśasya nivāsanāt |
satkālasya ca yogena satāṃ sevā prajāyate || 97 ||
[Analyze grammar]

satāṃ dīkṣāprasaṃgena satāṃ mantragraheṇa ca |
satāṃ snehavaśenā'pi satāṃ sevā prajāyate || 98 ||
[Analyze grammar]

āstikyenā''mantraṇena yaśasā satkulena ca |
sambandhena ca mahatāṃ satāṃ sevā prajāyate || 99 ||
[Analyze grammar]

śrīhareḥ kṛpayā vāpi hareḥ patnyāḥ samāśrayāt |
harervāsena vā nityaṃ satāṃ sevā'bhipadyate || 100 ||
[Analyze grammar]

adya nārada vāso me śmaśānaḥ śaṃkarālayaḥ |
pāvito bhavatā sādho satā bhaktimatā hareḥ || 101 ||
[Analyze grammar]

tava pādaprasaṃgena pāvitaṃ sakalaṃ jagat |
muktimārgaṃ prayātyeva madgṛhaṃ cāpi pāvitam || 102 ||
[Analyze grammar]

śrāvitaṃ śubhadaṃ sarvaṃ kṛṣṇasambandhajaṃ sukham |
kṛṣṇanārāyaṇakīrtiḥ śrāvitā pāvanī tvayā || 103 ||
[Analyze grammar]

pāvitaṃ hṛdayaṃ me'tra matputryāścā'pi te'ntike |
sthitāyāḥ svarṇavarṇāyā lakṣmyā nārada jīva yat || 104 ||
[Analyze grammar]

aho bhāgyaṃ mama putryā yannāma jagatītraye |
khyāyate sarvabhūteṣu dhanyā'haṃ mama putrikā || 105 ||
[Analyze grammar]

putri lakṣmi namaskāraṃ kuru śrīnāradāya vai |
pādasaṃvāhanaṃ cāpi tailāṃgamardanaṃ kuru || 106 ||
[Analyze grammar]

jalamannaṃ miṣṭamiṣṭaṃ gariṣṭaṃ dehi mā ciram |
paryaṃkaṃ ca madhuparkaṃ dehi pānaṃ manastathā || 107 ||
[Analyze grammar]

yathecchati satāṃ varyo nārado'yaṃ hariḥ svayam |
tathainaṃ ca parīkṣāṃ te kartuṃ dehi samastikām || 108 ||
[Analyze grammar]

brahmabhrātuśca vai śaṃbhoḥ kanyā tvaṃ duḥkhahe sute |
ayaṃ putro brahmaṇaśca mama putro tavā'grajaḥ || 109 ||
[Analyze grammar]

sambandhato bhavatyeva guruścāpi mahānṛṣiḥ |
nārado'yaṃ hareraṃśastava pūjyo'sti me'pi ca || 110 ||
[Analyze grammar]

putri yathā susantuṣṭo bhavettathā prasevaya |
ityuktā''jākarīlakṣmīrnāradāya nanāma ha || 111 ||
[Analyze grammar]

jalapānaṃ tathā miṣṭamannaṃ dadau śubhāsanam |
paryaṃkaṃ svarṇavarṇaṃ ca dadau puṣpasrajādikam || 112 ||
[Analyze grammar]

pādasaṃvāhanaṃ cakre lakṣmīḥ śrīnāradasya ca |
rādhike śramanāśaṃ ca viśramya nārado vyadhāt || 113 ||
[Analyze grammar]

nārado'pi yathoktāni lakṣaṇāni nyabhālayat |
sarvaśreṣṭhāni vai tatra pūrvadṛṣṭāni vai punaḥ || 114 ||
[Analyze grammar]

satī ca jānakī śīghraṃ śiveśvaraṃ patiṃ nijam |
āhvayat sumahodyānagataṃ viśveśvaraṃ mudā || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pārvatīsatyai nāradoktaśrīkṛṣṇanārāyaṇamahimā lakṣmīmahimā satāṃ samāgamalābhakāraṇāni nāradasammānanaṃ cetyādivṛttāntāvedananāmā pañcasaptatyadhikadviśatatamo'dhyāyaḥ || 275 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 275

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: