Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 263 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cānyaṃ tīrthaṃ vai lomaśoditam |
sūryanārāyaṇasyaiva sarvakuṣṭhavināśanam || 1 ||
[Analyze grammar]

rāmatīrthaṃ paraṃ kṛtvā yayau tvagre'śvapāṭalaḥ |
tīrthaṃ sarastaṭe ramyaṃ sūryabhāsurasajjalam || 2 ||
[Analyze grammar]

sūryavad yatra dṛśyante śuktayo'pi subhāsurāḥ |
kiraṇāni vimuñcanti jālāntarasthitā api || 3 ||
[Analyze grammar]

jalaṃ dedīpyamānaṃ tadvilokya tvaśvapāṭṭalaḥ |
papraccha lomaśaṃ devaṃ mahāścaryabharastadā || 4 ||
[Analyze grammar]

aśvapāṭala uvāca |
guro tīrthamidaṃ sarvatīrthebhyo dyotanā''śrayam |
kathaṃ kasmāt kadā tvevaṃ jātaṃ vai sūryavarculam || 5 ||
[Analyze grammar]

jalānyapi prakāśante sūryagarbhāṇi vai yathā |
kinnāma kiṃguṇaṃ kiṃsatphalaṃ tat kathaya prabho || 6 ||
[Analyze grammar]

śrīlomaśa uvāca |
śṛṇu rājan mahāścaryaṃ yadatra samabhūt purā |
stambhapure purā tvāsīt kāyastho lekhakarmakṛt || 7 ||
[Analyze grammar]

bhajate sa prabhuṃ nityaṃ rājakarmacaro'bhavat |
nyāyakārye sahāyo vai lekhako'bhūt subuddhimān || 8 ||
[Analyze grammar]

dāridryadoṣachannaśca lakṣmītṛṣṇāticañcalaḥ |
yena kena prakāreṇa dravyaṃ sādhyaṃ dhanādikam || 9 ||
[Analyze grammar]

lekhane śabdamālānāṃ pūrvāparavichittayā |
arthasyā'pi bhaved yatrā'nartho'pi lābhahānidaḥ || 10 ||
[Analyze grammar]

tathā śabdān lekhaguptān kṛtvā tu lekhapatrake |
yo dadāti dhanaṃ tasmai luñcārūpaṃ tadarthikām || 11 ||
[Analyze grammar]

lābhalipiṃ vilikhyaiva dadātyeva jayapradām |
dvyartharūpāṃ saṃkarārthāṃ padacchede navārthikām || 12 ||
[Analyze grammar]

evaṃ lobhena bahūnāṃ nyāyā'nyāyavilekhanāt |
pāpabhāreṇa jāto'yaṃ galatkuṣṭhī karadvaye || 13 ||
[Analyze grammar]

ūrjavrato hi nāmnā sa kāyastho hastarogavān |
lekhakāryaṃ tatastyaktvā tīrthārthaṃ gopanāthakam || 14 ||
[Analyze grammar]

kṛṣṇalīlāmayaṃ tīrthaṃ tvāyayau snātavāṃstataḥ |
guptaprayāgakaṃ kṣetraṃ dadau pāpanivārakam || 15 ||
[Analyze grammar]

snātastatra tato mūladvārikāṃ prayayau hi saḥ |
tato yayau somanāthaṃ prācīplakṣaṃ tato yayau || 16 ||
[Analyze grammar]

sarasvatyāṃ kṛtasnānaḥ plakṣamūlasamāśritaḥ |
jajāpa manasā jāpaṃ kṛṣṇakṛṣṇotimādhava || 17 ||
[Analyze grammar]

nārāyaṇaharerāma janārdana janāvana |
kṛpālo karuṇāsindho rogād rakṣaya māṃ prabho || 18 ||
[Analyze grammar]

kṛtānāṃ karmaṇaṃ cātra phalaṃ tīvraprayogiṇām |
jāyate mandavegānāṃ kālāntare prajāyate || 19 ||
[Analyze grammar]

janmāntare ca vā sarvaṃ bhoktavyaṃ vā yamagṛhe |
yatra kvāpi gataṃ jantuṃ kṛtaṃ karma na muñcati || 20 ||
[Analyze grammar]

mayā lekhe bahūnāṃ vai satyādasatyamucchritam |
asatyād satyarūpaṃ tu kṛtvā cā'kuśalaṃ kṛtam || 21 ||
[Analyze grammar]

tena pāpena bhagavan kuṣṭho'galan karadvaye |
aṃguliṣu prajāto me tīrthaṃ pāpavināśanam || 22 ||
[Analyze grammar]

kṛtaṃ tathāpi bhagavan rogo'yaṃ na vilīyate |
tasmāduddhara deveśa kṛpayā māṃ kṛpānidhe || 23 ||
[Analyze grammar]

naivaṃ punaḥ kariṣye'tra loke doṣaṃ kadācana |
namaste pāpahartre'tra rogahartre namo namaḥ || 24 ||
[Analyze grammar]

bhaktānāṃ sukhakartre'tra tīrthe goptre namo'stu te |
namaste sarvakarṇāya namaste sarvacakṣuṣe || 25 ||
[Analyze grammar]

namaste sarvavijñāya sarvahṛtsthāya te namaḥ |
namaḥ kāyastharūpāya namo nikāyayojine || 26 ||
[Analyze grammar]

namaścādṛśyarūpāya śaraṇāgatarakṣiṇe |
ityevaṃ prārthayāmāsa kāyastho vimanā iva || 27 ||
[Analyze grammar]

plakṣā'dho niṣasādā'pi nirāśaścintayan mṛtim |
tāvattatra samāyātaḥ kaścid vipro jaṭādharaḥ || 28 ||
[Analyze grammar]

ārādhayā'rkakṣetraṃ tvaṃ gatvā'ntikasthitaṃ tviha |
arkavṛkṣāśrayo bhūtvā sūryamantrān sadā japa || 29 ||
[Analyze grammar]

sūryanārāyaṇo devaḥ kuṣṭhaṃ te nāśayiṣyati |
sarasvatīṃ nadīṃ snātvā pītvā jalaṃ ca pāvanam || 30 ||
[Analyze grammar]

namo brahmasavitre te kuṣṭhahartre namo namaḥ |
ityevaṃ japa gatvaiva sūryakṣetraṃ śubhapradam || 31 ||
[Analyze grammar]

ityuktaḥ sa tu kāyastho rājaṃstato'rkatīrthakam |
viśvakarmakṛtaḥ sūryaḥ śāṇollīḍho yadā purā || 32 ||
[Analyze grammar]

yatra khaṇḍaśca patito yatrā'rkavṛkṣatāṃ raviḥ |
gatastatra yayau pṛṣṭvā taṃ jaṭādhraṃ praṇamya ca || 33 ||
[Analyze grammar]

arkavṛkṣavanaṃ dṛṣṭvā tutoṣorjavrato hi saḥ |
śvetārkān vyomaraṃgārkān sthūlapuṣpakān || 34 ||
[Analyze grammar]

bahudugdhān stambarūpān vallīrūpān bahūn drumān |
phalapuṣpadalāḍhyāṃśca dṛṣṭvā tutoṣa vai hi saḥ || 35 ||
[Analyze grammar]

mārgayāmāsa bahudhā tīrthasthalaṃ kva vai bhavet |
śreṣṭhārkasannidhau cā'haṃ niṣadya prajapāmi ha || 36 ||
[Analyze grammar]

tāvattenā'rkamūle' vai bahuśākhadalāvṛte |
bahupuṣpāśraye mūle śikhācakraṃ vilokitam || 37 ||
[Analyze grammar]

tatrā'sya mānasaṃ lagnaṃ kuṭītulye'rkasadgṛhe |
tacchāyāyāṃ cakārā'yaṃ vāsaṃ mūle japan manum || 38 ||
[Analyze grammar]

namo brahmasavitre te kuṣṭhahartra namo namaḥ |
ityevaṃ prajapaṃstatra kṣutpipāsākulo'pi san || 39 ||
[Analyze grammar]

rātriṃ nirgamayāmāsa nidrāṃ lebhe na vai manāka |
prātarutthāya puṣpāṇāṃ mālāṃ kṛtvā tṛṇe guṇe || 40 ||
[Analyze grammar]

śilācakrāya sūryāyā'rpayāmāsa sa bhaktitaḥ |
jalaṃ dadau śilāyāṃ ca sītāphalaṃ phalaṃ dadau || 41 ||
[Analyze grammar]

tulasyāḥ patramevā'pi dadau śilāsvarūpiṇe |
stutiṃ namaskṛtiṃ cakre tataḥ sītāphalaṃ hi saḥ || 42 ||
[Analyze grammar]

prasādaṃ bubhuje paścājjajāpa satataṃ hi saḥ |
evaṃ māse gate rājan phalāhāraparāyaṇe || 43 ||
[Analyze grammar]

cakrān samutthitaḥ kaścidajñānarūpasundaraḥ |
puruṣaḥ śvetavarṇaśca bahuraśmisamanvitaḥ || 44 ||
[Analyze grammar]

suvarṇakuṇḍalakarṇaḥ samukuṭaḥ sacakrakaḥ |
samaṇihāravakṣāśca hiraṇyavarṇa ujjvalaḥ || 45 ||
[Analyze grammar]

kaṭakāṃgadabāhuśca hasan snehasamākulaḥ |
sauvarṇāmbarasaṃrājatkāntiparidhimastakaḥ || 46 ||
[Analyze grammar]

śanairāgatya cakrādvai dūramūrjavrataṃ sthitam |
jagāda vada putra tvaṃ kimicchasi ca mā ciram || 47 ||
[Analyze grammar]

ūrjavratastadovāca devadeva jagadguro |
kuṣṭharogapraśāntiṃ me samicchāmi dayāṃ kuru || 48 ||
[Analyze grammar]

ko bhavān bhagavānāste sarvatejo'nvitastviha |
manye sūryaḥ svayaṃ nārāyaṇo me kṛpayā'dbhutaḥ || 49 ||
[Analyze grammar]

prakāśamāgatastvatra bhaktānugrahakārakaḥ |
namaḥ sahasrarūpāya namaḥ sahasraraśmaye || 50 ||
[Analyze grammar]

namo bhaktakṛpākartre namaḥ sahasracakṣuṣe |
namo jagatprakāśāya sarvabhūtapracakṣuṣe || 51 ||
[Analyze grammar]

parabrahmasvarūpāya mokṣadātre namo namaḥ |
namastejo'bhihantre ca rogahantre namo namaḥ || 52 ||
[Analyze grammar]

ityuktvā nipapātā'sāvūrjavrato'sya pādayoḥ |
sūryastiro'bhavattūrṇaṃ divyavāṇyā jagāda ha || 53 ||
[Analyze grammar]

ūrjavrata svasti te'stu roganāśo bhaviṣyati |
akṛtaniṣkṛtistvaṃ vai na māṃ spraṣṭumihā'rhasi || 54 ||
[Analyze grammar]

manmaṃtralakṣajāpena prāyaścittaṃ bhavet tava |
tatkuru yāhi cetastu hyaśvapaṭṭasarovaram || 55 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇāśrayā'kṣarābhidham |
kuṃkumavāpikākṣetraṃ puruṣottamasaṃśritam || 56 ||
[Analyze grammar]

tasyaiva sarasastīre cottare śaṃkarāśraye |
arkavṛkṣāśraye sthitvā japamantraṃ mamottamam || 57 ||
[Analyze grammar]

tava kuṣṭhasya vai nāśaḥ śīghraṃ tatra bhaviṣyati |
śrutvaivaṃ śāradāṃ divyāṃ neme tāṃ diśameva saḥ || 58 ||
[Analyze grammar]

prasannaścorjavratako yayau śrībalikhātakam |
tato yayau vāmanasya sthalīṃ vastrāpathaṃ tataḥ || 59 ||
[Analyze grammar]

suvarṇarakṣāsalile snātvā nārāyaṇe hrade |
indreśvare mahālakṣmītīrthe cakrakatīrthake || 60 ||
[Analyze grammar]

śaṃkhalādevikāṃ natvā turādevīṃ praṇamya ca |
vyāghrīṃ devīṃ tato natvā natvā śrīkharkharīṃ satīm || 61 ||
[Analyze grammar]

rāṇikāṃ ca tato natvā yayau kuṃkumavāpikām |
mahālakṣmīṃ vāpikāyāstīre sthitāṃ praṇamya ca || 62 ||
[Analyze grammar]

praṇamya nagarīṃ svarṇavarṇāṃ nārāyaṇālayam |
praṇamyā'śvasaro dṛṣṭvā yayāvuttaragaṃ taṭam || 63 ||
[Analyze grammar]

śāṃkaraṃ kṣetrapeśaṃ ca natvā pītvā jalaṃ tataḥ |
mārgayāmāsa vai cārkavṛkṣaṃ dadarśa sannidhau || 64 ||
[Analyze grammar]

bhikṣāṃ yācitvaiva bhuktvā phalamūladalātmikām |
arkavṛkṣatale tasthau kṣaṇaṃ dhyātvā raviṃ prabhum || 65 ||
[Analyze grammar]

arkamūle sa śuśrāva vāṇīṃ tvadṛśyarūpiṇīm |
svasti te'stu hi kāyastha tiṣṭha japa raviṃ smara || 66 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ nityaṃ prage bhaja |
pūjayārkeśvaraṃ kṛṣṇaṃ nārāyaṇaṃ satāṃ patim || 67 ||
[Analyze grammar]

ahaṃ bhajāmi taṃ deveśvareśvareśvareśvaram |
mayā labdhaṃ tataḥ sarvaṃ teja aiśvaryamityapi || 68 ||
[Analyze grammar]

sūryo'haṃ tava kalyāṇaṃ kariṣyāmi hariṃ bhaja |
lakṣajapottaraṃ hastau snānamātreṇa sārase || 69 ||
[Analyze grammar]

jale pūrṇau rogahīnau bhaviṣyato'rkavaibhavāt |
ityāśrutya giraṃ corjavrataścakre'rkapādape || 70 ||
[Analyze grammar]

mūladeśe nivāsaṃ ca valkalādyadhivāsanam |
ayācitotkarṣavṛttyā jīvayātrāṃ karoti ca || 71 ||
[Analyze grammar]

phalamūladalāhāro jalāhāraḥ kvacittathā |
namo brahmasavitre te kuṣṭhahartre namo namaḥ || 72 ||
[Analyze grammar]

jajāpainaṃ mahāmantraṃ satataṃ sūryamānasaḥ |
nityaṃ pañcasahasrāṇi japān karoti bhaktarāṭ || 73 ||
[Analyze grammar]

ekaviṃśe dine lakṣajapeṣu nirvṛtteṣu ca |
sotsāhaścorjavratakaḥ smaran sūryanarāyaṇam || 74 ||
[Analyze grammar]

aśvapaṭṭasarastīre prātaḥ snātuṃ yayau drutam |
sasnau rājannatra tīre jale'vagāhya vai muhuḥ || 75 ||
[Analyze grammar]

nimajyonmajya ca punaḥ karau paśyati lekhakaḥ |
naiva paśyati nīrogau tadā snāti punaḥ punaḥ || 76 ||
[Analyze grammar]

punaḥ paśyati hastau ca norogau naiva paśyati |
evaṃ snātvā śramaṃ prāpya nīrāśo'yaṃ vyajāyata || 77 ||
[Analyze grammar]

jape vrate kṣatiṃ naijāṃ vyatarkayata lekhakaḥ |
sasmāra śokamāsādya sūryanārāyaṇaṃ tadā || 78 ||
[Analyze grammar]

vyomavāṇī jagādainaṃ bhakta vrataṃ tavā'tra vai |
sampannaṃ sarvathā tatra kartavyaṃ nā'vaśiṣyate || 79 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ madhyāhnake kṣaṇe |
dhyātvā snāsyasi tūrṇaṃ te hastau rohiṣyatastadā || 80 ||
[Analyze grammar]

galatkuṣṭhena naṣṭā yā aṅgulyaśca karadvayam |
hastatalaṃ samastaṃ tat sarvaṃ prarohayiṣyati || 81 ||
[Analyze grammar]

ityuktaścorjavratakaḥ kāyastho'rkasthalīṃ yayau |
madhyāhne ca tathā sasnau yathoktasmṛtipūrvakam || 82 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ sūryanarāyaṇaḥ |
dvau samānavayasyau vai bhūtvā bālasvarūpiṇau || 83 ||
[Analyze grammar]

sundarau mandahāsyā''syau divyakuṇḍaladhāriṇau |
rūpānurūpāvayavau devadevādipūjitau || 84 ||
[Analyze grammar]

āgatya jalamadhyasthaṃ snāntaṃ kāyasthabhaktakam |
karābhyāṃ ca karau dhṛtvonmajjya niṣkāsya vai bahiḥ || 85 ||
[Analyze grammar]

asthāpayatāṃ sarasastīre pūrṇakarāgrajam |
sūryeṇa tu dhṛto vāmakaraḥ pūrṇatamo'bhavat || 86 ||
[Analyze grammar]

hariṇā sandhṛto dakṣaḥ karaḥ pūrṇatamo'bhavat |
kāyasthaḥ kṛṣṇavarṇo'pi tejasā tapasā tathā || 87 ||
[Analyze grammar]

puṇyairnārāyaṇasparśeḥ śvetarūpastadā'bhavat |
yathā sūryo yathā kṛṣṇastattulyaḥ sa tadā'bhavat || 88 ||
[Analyze grammar]

tulyarūpāṃstrīn puruṣān devavadbhāsamanvitān |
janāstu dadṛśustatra mahāścaryaparāyaṇāḥ || 89 ||
[Analyze grammar]

ubhayoḥ śrīmatornārāyaṇayoḥ pādayostadā |
pūrṇakāmaḥ sa bhakto vai nipapāta muhurmuhuḥ || 90 ||
[Analyze grammar]

tārito'haṃ kuṣṭharogād bhavarogācca tāritaḥ |
hastalābhe harekṛṣṇa yadyahaṃ tuṣṭimāpnuyām || 91 ||
[Analyze grammar]

militayorbhavatorme punamelanamadhruvam |
tasmāt tyakṣye na milito pāvitavantau māṃ prabhū || 92 ||
[Analyze grammar]

ūrjavrataḥ pradhṛtvaiva tayoścaraṇāveva ha |
jagāda na mayā stheyaṃ bhūloke kleśasāgare || 93 ||
[Analyze grammar]

yuvāṃ nārāyaṇau kṛṣṇau hyuddhāraṃ kurutaṃ mama |
sūryaḥ prāha ca kāyastha sthitvā'tra mama mandiram || 94 ||
[Analyze grammar]

prakāraya śubhaṃ svalpaṃ pratiṣṭhāṃ mama kāraya |
kuṣṭhināṃ snānataḥ paścānmama darśanamātrataḥ || 95 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya pūjanāttathā |
roganāthastathā tīrthayātrā pūrṇā bhavediha || 96 ||
[Analyze grammar]

evaṃ kṛtvā tatastvaṃ vai saṃyātā ravimaṇḍalam |
tataḥ satyapralokaṃ ca siddhānāṃ maṇḍalaṃ tataḥ || 97 ||
[Analyze grammar]

tato vaikuṇṭhamevāpi tato'kṣaraṃ gamiṣyasi |
ityuktvā'ntarhitau devau sūryaḥ kṛṣṇanarāyaṇaḥ || 98 ||
[Analyze grammar]

kāyastho divyadehasthaḥ kārayāmāsa mandiram |
sūryanārāyaṇaṃ cātra prātiṣṭhipat tathocitam || 99 ||
[Analyze grammar]

dvayornārāyaṇayośca tejāṃsyatra jalāntare |
saṃvyāptānyabhavan rājan tadā kāle samantataḥ || 100 ||
[Analyze grammar]

matsyāśca śuktayaścāpi maṇayaśca jalāni ca |
rajaḥkaṇāstadā tejovyāptāḥ sūryā ivā'bhavan || 101 ||
[Analyze grammar]

tādṛśyaḥ prakṛtayastāstato'dyā'pi jalāntare |
tābhyo vai jāyamānāśca tejomayyo hi śuktayaḥ || 102 ||
[Analyze grammar]

maṇayaḥ kaṃkarāścāpi rajāṃsi jalajāni ca |
tadvaṃśāstatkiraṇaiḥ saṃvyāptā bhavanti sarvadā || 103 ||
[Analyze grammar]

sūryanārāyaṇaścātra jale śuktau maṇāvapi |
mandire'dṛśyarūpo'pi vartate tejasānvitaḥ || 104 ||
[Analyze grammar]

tattejo'yaṃ sadā rājan prasaratyeva sarvataḥ |
sūryatīrthaṃ tato jātaṃ pratyakṣaṃ sūryavarculam || 105 ||
[Analyze grammar]

ūrjavratastataḥ kālāntare sūryarathaṃ yayau |
muktiṃ jagāma bhajanānnārāyaṇakṛpāvaśāt || 106 ||
[Analyze grammar]

kuṣṭhanāśakaraṃ tīrthaṃ sūryapratyakṣadarśanam |
sūryatejobhisaṃvyāptajalaśuktyādiśobhanam || 107 ||
[Analyze grammar]

arkatīrthaṃ tathā corjavratatīrthamidaṃ śubham |
kāyasthatīrthakaṃ cāpi sarvarogavināśakam || 108 ||
[Analyze grammar]

ityukto rādhike rājā cakre tīrthaṃ vidhānataḥ |
dadau dānāni saṃsnātvā pupūjā'rkaṃ narāyaṇam || 109 ||
[Analyze grammar]

tataścāgre yayau tīrthāntaraṃ rājā salomaśaḥ |
paṭhanācchravaṇādasyā''rogyaṃ muktiṃ vrajejjanaḥ || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyāṃ dvitīye tretāsantāne galatkuṣṭhina ūrjavratakāyasthasya sūryopāsanayā nīrogitvaṃ muktiśca sūryatīrthaṃ cetyādinirūpaṇanāmā triṣaṣṭhyadhika |
dviśatatamo'dhyāyaḥ || 263 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 263

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: