Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 240 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cānyaṃ camatkāraṃ śriyaḥpateḥ |
kuṃkumavāpikākṣetre jātaṃ yogeśvaraṃ prati || 1 ||
[Analyze grammar]

vītihotro mahoyogī vane yogeśvaro'bhavat |
himācale badaryāṃ sa tapastepe'tidāruṇam || 2 ||
[Analyze grammar]

sarvayogakalāḥ prāpa yathā śaṃbhustathā'bhavat |
tena yogapratāpena dṛṣṭā vai divyacakṣuṣā || 3 ||
[Analyze grammar]

ketumāle kṛtā yajñāḥ kenāṭe'pi kṛtā makhāḥ |
amarīṇāṃ pradeśeṣu kṛtaṃ yaddhariṇā tu tat || 4 ||
[Analyze grammar]

ūrjākṛṣṇāṣṭamījanmamahotsavaśca yaḥ kṛtaḥ |
śāradāpūjanādyaṃ ca hyannakūṭamahotsavaḥ || 5 ||
[Analyze grammar]

etatsarvaṃ divyadṛṣṭyā vijñāya parameśvaram |
kāṃbhareyaṃ bālakṛṣṇaṃ draṣṭuṃ sākṣādupāyayau || 6 ||
[Analyze grammar]

āyayau kuṃkumavāpīkṣetre kṛṣṇanārāyaṇam |
sahasrarūpadhartā'sau vītihotraḥ samādhimān || 7 ||
[Analyze grammar]

mārgaśīrṣatṛtīyāyāmaśvapaṭṭasarastaṭe |
setumāśritya ca nyagrodhasyā'dho'dhānnijāsanam || 8 ||
[Analyze grammar]

sahasrarūpadhartā'sau saṃkalpya niṣasāda ha |
mama mūlasvarūpaṃ cāgatyā''śliṣyet ramāpatiḥ || 9 ||
[Analyze grammar]

tataḥ sahasrarūpaiścā''śliṣyenmā sa prabhuḥ punaḥ |
ṛṣabhasya kārayenye sadgurordarśane yadi || 10 ||
[Analyze grammar]

tadā'haṃ śrīhareragre nivatsye'tra sadā'nugaḥ |
mokṣaṃ prasādhayiṣye'tra badaryā na prayojanam || 11 ||
[Analyze grammar]

na guroraparasyāpi mokṣado hi gururyataḥ |
yatrātmano bhavetpuṣṭiryena tarati sāgaram || 132 ||
[Analyze grammar]

yasmāccātmamahāśāntistaṃ guruṃ tvāśrayejjanaḥ |
yasmātpāpavināśaśca yasmādajñānanāśanam || 13 ||
[Analyze grammar]

yasmād vṛttinirodhaśca vāsanākṣapaṇaṃ yataḥ |
yasmādātmaprakāśaśca taṃ guruṃ tvāśrayejjanaḥ || 14 ||
[Analyze grammar]

yasmācchikṣāmavāpyetaiśvaryaṃ camatkṛtiṃ tathā |
divyayabhāvamadhitiṣṭhettaṃ guruṃ tvāśrayejjanaḥ || 15 ||
[Analyze grammar]

guravo bahavaḥ santi laukikāścāpyalaukikāḥ |
laukikena hi lokasthāḥ kāryā vai guravo yathā || 15 ||
[Analyze grammar]

alaukikena śiṣyeṇā'laukikā guravo dhṛtāḥ |
mayā'pyalaukikaḥ so'yaṃ kartavyo bhagavān guruḥ || 17 ||
[Analyze grammar]

yatra sarvaṃ hi kartavyaṃ harau parisamāpyate |
mātā gururhi janudā pitā gururhi bījadaḥ || 18 ||
[Analyze grammar]

anye rakṣākarāḥ santi dehasya guravo hi te |
bhāṣājñānakarāścānye bāndhavādyāśca yoṣitaḥ || 19 ||
[Analyze grammar]

tathā śikṣākarāścānye vidyādānakarā api |
kalākauśalyaśikṣāyā dātāro guravo'pi ca || 20 ||
[Analyze grammar]

ta ete dehayātrāyāṃ bhavanti guravaḥ khalu |
ātmajñānaprado yastu viṣṇumantrapradaśca yaḥ || 21 ||
[Analyze grammar]

dharmavṛttiprado yaśca guruḥ śreṣṭho hi sammataḥ |
brahmasthitiprado yaśca yogasiddhipradaśca yaḥ || 22 ||
[Analyze grammar]

vaiśāradyaprado buddhau guruḥ śreṣṭhataro hi saḥ |
nirmalāṃ vāsanāṃ kṛtvā parameśapradarśakaḥ || 23 ||
[Analyze grammar]

ātmanā paramātmānaṃ prāpako divyamokṣadaḥ |
brahmalokapreṣakaśca guruḥ śreṣṭhatamo hi saḥ || 24 ||
[Analyze grammar]

gakārastvandhamajñānaṃ rakāro jñānamujjvalam |
ajñānahā jñānadaśca gururgauravavānmataḥ || 25 ||
[Analyze grammar]

gamayatyakṣaraṃ dhāma ramavatyapi dhāminā |
guruḥ so'yaṃ mokṣadātā nānyaḥ śreṣṭhastato guruḥ || 26 ||
[Analyze grammar]

gururyogī brahmacārī dharmī jñānī virāgavān |
sādhuśīlo guruścāpi nārāyaṇaḥ paro guruḥ || 27 ||
[Analyze grammar]

bhuktidātā mokṣadātā sarvasvado harirguruḥ |
guroḥ sākṣātkārayitā gurorgururyato'tra saḥ || 28 ||
[Analyze grammar]

sa eva śrīhariścā'yaṃ muktānāṃ paramo guruḥ |
guruḥ sarvāvatārāṇāṃ satīnāṃ ca satāṃ guruḥ || 29 ||
[Analyze grammar]

īśvarāṇāṃ tathā dhāmnāṃ yogināṃ sargasamvidām |
pūrveṣāṃ sṛṣṭikartṝṇāṃ maharṣīṇāṃ dyuvāsinām || 30 ||
[Analyze grammar]

prajeśānāṃ karmaṭhānāṃ bhaktānāṃ ca paro guruḥ |
gurūṇāṃ yāvatāmagryo nārāyaṇagurorguruḥ || 31 ||
[Analyze grammar]

anādi śrīkṛṣṇanārāyaṇaḥ śrīkṛṣṇavallabhaḥ |
śrīkṛṣṇavallabhaḥ svāmī kāṃbhareyaḥ parātparaḥ || 32 ||
[Analyze grammar]

śrīmadgopālabālo'yaṃ svāmī vai sarvadehinām |
mayā labdhaḥ sa me pūrṇaṃ kariṣyatyeva mānasam || 33 ||
[Analyze grammar]

nivatsyāmi caraṇe'sya prāpsyāmi dhāma cākṣaram |
sañcintyeti vītihotro dhyānamagnaḥ sahasradhā || 34 ||
[Analyze grammar]

sahasrarūpavān jāto dṛṣṭvā taṃ mānavāstaṭe |
snātāro'guḥ parāścaryaṃ kasyemāni samāni vai || 35 ||
[Analyze grammar]

rūpāṇi ke cāgatā vai yogino'tra sahasraśaḥ |
samaveṣāḥ samadehāḥ samāṃgāḥ santi sadṛśāḥ || 36 ||
[Analyze grammar]

samakeśāḥ samadhyānāḥ samānaparimāṇakāḥ |
bhrātaro vā bhavantyete dhāmamuktā bhavanti vā || 37 ||
[Analyze grammar]

vadarīvāsino vā'pi śvetamuktāḥ kimāgatāḥ |
śaṃkarasya gaṇāḥ kiṃvā devāstāpasarūpiṇaḥ || 38 ||
[Analyze grammar]

sādhyā vā devatā yadvā meruvāsā hi tāpasāḥ |
ka ete tu bhaveyurvai candrāsyā bhāskaraprabhāḥ || 39 ||
[Analyze grammar]

dhyānayogā yogino vā yogeśvarāḥ sahasraśaḥ |
na vadanti na paśyanti na prāṇān cālayantyapi || 40 ||
[Analyze grammar]

sthiramaunāḥ sthiracittā īśvarāḥ syuśca kenvime |
ityeva tarkayanto vai kuṃkumavāpikājanāḥ || 41 ||
[Analyze grammar]

saṃghaśo vai samāyānti draṣṭuṃ kutūhalānvitāḥ |
kecinnamanti dṛṣṭvaiva praśaṃsanti vadanti ca || 42 ||
[Analyze grammar]

pratāpo'yaṃ bālakṛṣṇakṛpānāthasya vartate |
asya darśanalābhārthaṃ nityamāyānti yoginaḥ || 43 ||
[Analyze grammar]

adṛśyā īdṛśāḥ sarve'dhunā te dṛśyatāṃ gatāḥ |
rudrāḥ sahasraśaścāpi viṣṇavaśca sahasraśaḥ || 44 ||
[Analyze grammar]

sahasraśo'pi brahmāṇo draṣṭumāyānti sadvaram |
tathā maharṣayo nityaṃ pitaro devatāstathā || 45 ||
[Analyze grammar]

sādhyā viśve ca maruto draṣṭumāyānti nityaśaḥ |
tīrthānyapi samāyānti dikpālāḥ sṛṣṭipālakāḥ || 46 ||
[Analyze grammar]

athavā pārṣadā divyā golokādinivāsinaḥ |
samāyānti ca vaikuṇṭhapārṣadā api nityaśaḥ || 47 ||
[Analyze grammar]

grahanakṣatratārāśca sūryāścandrāḥ sahasraśaḥ |
vaimānikāḥ samāyānti lokāntarebhya ādṛtāḥ || 48 ||
[Analyze grammar]

vālakhilyāḥ samāyānti yadvā brahmasabhādvijāḥ |
kiṃ vā bhaveyurgāndharvā yakṣā vā dhanadāśca vā || 49 ||
[Analyze grammar]

cāraṇāḥ parvatavāsā munayo vā vanasthitāḥ |
paraṃ sādṛśyamevaiṣāmapūrvatvaṃ vigāhate || 50 ||
[Analyze grammar]

lalāṭe vaiṣṇavaṃ puṇḍraṃ mastake tāpasī jaṭā |
netramudrā yogapuṣṭāḥ khyāpayantyaṃśamācyutam || 51 ||
[Analyze grammar]

ye vā ke vā bhaveyuste sākṣātkṛtā yadatra te |
asmābhirdaivayogena puṇyavadbhiḥ subhāgyakaiḥ || 52 ||
[Analyze grammar]

avaśyameṣāṃ vijñānaṃ kṣaṇe'traiva bhaviṣyati |
ityevaṃ te vadantaśca prajāḥ saṃghaśa eva ha || 53 ||
[Analyze grammar]

prapaśyanti sarastīre sahasrayoginastadā |
atha śrīmadbālakṛṣṇo nārāyaṇagurorguruḥ || 54 ||
[Analyze grammar]

samāyayau sarastīre sannidhau yogināṃ tadā |
hārdaṃ jānaṃstadā tūrṇaṃ pravīkṣya mūlarūpiṇam || 55 ||
[Analyze grammar]

samuttolya samāhūya nāmnā taṃ vītihotraka |
uttiṣṭheti karo dhṛtvā kṛtvā vakṣasi yoginam || 56 ||
[Analyze grammar]

samāśliṣyaddhasaṃstūrṇaṃ svayaṃ sahasradhā'bhavat |
samutthitaiḥ sahasrasvarūpairāśliṣyadacyutaḥ || 57 ||
[Analyze grammar]

tatastūrṇaṃ hariścaikasvarūpaḥ sambabhūva ha |
vītihotro'pi sahasā tvekarūpo vyajāyata || 58 ||
[Analyze grammar]

āścaryacakitā lokā jayaśabdān pracakrire |
tāvacchrībālakṛṣṇo'pi babhūva ṛṣabho guruḥ || 59 ||
[Analyze grammar]

vṛddhaḥ śvetajaṭāyukto vivastro dhūlidhūsaraḥ |
vicitta iva conmatto jitasarvendriyo yatiḥ || 60 ||
[Analyze grammar]

svabhāvatejasā vyāpto brahmaniṣṭhāparaḥ pumān |
aprākṛta iva tvāste vimanā iva dehiṣu || 61 ||
[Analyze grammar]

vītihotro'pi ca gurumṛṣabhaṃ vīkṣya daṇḍavat |
cakāra bahudhā tatra tuṣṭāva parameśvaram || 69 ||
[Analyze grammar]

tvaṃ gurustvaṃ cāntarātmā ṛṣabhastvaṃ ca yogirāṭa |
yogeśvaro bhavāneva tvaṃ ceśastvaṃ pareśvaraḥ || 63 ||
[Analyze grammar]

tvaṃ muktastvaṃ mahāmukto mukteśvaro bhavānapi |
akṣaraṃ tvaṃ bhavān brahma parabrahma bhavānapi || 64 ||
[Analyze grammar]

bhagavān kṛṣṇa evāsi kṛṣṇanārāyaṇo'si ca |
anādiśrīkṛṣṇanārāyaṇastvaṃ parameśvaraḥ || 65 ||
[Analyze grammar]

avatārāḥ ṛṣabhādyāstavaiva śrīpate vibho |
rādhāpatistvamevā'si lakṣmīpatistvameva ca || 66 ||
[Analyze grammar]

vāsudevīpatistvaṃ ca nārāyaṇīpatistathā |
muktapatirbrahmapatirdhāmapatistvameva ca || 67 ||
[Analyze grammar]

mahākālasya hetustvaṃ mahāviṣṇośca kāraṇam |
sadāśivasya hetustvaṃ vairājasya ca kāraṇam || 68 ||
[Analyze grammar]

bhūmā tvaṃ pūruṣasaṃjñaḥ puruṣottama ityapi |
brahmaviṣṇumaheśānāṃ rudrāṇāṃ sarjako bhavān || 69 ||
[Analyze grammar]

devānāṃ lokapālānāṃ pitṝṇāṃ sarjako bhavān |
maharṣīṇāṃ yatīnāṃ ca sādhūnāṃ sarjakaḥ satām || 70 ||
[Analyze grammar]

satīnāṃ kamalādyānāṃ patiḥ pātā ca vai bhavān |
surāṇāṃ mānavānāṃ ca paśūnāṃ pakṣiṇāṃ tathā || 71 ||
[Analyze grammar]

vallīnāṃ ca drumāṇāṃ ca sarjakastvaṃ rasapradaḥ |
kāmadhenukāmavallīcintāmaṇyādisarjakaḥ || 72 ||
[Analyze grammar]

yakṣarakṣaḥpiśācānāṃ sarjakastvaṃ khacāriṇām |
vārijānāṃ vanasthānāṃ bhūgarbhāṇāṃ prasarjakaḥ || 73 ||
[Analyze grammar]

daityānāṃ dānavānāṃ ca sarjakastvaṃ janārdanaḥ |
dīnā'nāthadaridrānāṃ rakṣakaḥ poṣako bhavān || 74 ||
[Analyze grammar]

āśritānāmannadātā śaraṇyaścārtidehinām |
kāmukānāṃ kāmadātā sakāmānāṃ prapūrakaḥ || 75 ||
[Analyze grammar]

tvaṃ nārī tvaṃ naraścāsse tvaṃ garbhastvaṃ kumārakaḥ |
tvaṃ bījaṃ tvaṃ sasyarūpastvaṃ puṣpaṃ phalamityapi || 76 ||
[Analyze grammar]

tvamindrastvamindriyastvaṃ nidrā tvaṃ jāgaro bhavān |
tvaṃ suṣuptirmahānandastvaṃ prītistvaṃ ratistathā || 77 ||
[Analyze grammar]

manmathastvaṃ manojanyo manaḥsaṃstho bhavānapi |
jñānaṃ jñātā jñeyameva tvamevā'si pareśvara || 78 ||
[Analyze grammar]

tvam ṛtustvaṃ dinaṃ rātristvamudyogo virāmakaḥ |
tvaṃ viśvāsaścāśrayaśca tvaṃ mātā ca pitā guruḥ || 79 ||
[Analyze grammar]

dhanaṃ dhānyaṃ tvamevā'si śaktirbalaṃ tvameva ca |
nītirbhaktirvṛṣo rāgo vairāgyaṃ ca tvameva ha || 80 ||
[Analyze grammar]

tvaṃ prāṇastvaṃ jīvanaṃ ca naikadhā caikadhā bhavān |
prakāśastvaṃ pravṛttistvaṃ nirodhastvaṃ guṇātmakaḥ || 81 ||
[Analyze grammar]

guṇātītastvamevā'si sarvasiddhiguṇāśrayaḥ |
āścaryaṃ tvaṃ camatkārastvamaiśvaryaṃ prabhutvakam || 82 ||
[Analyze grammar]

tvaṃ bhūrjalaṃ bhavāṃstejo'nilastvaṃ tvaṃ tathā'nalaḥ |
tvaṃ khaṃ tvaṃ mātrakaṃ tvaṃ ca buddhittvaṃ caiṣaṇātrayam || 83 ||
[Analyze grammar]

tvaṃ parīkṣā titikṣā tvaṃ tvaṃ bubhukṣā mumukṣatā |
tvaṃ snehastvaṃ dhyānavṛttistvaṃ samādhiḥ parātparaḥ || 84 ||
[Analyze grammar]

upāstistvaṃ cittacaityaṃ tvaṃ jāḍyaṃ tvaṃ tathā'ṇutā |
tvaṃ sāmyaṃ tvaṃ ca vaiṣamyaṃ tvameva sarvameva ha || 85 ||
[Analyze grammar]

ahaṃ tvaṃ vītihotrastvaṃ tvaṃ guruḥ ṛṣabhastathā |
tavaivāṃ'śakalā''veśavibhūtisṛṣṭijaṃ tvidam || 86 ||
[Analyze grammar]

yat kiṃcid dṛśyate cāpi bhujyate līyate'pi ca |
yasmād yatra ca yenāpi yadarthaṃ ca tvameva saḥ || 87 ||
[Analyze grammar]

tasmai kṛṣṇāya nāthāya brahmaṇe parabrahmaṇe |
samarpayāmi cātmānaṃ vītihotrābhidhaṃ sadā || 88 ||
[Analyze grammar]

dānameva na tu nyāsaṃ nāpi kusīdakaṃ tathā |
yatheṣṭaviniyogārhaṃ samarpayāmi māṃ tvaham || 89 ||
[Analyze grammar]

iti stutvā rādhike sampapāta pādayorhareḥ |
vītihotraścā'tha kṛṣṇastamutthāpayadūrdhvakam || 90 ||
[Analyze grammar]

samāśliṣya punarhastau datvā tasya ca mūrdhani |
nyayuṃkta varalābhārthaṃ vītihotraṃ hariryadā || 91 ||
[Analyze grammar]

vītihotrastadā prāha sthāsye'tra tavapādayoḥ |
ante mokṣaṃ gamiṣyasyakṣaraṃ dhāma tava prabho || 92 ||
[Analyze grammar]

dehi vāsaṃ sadā cātra tathāstūvāca vai hariḥ |
rādhike tanmahattīrtham ṛṣabhākhyaṃ sarovare || 93 ||
[Analyze grammar]

vītihotrābhidhaṃ tīrthaṃ sahasrayogitīrthakam |
evaṃ nāmnā tadevāsīt prasiddhaṃ mokṣadaṃ śubham || 94 ||
[Analyze grammar]

harirbabhūva sahasā bālakṛṣṇasvarūpadhṛk |
prayayau ca nijāvāsaṃ vītihotrastaṭe sthitaḥ || 95 ||
[Analyze grammar]

vaṭavṛkṣaṃ samāśliṣya tāpaso janadarśanaḥ |
tatra tīrthe kṛtasnānāḥ prāpsyanti paramāṃ gatim || 96 ||
[Analyze grammar]

yogasiddhimavāpsyanti yogābhyāsaṃ vinā'pi ca |
rādhike tatra saṃsnānānnāśameṣyanti pātakam || 97 ||
[Analyze grammar]

ārdraṃ śuṣkaṃ mahatsvalpaṃ parapīḍākaraṃ ca yat |
sarvaṃ naśyati pāpaṃ tajjalapānādapi drutam || 038 ||
[Analyze grammar]

tatrā'nnadānataḥ syāttu vājimedhasamaṃ phalam |
ṛṣabhasyā''layakarturmama dhāmā'kṣaraṃ bhavet || 99 ||
[Analyze grammar]

ityeva bhagavānāha rādhike tīrthavaibhavam |
paṭhanācchravaṇāccāsya bhavettattīrthajaṃ phalam || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 240

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: