Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 262 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike rājā tvaśvapāṭalasaṃjñakaḥ |
lomaśena samaṃ somatīrthe vai prathamaṃ yayau || 1 ||
[Analyze grammar]

tatra snātvā ca vidhinā dattvā dānānyanekaśaḥ |
yūpasthalīṃ namaskṛtya rāmatīrthaṃ yayau tataḥ || 2 ||
[Analyze grammar]

aśvapāṭala uvāca |
kathaṃ tīrthamidaṃ jātaṃ maharṣe rāmanāmakam |
samāsena kathāmetāṃ praśrāvaya purātanīm || 3 ||
[Analyze grammar]

śrīlomaśa uvāca |
bhāṇavīryo'bhavat siṃhajñātīyo nṛpatiḥ purā |
gopanāthādikhaṇḍasya rājya karoti śobhanam || 4 ||
[Analyze grammar]

śatrujayapradeśāṃśca śāsti dharmadharo nṛpaḥ |
rāmarāmetirāmetirāmādityeti sarvadā || 5 ||
[Analyze grammar]

kṛṣṇakṛṣṇetikṛṣṇetikṛṣṇādityeti vai tathā |
japati svakuṭumbena sahito vaiṣṇavaḥ khalu || 6 ||
[Analyze grammar]

prajāstasya sukhasthānāḥ sukhālayāḥ sukhe sthitāḥ |
bhajante ca sadā rāmaṃ kṛṣṇaṃ govindamacyutam || 7 ||
[Analyze grammar]

dharmaṃ karoti nityaṃ ca bhāṇavīryo'tithāvapi |
sādhuṣu devakāryeṣu dānahomapradakṣiṇāḥ || 8 ||
[Analyze grammar]

evaṃ vai vartamānasyaikadā kaṣṭaṃ hi bhautikam |
samutpannaṃ bhāladeśanṛpo nāmnā kṣamābhṛtaḥ || 9 ||
[Analyze grammar]

vijayārthaṃ svasainyena niryayau cā'nusāgaram |
sābhramatīṃ samuttīrya dhavalākhyān pradeśakān || 10 ||
[Analyze grammar]

vijitya bhāṇavīryasya rāṣṭraṃ jetumupāyayau |
sainyaṃ kṣamābhṛtasyāpyuddhataṃ grāmān purāṇi ca || 11 ||
[Analyze grammar]

aṭati sma nijān kṛtvā pradeśān siṃharāyikām |
rājadhānīṃ vijetuṃ vai tūrṇamantikamāyayau || 12 ||
[Analyze grammar]

siṃharājyā nagaryā vai paritaḥ sainyacakrakam |
kṛtvā''vṛṇod rājadhānīṃ dūtaṃ cāpreṣayan nṛpam || 13 ||
[Analyze grammar]

rājavākyaṃ jagādāpi dūto gṛhāṇa vaśyatām |
yadvā yuddhaṃ pradehyatra rājyaṃ vā sakalaṃ tataḥ || 14 ||
[Analyze grammar]

bhāṇavīryo jagādāpi dūtaṃ kṣamābhṛtasya ha |
nā'nyāyo vidyate rājye nā'dharmo vidyate tathā || 15 ||
[Analyze grammar]

ījyate bhagavān rāmaḥ kṛṣṇaśca sarvadā mayā |
rakṣyante sādhavaḥ sarve pūjyante'tithayaḥ sadā || 16 ||
[Analyze grammar]

rājyaṃ rāmasya śaraṇe mayā'rpitaṃ vibhāvyate |
nā'trā'sti vaśyatā'nyasya yuddhaṃ naiva naraiḥ saha || 17 ||
[Analyze grammar]

rājyadānaṃ kṛtaṃ rāme kathamanyena bhujyate |
ahaṃ tu tatpradhāno'smi yotsyate bhagavān svayam || 18 ||
[Analyze grammar]

vada dāsye na vai rājyaṃ kariṣye'pi na vaśyatām |
yodhanaṃ bhagavāneva kariṣyati nijārthakam || 19 ||
[Analyze grammar]

sannaddho bhava rājendra garvaṃ mā vaha ceti vai |
vada kṣamābhṛtaṃ yadvā yāhi svabhavanaṃ prati || 20 ||
[Analyze grammar]

yadvā mitrasvarūpeṇa svāgataṃ te karomi ca |
yatheṣṭaṃ me punaścātrā''vedayeti vilokaye || 9 ||
[Analyze grammar]

dūto gatvā jagādedaṃ yathoktaṃ ca tataḥ sa ca |
kṣamābhṛto'preṣayacca dūtaṃ sajjo bhaveti ca || 22 ||
[Analyze grammar]

yuddhaṃ kṛtvā gṛhīṣye'haṃ rājyaṃ mā madamāvaha |
nahi nārāyaṇo yuddhe rakṣiṣyati prabhaktakam || 23 ||
[Analyze grammar]

iti saṃpreṣayitvaiva dūtaṃ yuddhasya sūcakān |
bherībyaṃgulaśaṃkhānāṃ ninādān samakārayat || 24 ||
[Analyze grammar]

yantraśabdān vividhāṃścā'kārayat durgasannidhau |
durgapālān gopurasthān dvārarakṣakarāṃstathā || 25 ||
[Analyze grammar]

bandhayitvā svavaśagān kṛtvā kṣamābhṛto nṛpaḥ |
praviveśa nagaryāṃ vai siṃharājyāṃ sasainyakaḥ || 26 ||
[Analyze grammar]

prajāstresuḥ kampamānāḥ sasmaruḥ rāmamacyutam |
kṛṣṇanārāyaṇaṃ devaṃ rakṣakaṃ parameśvaram || 27 ||
[Analyze grammar]

rājasaudhaṃ pragatvaiva kṣamābhṛto balānvitaḥ |
bhāṇavīryād bāhuyuddhaṃ yayāce rāṣṭrakaṃ ca vā || 28 ||
[Analyze grammar]

bhāṇavīryo mahābhaktaḥ samadṛg vai kṣamābhṛtam |
svāgatena samadṛṣṭyā'mānayacca jagau tadā || 29 ||
[Analyze grammar]

rājan yuddhe manuṣyāṇāṃ nāśo hiṃsā bhavediti |
jayo vā'pajayo vā'pi mayi tvayi bhaviṣyati || 30 ||
[Analyze grammar]

svasvarājye sthitau cā'vāṃ vijayasthau na saṃśayaḥ |
nahi tṛṣṇākhyatantūnāṃ vicchedo'nto bhaviṣyati || 31 ||
[Analyze grammar]

bhaja kṛṣṇaṃ hariṃ rāmaṃ vṛthā kleśaṃ ca mā vaha |
na me rājyaṃ na te rājyaṃ na kṣitiḥ saha yāsyati || 32 ||
[Analyze grammar]

na sainyaṃ bāndhavā bhṛtyā dhanāni rāṣṭrakaṃ prajāḥ |
saha yāsyanti maraṇe mṛtau na kṣaṇanirṇayaḥ || 33 ||
[Analyze grammar]

mayā kṛṣṇārpitaṃ rājyaṃ na me rājyaṃ viśiṣyate |
rāmarājye vṛthā gṛdhnāṃ mā samāvaha pārthiva || 34 ||
[Analyze grammar]

bāhuyuddhaṃ balaṃ pṛthvyā na te me'pi kathaṃcana |
śastrayuddhaṃ hi sainyasya parasyaiva balaṃ hi tat || 35 ||
[Analyze grammar]

balaṃ rāmāt prasaṃpādyaṃ yadbalaṃ sahagaṃ bhavet |
tadvinā cā'phalaṃ sarvaṃ balaṃ nirbalameva tat || 36 ||
[Analyze grammar]

kṣamābhṛta uvāca |
rājā bhūtvā sādhuvādān vadasyeva hi nirbalaḥ |
neyaṃ rājakule sādho rītiryaśaskarī kvacit || 37 ||
[Analyze grammar]

nātra rāmo na vai kṛṣṇo na yuddhe rakṣako hariḥ |
balajayyaṃ bhaved rāṣṭraṃ yuddhadharmaḥ sanātanaḥ || 38 ||
[Analyze grammar]

dehi yuddhena vā rājyaṃ śaraṇāgatimāvaha |
anyathā tvāṃ nigaḍe vai kṛtvā neṣye tamogṛham || 39 ||
[Analyze grammar]

bhāṇavīrya uvāca |
nigaḍā racitāḥ śrīmadrāmeṇa na tvayā nṛpa |
duṣṭārthe nigaḍā yogyā yadyahaṃ tādṛśastathā || 40 ||
[Analyze grammar]

nigaḍe saṃbhaviṣyāmi mā cintāṃ tatra vai kuru |
aduṣṭasya na nigaḍo yathā te rocate kuru || 41 ||
[Analyze grammar]

pareśvareṇa racitā bhūmirjalaṃ ca vahnayaḥ |
vāyuḥ prāṇā gaganaṃ ca śabdādyāścendriyāṇi ca || 42 ||
[Analyze grammar]

śarīraṃ racitaṃ tena rājyaṃ tenaiva nirmitam |
rājapadaṃ pradattaṃ ca tenaiva paramātmanā || 43 ||
[Analyze grammar]

yasya rājyaṃ jagat sarvaṃ yaddattaṃ prakaromyaham |
rājyaṃ rājan karomyevaṃ taddattaṃ tvaṃ sukhī bhava || 44 ||
[Analyze grammar]

mā ca gṛdhaḥ parasyā'nnaṃ pareśasya kare sthitam |
cātitṛṣṇo jano naśyet samūlaḥ saparigrahaḥ || 45 ||
[Analyze grammar]

rājñā kārye sadā ceśadattād deyaṃ parātmane |
pūjane'rpaṇamevā'tra tvaṃ tathā bhaktimāvaha || 46 ||
[Analyze grammar]

anādadāno gṛhṇāno rājaṃstvaṃ doṣamugrakam |
mā savahā'tra bhūmau vai mānave mokṣasādhane || 47 ||
[Analyze grammar]

paśya rājan rājyabhūmau karṣukā yadi vatsare |
dvivatsarayośca vā trivatsareṣu karādikam || 48 ||
[Analyze grammar]

yadi naiva dadatyeva rājñe te doṣabhāginaḥ |
rājadaṇḍyā bhaveyuste gṛhānniṣkāsitāstathā || 49 ||
[Analyze grammar]

kṣetravāṭīvihīnāśca bhaveyuḥ rājyadaṇḍitāḥ |
karadānena nirdoṣāḥ karā'dānena doṣiṇaḥ || 50 ||
[Analyze grammar]

karṣukasya gṛhavāṭīkṣetrodyānādikaṃ ca yat |
nṛpasyaiva bhavatyeva karā''dānanimittakam || 51 ||
[Analyze grammar]

karṣukastatra kṛṣyādyairjīvatyeva karapradaḥ |
karṣukeṇa nṛpo naiva vismartavyaḥ kadācana || 52 ||
[Analyze grammar]

yadi rājā vismṛtaḥ syāt karṣuko daṇḍabhāg bhavet |
karaṃ datvā nṛpaṃ smṛtvā jīvatyeva hyabādhitaḥ || 53 ||
[Analyze grammar]

evameva jagad rājan rājyaṃ śrīparamātmanaḥ |
pṛthivī nirmitā tena jalaṃ tejo'nilo'nalaḥ || 54 ||
[Analyze grammar]

śarīraṃ nirmitaṃ tena dravyamannaṃ rasādayaḥ |
narā nāryaḥ putrapaśuvṛkṣavallīgṛhādayaḥ || 55 ||
[Analyze grammar]

divā rātriḥ sūryacandrau sukhaṃ śamaḥ kuṭumbakam |
sampadbhojyaṃ ca peyaṃ ca sarvaṃ tasyaiva rāṣṭrakam || 56 ||
[Analyze grammar]

tasmai rājñe samarpyo vai kasmai yajñātmako hi saḥ |
anivedyā'samarpyā'pi karaṃ nārāyaṇasya vai || 57 ||
[Analyze grammar]

karṣukāśca vayaṃ sarve bhuṃkṣvahe cedanarpitam |
tarhi daṇḍasya pātrāṇi bhavema nātra saṃśayaḥ || 58 ||
[Analyze grammar]

tasmād rājan nahi pṛthvī te me vāpi kadācana |
pṛthvyāṃ sthitaiśca vā'smābhiḥ karṣukatvena pālyate || 59 ||
[Analyze grammar]

sa eva samrāḍ rājā'sti mā yuddhaṃ kuru pārthiva |
mayā vā tena sākaṃ vā bhuñjīthāstena te'rpitam || 60 ||
[Analyze grammar]

tena vāsyamidaṃ sarvaṃ yat kiñcijjagatyāṃ hi tat |
tena dattaṃ prabhuñjīthā mā gṛdhoḥ yatparasya vai || 61 ||
[Analyze grammar]

naijaṃ muktvā'rpayitvaiva haraye mokṣamāvaha |
mokṣarājyaṃ paraṃ rājyaṃ prāpnuhīti nibodha me || 62 ||
[Analyze grammar]

kṣamābhṛta uvāca |
bhūpapatho mokṣapatho jñānapathaḥ pṛthak trayaḥ |
yuddhapatho nṛpāṇāṃ vai tatra jñānaṃ na yujyate || 63 ||
[Analyze grammar]

sarvaṃ nārāyaṇasyaiva balavān yaḥ sa vindate |
bhuṃkte rājyaṃ samṛddhaṃ ced rājadharmo hi yodhanam || 64 ||
[Analyze grammar]

eṣa tvāṃ nigaḍe kṛtvā rājan harāmi rāṣṭrakam |
ityuktvā sahasā kṣamābhṛto babandha bhāṇakam || 65 ||
[Analyze grammar]

sakuṭumbaṃ ca sāmātyaṃ kośaṃ ca rājamandiram |
bhāṇavīryo hare rāma rāmakṛṣṇa harehare || 66 ||
[Analyze grammar]

bālakṛṣṇa kṛṣṇakṛṣṇa lakṣmīnātha harehare |
evaṃ cakāra bhajanaṃ nigaḍastho'pi nirbhayaḥ || 67 ||
[Analyze grammar]

kuṭumbaṃ bhajanaṃ cakre nirbhayaṃ bhagavadbalam |
kṣamābhṛtaśca mumude rājyaṃ prāptamakaṇṭakam || 68 ||
[Analyze grammar]

bhaktapriyo hi bhagavān bhaktasāhāyyadaḥ prabhuḥ |
vaikuṇṭhasthaḥ prabhuḥ śrīmān sitāpatiḥ pareśvaraḥ || 69 ||
[Analyze grammar]

śuśrāva bhajanaṃ tasya bhāṇavīryasya cottamam |
sitā prāha hariṃ tatra kimidaṃ kīrtanaṃ bahu || 70 ||
[Analyze grammar]

śrūyate tīvrasaṃvegaṃ kānta kena samīritam |
rāmādityastadā prāha paśya lakṣmi svabhaktakam || 71 ||
[Analyze grammar]

nigaḍasthaṃ bhāṇavīryaṃ surāṣṭre siṃharājake |
pattane ca nije kṣamābhṛtena nihitaḥ khalu || 72 ||
[Analyze grammar]

sitā'paśyannigaḍasthaṃ bhaktaṃ rājānameva sā |
utthāya sahasā rāmaṃ samutthāya sapārṣadā || 73 ||
[Analyze grammar]

ājagāma kṣaṇāt pṛthvyāṃ cāśvapaṭṭasaro'ntikam |
anādiśrīkṛṣṇanārāyaṇaṃ brahmapriyāstathā || 74 ||
[Analyze grammar]

saha nītvā sitā rāmaṃ sainyaṃ vyaracayattadā |
caturaṃgaṃ ca yuddhārthaṃ vyomagaṃ śīghragāmi ca || 75 ||
[Analyze grammar]

bhaktasya rakṣaṇārthaṃ vai yuddhatūryāṇyavādayat |
siṃharājīnagaryāstu prākārasya samantataḥ || 76 ||
[Analyze grammar]

cakravyūhaṃ pṛtanāyāḥ kṛtvā kṣamābhṛtaṃ nṛpam |
cetayāmāsa yuddhārthaṃ so'pi sainyena saṃyutaḥ || 77 ||
[Analyze grammar]

yuddhārthaṃ tvāyayau śīghraṃ saṃgrāmo'bhūnmaholbaṇaḥ |
daśasāhasrayoddhāraḥ kṣamābhṛtasya bheditāḥ || 78 ||
[Analyze grammar]

śarairbāṇaistomaraiśca vajraiścakraiḥ kṛpāṇakaiḥ |
kṣamābhṛto dhṛto jīvasahaḥ pāśairmahābhaṭaiḥ || 79 ||
[Analyze grammar]

bhāṇavīryaṃ ca nirbandhaṃ cakāra hi sitā svayam |
kṛṣṇanārāyaṇo rāmastasmai dadau svadarśanam || 80 ||
[Analyze grammar]

brahmapriyā daduścāpi darśanaṃ nṛpayoṣite |
kuṭumbāya prajābhyaścāśīrvādān lomaśo dadau || 81 ||
[Analyze grammar]

ahaṃ rājan lomaśo vai mantraṃ dade'sya vaiṣṇavam |
rājyaṃ bhaktāya dattvaiva kṣamābhṛtaṃ nibadhya ca || 82 ||
[Analyze grammar]

visṛjya tasya deśaṃ ca kuṃkumakṣetrakaṃ prati |
bhāṇavīryaṃ savaṃśaṃ ca rāmādityaṃ sapārṣadam || 83 ||
[Analyze grammar]

ānāyyā'śvasarovārau snāpayāmāsa śuddhaye |
hatānāṃ mokṣaṇaṃ prādād bhagavāna bālakṛṣṇakaḥ || 84 ||
[Analyze grammar]

rāmādityaḥ samuvāsa sapārṣadagaṇastadā |
ādṛtaḥ satkṛtaścāpi sarasyatrā''plavaṃ vyadhāt || 85 ||
[Analyze grammar]

tattīrthaṃ rāmatīrthaṃ vai rājannetat tato'bhavat |
sitātīrthaṃ muktitīrthaṃ sarasyetannigadyate || 86 ||
[Analyze grammar]

bhāṇavīryeṇa vai cātra mandiraṃ kāritaṃ śubham |
rāmādityo hi sitayā sahitaścātra śobhate || 87 ||
[Analyze grammar]

pārṣadaiḥ sahitaścāpi dhṛtakārmukahetikaḥ |
evaṃ bhaktasya rakṣā vai kṛtā śrīparamātmanā || 88 ||
[Analyze grammar]

bhāṇatīrthaṃ tathā khyātaṃ vaikuṇṭhatīrthamityapi |
īśānataḥ paścime vai vartate somatīrthakāt || 89 ||
[Analyze grammar]

atra snāhi jalaṃ pītvā tarpitvā bhaktitaḥ pitṝn |
dehi dānāni viprebhyaḥ sadbhyaḥ satībhya ityapi || 90 ||
[Analyze grammar]

sarvadānaphalaṃ cātra lapsyase tvalpadānataḥ |
pṛthvīdānaphalaṃ cātra phalamātrapradānataḥ || 91 ||
[Analyze grammar]

svargadānaphalaṃ cātra dhenudānapradānataḥ |
lakṣmīdānaphalaṃ cātra kanyādānapradānataḥ || 92 ||
[Analyze grammar]

mokṣadānaphalaṃ cātrā'bhayadānapradānataḥ |
ityukto rādhike rājā bhāṇavīryo mahābalaḥ || 93 ||
[Analyze grammar]

bhaktarāḍ vidhinā snānadānārhaṇāni saṃvyadhāt |
dhyānaṃ cakre kṣaṇaṃ rāmādityasya paramātmanaḥ || 94 ||
[Analyze grammar]

rāmasya darśanaṃ tasya tejomadhye hṛdantare |
jātaṃ tutoṣa rājā'pi lomaśo'pi samādhinā || 95 ||
[Analyze grammar]

dadarśa divyadṛṣṭyā vai smāritaḥ kṛṣṇavallabhaḥ |
dṛṣṭaḥ sākṣāttato rāmo'ntardhānaṃ prajagāma ha || 96 ||
[Analyze grammar]

ityevaṃ cetanaṃ tīrthaṃ rāmādityābhidhaṃ param |
rādhike smaraṇāccāpi rāmadarśanakārakam || 97 ||
[Analyze grammar]

pāpatāpaharaṃ śatrusaṃkaṭādivināśakam |
vaikuṇṭhavāsadaṃ ramyaṃ viṣṇośca mandiraṃ śubham || 98 ||
[Analyze grammar]

yatra mṛtāḥ paśavo'pi yānti vaikuṇṭhamuttamam |
yatra snātā narā nāryo yānti vaikuṇṭhamuttamam || 99 ||
[Analyze grammar]

yatra rāmahrade snātvā prayānti satyataḥ param |
sakāmāḥ suralokaṃ vā niṣkāmāścākṣaraṃ padam || 100 ||
[Analyze grammar]

prayānti rādhike sampūjitāḥ pārṣadasattamaiḥ |
śravaṇātpaṭhanāccāsya tatsarvaṃ phalamāpnuyāt || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lomaśagītāyāmaśvapāṭalo rāmādityatīrthaṃ prāpya bhāṇavīryabhaktakathāṃ śrutvā vidhinā snānadānādikaṃ cakāra rājñoḥ mithaḥ saṃvādaścetyādinirūpaṇanāmā dvāṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 262 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 262

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: