Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 260 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike śrīmānaśvapāṭalabhūpatiḥ |
lomaśaṃ yatpunaścāpi papraccha sukhasādhanam || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
dattamiṣṭaṃ tapaścāpi guroḥ śuśrūṣaṇādikam |
yoginā'pi kṛtaṃ mokṣe niṣphalaṃ vā phalapradam || 2 ||
[Analyze grammar]

śrīlomaśa uvāca |
rājan kṛtaṃ kadācinna niṣphalaṃ ceha līyate |
phalaṃ bhuktvaiva sahasā līyate yogināmapi || 3 ||
[Analyze grammar]

sarveṣāṃ phalabhogo'sti karmaṇāṃ sarvasṛṣṭiṣu |
dāne kṛte na vai tatra bhogo dāturbhavediti || 4 ||
[Analyze grammar]

sarvakarmāṇi deyāni cārpaṇīyāni satpatau |
puṇyaṃ vā yadi vā pāpaṃ cārpitaṃ naiva bhujyate || || 1 ||
[Analyze grammar]

harāvarpitamevaitannairguṇyaṃ samapadyate |
arpaṇasya phalaṃ tatra hareḥ prasannatā bhavet || 6 ||
[Analyze grammar]

tayā bhaktasyā'rpayiturlabdhirhariśritātmatā |
harerdhāmni nivāsaḥ syānmokṣā''nandaḥ phalaṃ matam || 7 ||
[Analyze grammar]

prākṛtaṃ karma kṛṣṇe ced datta phalamaprākṛtam |
kṛṣṇā'narpitametadvai bhujyate ceśvarādiṣu || 8 ||
[Analyze grammar]

deveṣu mānaveṣvanyayoniṣūccāvacādiṣu |
kaluṣaṃ nīyate kleśe kartāraṃ prāptakālikam || 9 ||
[Analyze grammar]

dāridryāccāpi dāridryaṃ rogād rogaṃ bhayād bhayam |
durbhikṣādeva durbhikṣaṃ yānti vai pāpino muhuḥ || 10 ||
[Analyze grammar]

smṛddheḥ smṛddhiṃ pramodācca pramodaṃ ca divo divam |
sukhāt sukhaṃ prayāntyeva puṇyakṛto mahotsavān || 11 ||
[Analyze grammar]

adātāro hastahīnā vyālāḥ sarīsṛpādayaḥ |
jāyante tāmasā naijanāstikyaphaladehinaḥ || 12 ||
[Analyze grammar]

dātāro devatā vā ca sādhyāḥ sthānina īśvarāḥ |
priyadevā'tithiviprasādhavaḥ saṃbhavanti vai || 13 ||
[Analyze grammar]

adātāro janā loke dhānyeṣu pulakā iva |
gajabhuktakapitthā vā pūtyaṇḍā iva pakṣiṣu || 14 ||
[Analyze grammar]

yeṣāṃ dharmo na cāstikyaṃ na dānaṃ nāpyupakṛtiḥ |
udaraṃ bhariṇaste vai prāpsyanti nottaraṃ navam || 15 ||
[Analyze grammar]

bhuṃjate pāpamevā'tra svodaraṃbhariṇo janāḥ |
adattebhyo na dāsyanti cānye cānyeṣu janmasu || 16 ||
[Analyze grammar]

śvetākhyo nṛpatiḥ svarge na lebhe'nnaṃ jalaṃ tathā |
yadatra naiva dattaṃ vai dāne matvā'lpakaṃ hi tat || 17 ||
[Analyze grammar]

dattaṃ svarṇahīrakādi yānaṃ vāhanamityapi |
tatsarvaṃ tena labdhaṃ vai svarge nā'nnaṃ na vā jalam || 18 ||
[Analyze grammar]

kṣudhitaśca tataḥ svargādāgatya svaśavodbhavam |
bhasmalehaṃ vidhāyaiva tṛptyarthaṃ yatnamācarat || 19 ||
[Analyze grammar]

taṃ dṛṣṭvā nāradenāpi tadarthaṃ śrāddhamuttamam |
tatputraiḥ kāritaṃ cānnajaladānādikaṃ bahu || 20 ||
[Analyze grammar]

tatastṛptimavāpā'sau rājā śvetābhidhaḥ khalu |
tasmād rājan karmabhūmau dattaṃ sarvamavāpyate || 21 ||
[Analyze grammar]

nā'dattaṃ prāpyate kvāpi tasmād deyaṃ vidhānataḥ |
kṛtaṃ karma sitaṃ kṛṣṇaṃ dhāvantamanudhāvati || 22 ||
[Analyze grammar]

tattadevottaraṃ bhuktaṃ lagnaṃ chāyeva cātmanaḥ |
karmāvṛtaṃ savikṣepaṃ samicchantaṃ sukhāyatim || 23 ||
[Analyze grammar]

vividhaṃ bhūtasaṃghātāvṛtaṃ kālo'pakarṣati |
naisargikāni puṣpāṇi phalāni śākhinaṃ yathā || 24 ||
[Analyze grammar]

tathā kālena tiṣṭhanti kṛtakarmāṇi dehinaḥ |
tatphalaṃ ca sukhaṃ duḥkhaṃ lābhā'lābhau kṣayā'kṣayau || 25 ||
[Analyze grammar]

mānāvamāne dāridryasmṛddhī cotsavaśocane |
āmṛtyanta pravartante nivartante na tāḍitāḥ || 26 ||
[Analyze grammar]

ātmanā cārjitaṃ kaṣṭaṃ garbhaśayyādikaṃ tataḥ |
punaḥ kṛtaṃ kṛtaṃ pūrvaṃ sarvaṃ bhuṃkte kramāt kramāt || 27 ||
[Analyze grammar]

yathā vatsaḥ svakāṃ dhenusahasreṣvapi mātaram |
mārgayatyeva karmo'pi svakartāraṃ prapadyate || 28 ||
[Analyze grammar]

kṣāreṇa vastramālinyaṃ savāriṇā viśīryate |
tapasā''ntaramālinyaṃ sadharmeṇa vilīyate || 29 ||
[Analyze grammar]

jale matsyapadaṃ naiva dṛśyate ca tapasvini |
tathā karmapadaṃ naiva bhāsate jñānaśevadhau || 30 ||
[Analyze grammar]

alamaprāptakaraṇairalaṃ kaṭhinasādhanaiḥ |
guroḥ śuśrūṣaṇenaiva sarvā siddhiḥ kare sthitā || 31 ||
[Analyze grammar]

tapasendriyarodhena siddhimāpnoti yādṛśīm |
tataḥ sahasraguṇitāṃ yogenā''pnoti mānavaḥ || 32 ||
[Analyze grammar]

tataścā'yutaguṇitāṃ prāpnoti kṛpayā guroḥ |
aśvamedhasahasrādiphalaṃ yogakalānibham || 33 ||
[Analyze grammar]

yogaṃ vinā vinā jñānaṃ vinā vijñānamityapi |
guroḥ sevāṃ vinā cāpi rājan mokṣo hi durlabhaḥ || 34 ||
[Analyze grammar]

gurorjñānaṃ samāsādya saṃsevya gurumuttamam |
bhaktiṃ kṛtvā harestūrṇaṃ mokṣaṃ paramamāpnuyāt || 35 ||
[Analyze grammar]

jñānavijñānaśuddhātmā gurvāśīrvādapeṭikā |
bhūtvā brahmavatī cāpi mokṣaṃ śīghramavāpnuyāt || 36 ||
[Analyze grammar]

prathame tvāśrame śīlī gurorvai kṛpayā drutam |
mokṣamāsādayatyeva kimanyāśramayatnakaiḥ || 37 ||
[Analyze grammar]

rājasāṃstāmasān bhāvān hitvā brahmavratāśrame |
sattvamārge samāsthāya paśyedātmānamātmanā || 38 ||
[Analyze grammar]

sarvātmabhūtamātmānaṃ pareśaṃ cātmani sthitam |
vīkṣya sarvasthitaṃ taṃ ca karmabandhaṃ prahāpayet || 39 ||
[Analyze grammar]

abdhiṃ meghā vihāyaiva yathā yānti sthalīṃ prati |
muktāstathā bhuvaṃ hitvā yānti brahmasthalīṃ prati || 40 ||
[Analyze grammar]

jyotirātmani saṃyuktaṃ sarvadeheṣu rājate |
tapasā śakyate draṣṭuṃ bhaktyā ca kṛpayā'pi ca || 41 ||
[Analyze grammar]

svasmād bhayaṃ pareṣāṃ na parebhyaḥ svasya no bhayam |
dveṣarāgavihīnasya parabrahma prakāśate || 42 ||
[Analyze grammar]

pāpabhāvavihīnasya brahmabhāvayutasya ha |
ātmaniṣṭhāsthitasyaiva parabrahma prakāśate || 43 ||
[Analyze grammar]

ātmānaṃ śrīharau yuktvā tyaktvā māyāṃ tu mohinīm |
brahmahrade nimagnasya parabrahma prakāśate || 44 ||
[Analyze grammar]

bāhye tathā''ntare tvādye samavṛttimupāgataḥ |
viṣame'pi samaścāste brahma sampadyate tadā || 45 ||
[Analyze grammar]

stutiṃ nindām ayaḥ svarṇaṃ sukhaduḥkhe priyā'priye |
arthā'narthau ca śītoṣṇe jīvanaṃ maraṇaṃ tathā || 46 ||
[Analyze grammar]

naijaṃ paraṃ jaḍaṃ caityaṃ bāhyamāntaramityapi |
yadekṣeta samatvena brahma sampadyate tadā || 47 ||
[Analyze grammar]

tamovyāptaṃ gahvaraṃ ca yathā paśyet svatejasā |
tathā''tmajñānadīpena brahma śakyaṃ nirīkṣitum || 48 ||
[Analyze grammar]

nāsti jñānasamaṃ cakṣurnāsti brahmasamaṃ gṛham |
nāsti tṛṣṇāsamaṃ duḥkhaṃ nāsti toṣasamaṃ sukham || 49 ||
[Analyze grammar]

vāsanāyā vinirvṛttiḥ satataṃ brahmaśīlatā |
sādhuvṛttiḥ satāṃ sevā śreya etat pramokṣadam || 50 ||
[Analyze grammar]

saṃgī bhūtvā yadi kaścinmanyetā'haṃ sukhīti ca |
nā'yaṃ sukhīti mantavyaḥ saṃgo hi duḥkhasaṃbhṛtaḥ || 51 ||
[Analyze grammar]

saktasya buddhiścalati mohajālaṃ tanoti ca |
jālabaddhasya parito duḥkhopadā milanti vai || 52 ||
[Analyze grammar]

śreyoghātakarau cobhau kāmakrodhau hi dehinaḥ |
rāgadveṣātmakau tau ca doṣau nirayado matau || 53 ||
[Analyze grammar]

ātmānaṃ satataṃ rakṣet tābhyāṃ samāhitaḥ śubhaḥ |
tābhyāṃ hīnaḥ sadā sādhustābhyāṃ hīnā satī tadā || 54 ||
[Analyze grammar]

yayostyāge mahāṃstyāgaḥ sarvatyāgī sa jāyate |
tābhyāmasajjamāno yaḥ sa cāpnotyakṣaraṃ padam || 55 ||
[Analyze grammar]

tābhyāṃ hīno bhūtahīnaḥ saṃghātakarṣaṇojjhitaḥ |
sa vimuktaḥ paraṃśreyo na cireṇā'titiṣṭhati || 56 ||
[Analyze grammar]

akaiṃcanyaṃ susantoṣo nirāśīstvamacāpalam |
etatproktaṃ śreya eva tenā''pnuyātparaṃ padam || 57 ||
[Analyze grammar]

parigrahe bhavecchokastacchūnye śocanaṃ katham |
nirguṇaṃ nāśrayante'bhijanāḥ paurāśca rāṣṭrajāḥ || 58 ||
[Analyze grammar]

vijñāya nirguṇaṃ śāntaṃ kāntā'pi vimanāyate |
māyāpi nirguṇaṃ śāntaṃ tyaktvā saṃgaṃ vilīyate || 59 ||
[Analyze grammar]

nirāmiṣaṃ na valganti sāmiṣā rāgiṇo'mbare |
udāsīnaṃ na bhāṣante bhāṣayantyapi naiva ca || 60 ||
[Analyze grammar]

prajñātṛptaṃ jñānatṛptaṃ brahmānandapariplutam |
bhramamohasukhā lokāstyajanti ca vicittavat || 61 ||
[Analyze grammar]

anto nāsti pipāsāyāstuṣṭirvai paramaṃ sukham |
prajñāsantoṣamāsādya brahmānandapluto bhavet || 62 ||
[Analyze grammar]

adhyātmakuśalairvāsaṃ vyavahāraṃ ca yogibhiḥ |
maitrīṃ brahmavidāṃ śreṣṭhaiḥ kṛtvā brahmasukhaṃ labhet || 63 ||
[Analyze grammar]

sarvathā rājasā lokāstāmasāścārdhasāttvikāḥ |
gurvāśīrvādarahitā dṛśyante nirayārhaṇāḥ || 64 ||
[Analyze grammar]

vañcanāyāṃ kṛtavāsā hiṃsāyāṃ kṛtamānasāḥ |
anādṛtya guruṃ dharmaṃ jīyante nirayāya taiḥ || 65 ||
[Analyze grammar]

pūrṇasāttvikavargeṣu śrīḥ kaṃcidupatiṣṭhate |
yatra nārāyaṇavāsastatra siddhiḥ pramokṣaṇam || 66 ||
[Analyze grammar]

uparyupari lokasya sarvo gantuṃ samīhate |
yatate bhinnamārgeṇa na ca yāti yatheṣṭakam || 67 ||
[Analyze grammar]

tasmād rājan yogamārgaṃ harermārgaṃ parātparam |
samālambya prayātavyaṃ kṛpāpātheyayoginā || 68 ||
[Analyze grammar]

na tu yogamṛte śakyaṃ prāptuṃ brahma sanātanam |
vinā yogaṃ karmabandhaḥ kṣeptuṃ śakyo'pi naiva ca || 69 ||
[Analyze grammar]

rājan kṛṣṇe cittavāso yogaḥ paramamokṣadaḥ |
rājan kṛṣṇe cātmavāso muktiḥ sā śāśvatī matā || 70 ||
[Analyze grammar]

naro nārāyaṇaścāpi hariḥ kṛṣṇaśca dharmajāḥ |
bhrātaro'pi parabrahma dhyātvā tanmayatāṃ gataḥ || 71 ||
[Analyze grammar]

kapilaḥ ṛṣabho dattaḥ sanakādyāśca nāradaḥ |
pṛthuśca vāmanaḥ parśurāmo rāmādayastathā || 72 ||
[Analyze grammar]

śvetavyāsādayaścānye brahmaviṣṇumaheśvarāḥ |
sādhayitvā parabrahmayogaṃ tanmayatāṃ gatāḥ || 73 ||
[Analyze grammar]

nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā matā |
anādiśrīkṛṣṇanārāyaṇe'rpitā kriyā hi sā || 74 ||
[Analyze grammar]

śrīrlakṣmīḥ kamalā rādhā bhūrlīlā pārvatī satī |
ramā kṛṣṇā māṇikī ca gaṃgā durgā sarasvatī || 75 ||
[Analyze grammar]

ramā jayā ca virajā brahmapriyādikāśca yāḥ |
sādhayitvā parabrahmayogaṃ tanmayatāṃ gatāḥ || 76 ||
[Analyze grammar]

yajñaḥ pravṛttirūpo'sti pare deve samarpitaḥ |
nivṛttirūpa evā'yaṃ tvayā rājan vinirmitaḥ || 77 ||
[Analyze grammar]

tena tvaṃ sarvayajñānāṃ phalaṃ vai labdhavān param |
yadatrā''gatya bhagavānanādiśrīnarāyaṇaḥ || 78 ||
[Analyze grammar]

prātareva dadau tubhyaṃ darśanaṃ parameśvaraḥ |
devāḥ sarve harau tṛpte tṛptāstavā'dhvare nṛpa || 79 ||
[Analyze grammar]

kṛtakṛtyo bhavasyadya puruṣārthacatuṣṭaye |
svasti te'stu ca lokānāṃ sevādharmajuṣāṃ sadā || 80 ||
[Analyze grammar]

aśvapāṭala uvāca |
kathaṃ yajñeṣvagraharo bhagavān samajāyata |
kathaṃ yajñe ca bhāgārhā devatā hariṇā kṛtāḥ || 81 ||
[Analyze grammar]

śrīlomaśa upāca |
yathāvṛttaṃ hi kalpādau sṛṣṭyārambhe ca tacchṛṇu |
devatā brahmaṇā sārdhamṛṣayaśca tapodhanāḥ || 82 ||
[Analyze grammar]

tejovṛddhīcchayā jagmuḥ kṣīrodottaragaṃ taṭam |
tapaścakruścordhvadṛṣṭibāhavaścaikapatsthitāḥ || 83 ||
[Analyze grammar]

sahasravatsarānte te śuśruvuścāmbarīṃ giram |
bhobhoḥ sabrahmakā devāḥ ṛṣayaśca tapodhanāḥ || 84 ||
[Analyze grammar]

pravṛttikāryaṃ kartavyaṃ yuṣmadbalābhivardhanam |
mamārādhanatapasaḥ phalaṃ bhokṣyatha cottamam || 85 ||
[Analyze grammar]

yūyaṃ sarve yajadhvaṃ māṃ kalpayadhvaṃ mamāṃśakam |
adhvare ca bhajadhvaṃ māṃ matsevā hi balapradā || 86 ||
[Analyze grammar]

rājaṃste bhuvamāgatya kṛṣṇamaṇijanuṃ śubhām |
surāṣṭrākhyāṃ makhaṃ cakruścātra yatra tvayā kṛtaḥ || 87 ||
[Analyze grammar]

ahamāsaṃ tadā tvatra maharṣimaṇḍale nṛpa |
prathamo'tra kraturdivyo devādibhiḥ kṛtastadā || 88 ||
[Analyze grammar]

vedadṛṣṭena vidhinā vaiṣṇavaḥ sārvamedhikaḥ |
tatra satre svayaṃ brahmā harerbhāgamakalpayat || 89 ||
[Analyze grammar]

devā devarṣayaścāpi harerbhāgānakalpayan |
svasvabhāgerdadhuḥ sarve yajñāya paramātmane || 90 ||
[Analyze grammar]

te kārtayugadharmāṇo bhāgā divyāstadā'bhavan |
arpitāḥ śrīharau sarve brahmarūpāstadā'bhavan || 91 ||
[Analyze grammar]

te bhāgā muktapuruṣā astuvan parameśvaram |
ādityavarṇaṃ tamasaḥ parastāt puruṣottamam || 92 ||
[Analyze grammar]

varadānāya devebhyastataḥ sa varado hariḥ |
aśarīro'mbare sthitvā babhāṣā'śvasaro'ntikam || 93 ||
[Analyze grammar]

yena yaḥ kalpito bhāgaḥ sa sarvo māmupāgataḥ |
prasanno'haṃ varaṃ vo'tra dadāmi baladāyakam || 94 ||
[Analyze grammar]

yūyaṃ sarve svayaṃ yajñairyajamānāḥ sudakṣiṇaiḥ |
yuge yuge bhaviṣyadhvaṃ pravṛttiphalabhāginaḥ || 95 ||
[Analyze grammar]

bhavadyajñānusāreṇa ye yakṣyanti pare janāḥ |
bhavadbhāgān kalpayitvā te yāsyanti phalaṃ param || 96 ||
[Analyze grammar]

dīyamānāṃśca vo bhāgān tān yūyaṃ samavāpsyatha |
yuge yuge bhaviṣyadhvaṃ pravṛttiphalabhāginaḥ || 97 ||
[Analyze grammar]

pravṛttirnivṛttirūpā mayyarpitā bhaviṣyati |
yathā bhavadbhirye bhāgāḥ kalpitāścātra te tathā || 98 ||
[Analyze grammar]

bhāgā bhāgapradāttṝṇāṃ kalpyante tvadhvare mayā |
yūyaṃ lokān bhāvayadhvaṃ yajñabhāgaphalapradāḥ || 99 ||
[Analyze grammar]

mama bhāgaphalaṃ prāpya balaṃ yūyaṃ makhe surāḥ |
muhuścāpyāyitabalā lokān vai dhārayiṣyatha || 100 ||
[Analyze grammar]

yūyaṃ vai bhāvitā yajñaiḥ sarvayajñeṣu mānavaiḥ |
bhāvayiṣyatha māṃ caiṣā bhāvanā mama vo matā || 101 ||
[Analyze grammar]

sā vidhyarthasvarūpā vai vedavākye mayā''hitā |
yajñān kṛtvā makhe bhuktvā cintayadhvaṃ prajāhitam || 102 ||
[Analyze grammar]

vasiṣṭhādyāḥ ṛṣayaśca sanakādyā maharṣayaḥ |
brahmādyā īśvarāścāpi ādityādyāśca devatāḥ || 103 ||
[Analyze grammar]

anye'pi mānavādyāśca yajñamārge'dhikāriṇaḥ |
gacchadhvaṃ svānadhikārān vartayadhvaṃ mahāmakhān || 104 ||
[Analyze grammar]

pravartantāṃ kriyāyajñāḥ prādiśyata vidhīṃstathā |
idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate || 105 ||
[Analyze grammar]

catuṣpāt sakalo dharmaḥ pravartate'tra daivikaḥ |
ityuktvā brahmaṇe kṛṣṇo naijaṃ rūpamadarśayat || 106 ||
[Analyze grammar]

hayagrīvasvarūpaṃ vai vedānāvartayat śubham |
pariṣvajyā''ha ca brahman bhāraṃ tvayi kṣipāmyaham || 107 ||
[Analyze grammar]

asahye surakārye'haṃ jñānadaste muhurmuhuḥ |
prāvirbhāvaṃ gamiṣyāmītyuktvā cāntaradhīyata || 108 ||
[Analyze grammar]

hayagrīvamahātīrthaṃ tat sarasi vyajāyata |
tatra snānājjalapānād vedavijñānavān bhavet || 109 ||
[Analyze grammar]

brahmā jagāma svalokaṃ devā jagmurdivādikam |
evaṃ rājan hariryajñe'graharaḥ samajāyata || 110 ||
[Analyze grammar]

devabhāgān dadau cāpi pravṛttiṃ ca nivartanam |
naiṣkarmyaṃ baladaṃ kṛṣṇaḥ svayaṃ cakāra vai tadā || 111 ||
[Analyze grammar]

eṣa eva parabrahmā'nādikṛṣṇanarāyaṇaḥ |
kathitaste jagatāṃ me mokṣadaḥ kambharāsutaḥ || 112 ||
[Analyze grammar]

kriyatāṃ madvaco rājan sevyatāṃ bālakṛṣṇakaḥ |
gīyatāṃ satataṃ kṛṣṇaḥ pūjyatāṃ cāntare sthitaḥ || 113 ||
[Analyze grammar]

gamyatāṃ cākṣaraṃ dhāma bhujyatāṃ śāśvataṃ sukham |
ityupādiśya ca rādhe lomaśo virarāma ha || 114 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lomaśagītāyāṃ yogino'pi datteṣṭaguruśuśrūṣādiphalāvāptiryajñe harerdevatānāṃ ca bhāgādyutpattirityādinirūpaṇa |
nāmā ṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 260 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 260

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: