Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 261 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike paścādāśvapaṭṭalabhūpatiḥ |
pratyakṣaśrīharerbodhaṃ papraccha munaye tadā || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
mune yo'yamanādiśrīkṛṣṇanārāyaṇaḥ prabhuḥ |
pratyakṣo bhagavānāste tadbodhaṃ kāraya prabho || 2 ||
[Analyze grammar]

tannāmnā bhajanaṃ kurve sārthamāno yathā'nvaham |
śādhi sarvārthasampannaṃ bodhaṃ māṃ pārameśvaram || 3 ||
[Analyze grammar]

śrīlomaśa uvāca |
rājannaikāntikā bhaktā vidvāṃso vedapāragāḥ |
niruktāni harernāmnāṃ jānanti netare janāḥ || 4 ||
[Analyze grammar]

yato hyekāntinaḥ śreṣṭhā ye caivā'nanyadevatāḥ |
tadātmānastatparāstacchīlāstatsahakriyāḥ || 5 ||
[Analyze grammar]

kadā kutra kathaṃ nāma kena jātaṃ vidanti te |
pragṛṇanti tato bhaktāḥ pūrvaṃ prakāśitaṃ ca taiḥ || 6 ||
[Analyze grammar]

ādirjanmodbhavaścāpi dehendriyādiyojanam |
prāgvisargaḥ paścasarge yanmūrtau naiva vidyate || 7 ||
[Analyze grammar]

kālo'kṣaraṃ yadādau na yasmin kvacid vilīyate |
sarveṣāṃ svetareṣāṃ sa ādireva paraḥ prabhuḥ || 8 ||
[Analyze grammar]

nānyadādi hyabhūd yasya tasmādanādireva saḥ |
nityaśrīḥ śrayati yaṃ ca divyaśobhottamottamā || 9 ||
[Analyze grammar]

divyaveṣaśca racanā vāṇī sampadvibhūtikā |
aiśvaryāṇi guṇāḥ sarve śrīpadā yatra santi ha || 10 ||
[Analyze grammar]

tasmācchrīḥ sa śrītādātmyād ramālakṣmyādisaṃśrayaḥ |
śrīmān sa eva bhagavān prokto vai parameśvaraḥ || 11 ||
[Analyze grammar]

narāṇāmātmanāṃ yo'yamayanaṃ vai cirantanam |
nārāḥ sarvā divyarūpā śaktayastannivāsanam || 12 ||
[Analyze grammar]

arā māyā ca dāridryaṃ nāsti yatra hi muktigāḥ |
muktā narāstannivāso nārāyaṇaḥ sa vai mataḥ || 13 ||
[Analyze grammar]

karṣatyeva jagatsarvaṃ sarvāḥ sṛṣṭistanau kvacit |
nayatyeva layaṃ sarvaṃ kṛṣṇastena prakīrtitaḥ || 14 ||
[Analyze grammar]

kṛṣiḥ kalmaṣanāśaśca naśca nirvṛttirucyate |
tādṛśaḥ śrīkṛṣṇa evā'nādikṛṣṇanarāyaṇaḥ || 15 ||
[Analyze grammar]

kaṃ sukhaṃ śāśvataṃ yacca kaṃ vā brahmaparaṃ prabhum |
bibharti yā nije garbhe kaṃbharā hṛdaye ca vā || 16 ||
[Analyze grammar]

kaṃbharāyāḥ sutaścātra kāṃbhareyo harirhi saḥ |
gāḥ kiraṇāni kṛṣṇasya pālayatyeva yaḥ svayam || 17 ||
[Analyze grammar]

gāśca dhenūḥ pṛthivīṃ gāṃ gatiṃ divyāṃ ca rakṣati |
gopālaśca pitā tasya nando gopālanandanaḥ || 18 ||
[Analyze grammar]

purāṇi ca śarīrāṇi cetanāni jaḍāni ca |
upatyeva ca teṣu śrīharirvai puruṣottamaḥ || 19 ||
[Analyze grammar]

bṛhatvādvyāpakatvācca paratvād brahma yaḥ paraḥ |
parabrahma hariścaiva sa eva bhagavān svayam || 20 ||
[Analyze grammar]

paramāṇi samagrāṇyaiśvaryāṇi santi tatra ca |
parameśvara evā'sau pareśvara prasiddhyati || 21 ||
[Analyze grammar]

kṣaraṃ māyātmakaṃ sarvaṃ tatparaṃ dhāma cākṣaram |
tadatīto hariḥ so'yamakṣarātīta ucyate || 22 ||
[Analyze grammar]

avatārā harerevāvirbhavanti samastataḥ |
avatārī svayaṃ teṣāṃ mūlaṃ śrīharirucyate || 23 ||
[Analyze grammar]

hariścāyaṃ haratyeva bhaktānāṃ mānasāni vai |
haratyeva ca duḥkhāni hariścāyaṃ prakīrtitaḥ || 24 ||
[Analyze grammar]

haraḥ saṃkarṣaṇaścāsājjāyate kāryakṛtprabhuḥ |
harī tena tathoktaścaiśvaryavān bhagavānapi || 25 ||
[Analyze grammar]

vasatyayaṃ samasteṣu dīvyatyevāntarasthitaḥ |
vāsudevaḥ sa vai proktaḥ parameśaḥ sanātanaḥ || 26 ||
[Analyze grammar]

prakṛtiryasya vāñcchā'sti śaktiḥ śālo'pi vai tathā |
māyā yā prakṛtistasya dhavo mādhava eva saḥ || 27 ||
[Analyze grammar]

kālātmā'pi prabhuḥ proktaḥ sarvasarjanaśaktimān |
viśanti sṛṣṭayo yatra yasmādvā viṣṇureva saḥ || 28 ||
[Analyze grammar]

veveṣṭi vyāpnoti caiṣo vyāpako viṣṇurucyate |
damanena janā ūrdhvamṛcchanti dhāma me param || 29 ||
[Analyze grammar]

tena dāmodaraḥ kṛṣṇo dāne mode ramatyayam |
keśāstadaṃśavaḥ proktāstadvān kṛṣṇo hi keśavaḥ || 30 ||
[Analyze grammar]

agniḥ somo mama rūpe mukhaṃ rasaśca tāvubhau |
agniṣṭomastato nāma nārāyaṇaḥ svayaṃ kratuḥ || 31 ||
[Analyze grammar]

agniḥ kṣatraṃ dvijaḥ somastayoraikyaṃ haro hariḥ |
agnirnārī naraḥ somaścāgniṣṭomo narāyaṇaḥ || 32 ||
[Analyze grammar]

naṣṭāṃ gāṃ pṛthivīṃ cāyamavindacca purā tataḥ |
govinda iti vikhyāto gopālo goprapālanāt || 33 ||
[Analyze grammar]

hṛṣīkānīndriyāṇyeṣa īśate sa haristataḥ |
hṛṣīkeśaḥ samabhavat hṛṣīkā tapasāṃ sthale || 34 ||
[Analyze grammar]

adhaḥ sarvaṃ paraṃ sarvaṃ paśyatyadhokṣajastataḥ |
vṛṣodharmastannivāsaḥ kapirvārāharūpyayam || 35 ||
[Analyze grammar]

ramante yoginastatra rāmo ramaṇavān prabhuḥ |
guṇakarmānuyogena nāmnāmasyāstyanantakam || 36 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ brahmaparaṃ bhaja |
bālarūpaḥ svayaṃ kṛṣṇaḥ kuṃkumavāpikā'kṣare || 37 ||
[Analyze grammar]

kṣetre virājate yastaṃ bālakṛṣṇaṃ sadā bhaja |
bāmāyā layametyatra kṛṣṇe'to bālakṛṣṇakaḥ || 38 ||
[Analyze grammar]

bālānajñānasaṃvyāptān janānādiśya satpatham |
karṣatyakṣaradhāmakṣmāṃ paraṃ sukhaṃ dadāti ca || 39 ||
[Analyze grammar]

bālakṛṣṇo harikṛṣṇaḥ śrīkṛṣṇaḥ puruṣottamaḥ |
anādiśrīkṛṣṇanārāyaṇo brahmapriyāpatiḥ || 40 ||
[Analyze grammar]

satāṃ patirmuktapatiḥ sarvapatirjanārdanaḥ |
bhaktapatirnijapatiḥ sevyatāṃ prāpyatāṃ nṛpa || 41 ||
[Analyze grammar]

aśvapāṭala uvāca |
aho jñānamaho bodhaścāho'mṛtaṃ rasāyanam |
pāyitaṃ me muro'jasraṃ divyaṃ divyavimuktidam || 42 ||
[Analyze grammar]

taponidhe tvayoktaṃ me nārāyaṇakathāmṛtam |
īdṛśo bhagavān mahyaṃ darśito bodhito'ntare || 43 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ sākṣānnibhālitaḥ |
agniṣomātmakaḥ so'yaṃ bhagavāṃstarpito mayā || 44 ||
[Analyze grammar]

prasāditastathā sākṣāt samāsādita eva saḥ |
na tato'sti paraḥ kaścinna tatsamo'sti vetaraḥ || 45 ||
[Analyze grammar]

tatkathātulyamākhyānaṃ nānyat sṛṣṭitraye'pi vai |
vidyate phaladaṃ sarvatīrthānāṃ pāvanaṃ param || 46 ||
[Analyze grammar]

na cātrā'lpa mama puṇyaṃ vardhitaṃ bhavatā bahu |
kuṃkumakṣmāṃ samāsādya yenā'haṃ dṛṣṭavān harim || 47 ||
[Analyze grammar]

ityevaṃ rādhike matvā kṛtakṛtyaṃ nija nṛpaḥ |
papāta daṇḍavadbhūmau lomaśaṃ svaguruṃ prati || 48 ||
[Analyze grammar]

lomaśastaṃ tadā prāha harṣāśrupulakāṃcitam |
dhanyo'styanugṛhīto'sti yadbhavān dṛṣṭavān harim || 49 ||
[Analyze grammar]

adṛśyadarśane tatra taddayaiva hi kāraṇam |
avatārī hi bhagavān durdarśaḥ puruṣottamaḥ || 50 ||
[Analyze grammar]

nā'sya bhaktāt priyataro lokaṃ kaścana vidyate |
tataḥ svayaṃ darśitavān svamātmānaṃ nṛpottama || 51 ||
[Analyze grammar]

tasmāduttiṣṭhate rājan kṣamā yā vai kṣitau sthitā |
tasmāduttiṣṭhate raso yenā''po rasasaṃbhṛtāḥ || 52 ||
[Analyze grammar]

tasmāduttiṣṭhate rūpaṃ yenā'rkādyāḥ surūpiṇaḥ |
tasmāduttiṣṭhate sparśo yena prāṇāḥ suyoginaḥ || 53 ||
[Analyze grammar]

tasmāduttiṣṭhate śabdo yena lokā gṛṇanti ca |
tasmāduttiṣṭhate manaḥ prakāśaguṇadhārakam || 54 ||
[Analyze grammar]

tasmāduttiṣṭhate buddhistattvanirṇayakāriṇī |
buddhyā viditvā taṃ kṛṣṇaṃ kṣetrajñaṃ sāttvatāṃ nṛpa || 55 ||
[Analyze grammar]

viśanti paramātmānaṃ hṛdayasthaṃ samāhitāḥ |
bhajainaṃ parameśaṃ taṃ rājan kṛṣṇanarāyaṇam || 56 ||
[Analyze grammar]

daivataṃ paramaṃ yajñaṃ parātmānaṃ sanātanam |
īṣyate sarvayajñeṣu nityaṃ so'yaṃ jagatpatiḥ || 57 ||
[Analyze grammar]

ye yajanti surān pitṝn gurūn sādhūṃstathā'tithīn |
gāśca viprān dīnajanān kṣitiṃ satīṃ ca mātaram || 58 ||
[Analyze grammar]

ṛṣīn sevāparān bhṛtyān patnīṃ patiṃ ca bālakān |
pūjyānanāthān raṃkāṃśca paśūn patatriṇastathā || 59 ||
[Analyze grammar]

stambān vṛkṣān pakṣiṇaśca viṣṇumeva yajanti te |
antargataḥ sa bhagavān sarvapiṇḍe vyavasthitaḥ || 60 ||
[Analyze grammar]

gṛhṇāti śraddhayā dattaṃ jīvatṛptiṃ samāvahat |
anādiśrīkṛṣṇanārāyaṇaḥ so'yaṃ śrutau śrutaḥ || 61 ||
[Analyze grammar]

bhaja taṃ paramātmānaṃ rājan pratyakṣagocaram |
ya eṣa gururasmākaṃ kaṃbharānandanastviha || 62 ||
[Analyze grammar]

ko yāyāt taṃ vinā cātra sarvatra kṣitimaṇḍale |
prakuryācca mahāyajñān tārayenmocayejjanān || 63 ||
[Analyze grammar]

kathaṃ vinā taṃ śrīkṛṣṇaṃ sarvajaganmanoharam |
vṛṇuyuḥ kanyakā rājñāṃ sahasraśaśca koṭiśaḥ || 64 ||
[Analyze grammar]

kathaṃ devāśca ṛṣayaśceśvarāśceśvareśvarāḥ |
āgatya pūjanaṃ kuryurmakheṣvasya hariṃ vinā || 65 ||
[Analyze grammar]

kathaṃ rādhāramālakṣmīkamalādyāśca koṭiśaḥ |
kṛṣṇapatnyaścāsya sevāṃ kuryurnārāyaṇaṃ vinā || 66 ||
[Analyze grammar]

kathaṃ cihnāni sarvāṇi sṛṣṭitrayordhvagāni vai |
nārāyaṇaṃ vinā'syaiva mūrtau bhaveyurañjasā || 67 ||
[Analyze grammar]

sa vai vedanidhiḥ kṛṣṇastapasāṃ nidhireva ca |
yogajñānanidhiścā'yaṃ sarvodaraḥ sa eva ca || 68 ||
[Analyze grammar]

parabrahmaparā vedāḥ parabrahmaparā makhāḥ |
parabrahmaparo mokṣaḥ parabrahmaparaṃ tapaḥ || 69 ||
[Analyze grammar]

parabrahmaparaṃ satyaṃ parabrahmaparamṛtam |
parabrahmaparaṃ puṇyaṃ parabrahmaparā gatiḥ || 70 ||
[Analyze grammar]

pravṛttinivṛttidharmaḥ parabrahmaparāyaṇaḥ |
parabrahmātmako gandhaḥ pṛthvyāṃ śreṣṭhatamo nṛpa || 71 ||
[Analyze grammar]

parabrahmaparā cāpāṃ guṇā rasātmakāḥ śubhāḥ |
parabrahmaparaṃ rūpaṃ jyotiṣāṃ rūpiṇāṃ tathā || 72 ||
[Analyze grammar]

parabrahmātmakaḥ sparśaḥ sarvaspṛśyasthito'nugaḥ |
parabrahmātmakaḥ śabdaḥ sarvaśabdyānupāvṛtaḥ || 73 ||
[Analyze grammar]

parabrahmaparaṃ cittaṃ mano'haṃ buddhirīśvarī |
parabrahmātmikā mātrāḥ parabrahmātmakā guṇāḥ || 74 ||
[Analyze grammar]

parabrahmātmakaḥ kālaḥ parabrahmaparā kṛtiḥ |
kīrtiḥ śrīrdevatā lakṣmīḥ parabrahmaparā ca bhūḥ || 75 ||
[Analyze grammar]

parabrahmaparā bhūtirlīlā sarasvatī satī |
parabrahmaparāḥ sarvāḥ ṛco brahmapriyāstathā || 76 ||
[Analyze grammar]

parabrahmaparaṃ jñānaṃ yogastyāgaḥ śubhā kriyāḥ |
kāraṇāni samastāni parabrahmaparāṇi ca || 77 ||
[Analyze grammar]

tattvaṃ jijñāsamānānāṃ paraṃ tattvaṃ pareśvaraḥ |
sarveṣāṃ sa vijānāti manīṣitaṃ paraḥ prabhuḥ || 78 ||
[Analyze grammar]

daivaṃ paitryaṃ tapo dānaṃ sarvāśrayo hariḥ svayam |
sarvabhūtakṛtāvāsaḥ kuṃkumavāpikā''layaḥ || 79 ||
[Analyze grammar]

akṣarabrahmavāsaśca bālakṛṣṇaḥ sa eva saḥ |
anādiśrīkṛṣṇanārāyaṇo nārāyaṇeśvaraḥ || 80 ||
[Analyze grammar]

sa vai hyekāntinaḥ sarvān prīṇāti bhagavān hariḥ |
vidhikṛtāṃ supūjāṃ ca gṛhṇāti bhagavān svayam || 81 ||
[Analyze grammar]

ekāntino hi manujāḥ prayānti śrīhareḥ padam |
ekāntadharmasarvasvaṃ parabrahmaparāyaṇam || 82 ||
[Analyze grammar]

sammitaṃ sāmavedena puraivādau kṛte yuge |
dhāryate bālakṛṣṇena nārāyaṇeśvareṇa ha || 83 ||
[Analyze grammar]

nārāyaṇo yajñadharmaṃ svarṇarekhānadītaṭe |
nārāyaṇahrade daivaṃ paitryaṃ nyavartayat purā || 84 ||
[Analyze grammar]

ṛṣayo devatādyāśca somo'pi mānavāstathā |
makhadharmaṃ purākalpe nyavartayan hariśritāḥ || 85 ||
[Analyze grammar]

rudraḥ kṛte yuge nārāyaṇadharmaṃ hyapālayat |
aśikṣayattathā viprān cādye kṛte yuge haraḥ || 86 ||
[Analyze grammar]

suparṇākhyamaharṣiśca prāpya śrīpuruṣottamāt |
yajñadharmaṃ pṛthivyāṃ saḥ prāvartayata sadvidhim || 87 ||
[Analyze grammar]

samudro yajñadharmāṃśca tataḥ prāvartayannṛpa |
athā''raṇyakanāmā'pi muniḥ prāvartayattataḥ || 88 ||
[Analyze grammar]

manustato yajñadharmān prāvartayata sāttvavān |
sanatkumāro bhagavān prāvartayata tatparān || 89 ||
[Analyze grammar]

vīraṇaḥ suvrataścāpi barhiṣadaśca dakṣakaḥ |
vivasvān sthāpitavanto dharmamenaṃ sanātanam || 90 ||
[Analyze grammar]

sarvārpaṇātmako dharmaḥ sāttvato duṣkaro janaiḥ |
dhāryate'nādikṛṣṇena sthāpyate ca punaḥ kṣitau || 91 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇena makharūpavān |
sarvārpaṇātmako dharmo bhūgole sthāpite nṛpa || 92 ||
[Analyze grammar]

sa eva bhagavāṃlloke saṃsthāpya dharmamācyutam |
yathecchati tathā paścāt krīḍati śāsti vai prajāḥ || 93 ||
[Analyze grammar]

evamekāntadharmaste kathito nṛpasattama |
ekāntinaḥ kṣitau rājan bhavanti durlabhā janāḥ || 94 ||
[Analyze grammar]

yadyekāntibhirākīrṇaṃ jagat syād vaiṣṇavaṃ mithaḥ |
bhaved brahmapuraṃ cātra kṛtaṃ yugaṃ vidoṣakam || 95 ||
[Analyze grammar]

yatra caikāntinaḥ santi parabrahmaparāyaṇāḥ |
narā nāryaḥ paśavaśca pakṣiṇo devatādayaḥ || 96 ||
[Analyze grammar]

sarve varṇā vaiṣṇavāśca tatrā'kṣarapadaṃ matam |
adharmastatra nāstyeva nādharmavaṃśajā api || 97 ||
[Analyze grammar]

naranārīvyavahārāḥ sarve syurmuktakoṭijāḥ |
vaikuṣṭhaṃ vā ca goloko śveto vā badarīvanam || 98 ||
[Analyze grammar]

bhavettatra yadi kṣmāyāṃ sarve caikāntino janāḥ |
sāttvatā bhaktimanto vai bhaveyurmuktaye dhruvam || 99 ||
[Analyze grammar]

manīṣitaṃ hyavāpyaiva bhajeyuḥ puruṣottamam |
ekāntabhaktāḥ satataṃ parabrahmaparāyaṇāḥ || 100 ||
[Analyze grammar]

teṣāṃ haryaṃkaniṣṭhānāṃ yogakṣemavaho hariḥ |
jāyamānaṃ janaṃ naijaṃ kṛtvā yaṃ vīkṣate hariḥ || 101 ||
[Analyze grammar]

sāttvataḥ sa bhavedatra dharmaikāntikavān sa ca |
parabrahmātmake mokṣe tato yāti parāṃ gatim || 102 ||
[Analyze grammar]

nārāyaṇena dṛṣṭo yaḥ pratibuddho bhaveddhi saḥ |
nātmecchayā tathā rājan pratibuddho bhavet kvacit || 103 ||
[Analyze grammar]

pravṛttilakṣaṇairyuktaṃ naivekṣati hariḥ svayam |
paśyantyenaṃ mahāmāyā brahmā devāśca mānavāḥ || 104 ||
[Analyze grammar]

tataste vikṛtāḥ sarve māyābaddhā bhavanti vai |
te yadi sāttvatānāṃ vai sevāṃ kurvanti bhāvataḥ || 105 ||
[Analyze grammar]

tadā kālāntare prāpya nairguṇyaṃ yānti cākṣaram |
yadvā sāttvatasaṃghāte kṛpayā sāttvatekṣitāḥ || 106 ||
[Analyze grammar]

bhaveyuste yadā caikāntikasādhukṛpekṣitāḥ |
tadā teṣāṃ hṛdayasya parivartanamāśu vai || 107 ||
[Analyze grammar]

bhaviṣyati na sandeho'thavā prasādabhojanaiḥ |
harervā haribhaktānāṃ jalānnagrāsabhojanaiḥ || 108 ||
[Analyze grammar]

śuddhā buddhirnirguṇābhimukhī śanaiḥ prajāyate |
niṣkalmaṣā prasannā ca tataḥ sāttvatamaṇḍale || 109 ||
[Analyze grammar]

nivāsena śanaiḥ sāttvatatvamāsādya mokṣaṇam |
gamiṣyanti na sandehaḥ kṛpāsādhyā sthitirhi sā || 110 ||
[Analyze grammar]

ityuktvā virarāmaiva maharṣirlomaśastataḥ |
rādhike'śvapaṭṭalaśca pupūja lomaśaṃ munim || 111 ||
[Analyze grammar]

bahusāmagrikābhiśca kṛtakṛtyo babhūva ha |
aśvapaṭṭasarasaścottare tīrthābhivāñcachayā || 112 ||
[Analyze grammar]

lomaśaṃ prārthayattena lomaśena samaṃ tataḥ |
sarastīrthāni ca yayau sarvasārthasamanvitaḥ || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lomaśagītāyāṃ lomaśakṛtamaśvapāṭalāyā'nādiśrīkṛṣṇanārāyaṇasākṣādbhagavattvabodhanaṃ parabrahmaparāyaṇadharmabodhanaṃ cetyādinirūpaṇanāmaikaṣaṣṭhyadhikadviśatatamo'dhyāyaḥ || 261 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 261

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: