Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 241 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cānyaṃ camatkāraṃ prabhostataḥ |
mārgaśīrṣasya pañcamyāṃ kṛṣṇapakṣe tu yo'bhavat || 1 ||
[Analyze grammar]

akṣarādhipatestasya kṛṣṇanārāyaṇasya yaḥ |
vāsudevābhidhaścāste'vatāro vyūhasaṃjñakaḥ || 2 ||
[Analyze grammar]

tasyāṃ'śaḥ sṛṣṭisaṃhāraneyāpāraḥ samakarṣaṇaḥ |
saṃkarṣaṇo yaḥ śāstreṣu varṇyate sa tu jāyate || 3 ||
[Analyze grammar]

rudrarūpo muhuścāpi śaṃbhurūpastathā muhuḥ |
pralayātmā sa evā''ste sa cāste śeṣasaṃjñakaḥ || 4 ||
[Analyze grammar]

hariryatra praśete ca śeṣanārāyaṇaḥ sa hi |
sa eva tu mahāyogī patañjaliḥ prajāyate || 5 ||
[Analyze grammar]

yogādeṣṭā hareraṃśaḥ patañjalimuniḥ sa vai |
divyadeho'tra bhūmau sa kāśyāmāste sadā prabhuḥ || 6 ||
[Analyze grammar]

nityaṃ prātaryogadṛṣṭyā darśanārthaṃ hareḥ sa ca |
pūjanārthaॆ samāyāti tvaśvapaṭṭasaraḥsthalīm || 7 ||
[Analyze grammar]

prapūjya paramātmānamanādiśrīnarāyaṇam |
ārārtrikaṃ vidhāyaiva prasādaṃ prāpya vai tataḥ || 8 ||
[Analyze grammar]

prayātyeva nijāvāsaṃ kṣaṇāt kāśyāṃ samādhinā |
evaṃ nityaṃ samāyāti mahāmunipatañjaliḥ || 9 ||
[Analyze grammar]

rādhike taṃ muniṃ tatra pūjayantaṃ hariṃ prabhum |
dadarśa camaso nāmnā vyomnā caran hi yogirāṭ || 10 ||
[Analyze grammar]

avātarat sa vai puthvyāṃ papraccha taṃ patañjalim |
bhagavan pūjyate tvatra tvayā śrīpuruṣottamaḥ || 11 ||
[Analyze grammar]

sākṣātsarvāvatārāṇāmadhīśo bālakṛṣṇakaḥ |
punaśca gamyate kāśyāṃ kathaṃ tyaktvā mahāprabhum || 12 ||
[Analyze grammar]

vada me kāraṇaṃ vidvan tīrthārthaṃ tvahamāgataḥ |
kṛtvā tīrthaṃ tataścāhaṃ gamiṣyāmi revayā saha || 13 ||
[Analyze grammar]

pūjayāmi prabhuṃ cāhaṃ tato yāsyāmi vai tvayā |
ityuktvā daṇḍavaccakre pupūja bālakṛṣṇakam || 14 ||
[Analyze grammar]

pūjayitvā hyubhau cājñāmāsādyā'śvasarastaṭam |
yayatuḥ pūrvasetau tau dhātrīvṛkṣamupāśritau || 15 ||
[Analyze grammar]

patañjalimuniḥ prāha kāraṇaṃ kāśikāsthiteḥ |
camasaḥ tvaṃ śṛṇu hetuṃ yato yāmi varāṇasīm || 16 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya paramātmanaḥ |
mahaiśvaryasvarūpā yā tvardhasvarūpadhāriṇī || 17 ||
[Analyze grammar]

sarvaśaktyagragaṇyā yā sarvāsāṃ parameśvarī |
kṛṣṇanārāyaṇī yā'nādinī tvardhāṃganā hareḥ || 18 ||
[Analyze grammar]

jagatāṃ brahmalokānāṃ mātā'vatārayoginām |
duḥkhahartrī sukhakartrī muktānāṃ śaktidāyinī || 19 ||
[Analyze grammar]

nārāyaṇānāṃ sarveṣāṃ sarvasāmarthyarūpiṇī |
brahmapriyāṇāṃ sarvāsāṃ mūrdhanyā yā tu vakṣasi || 20 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasyaiva virājate |
kṣaṇaṃ dūre na sā yāti vimuktā nahi jāyate || 21 ||
[Analyze grammar]

dṛśyā'dṛśyasvarūpā yā'vinābhāvaniyojitā |
rādhāramādidevīnāṃ sevanīyā pareśvarī || 22 ||
[Analyze grammar]

sā tvāste dhṛtadehā'dya kumārī śrīhareḥ priyā |
śivasvāmigṛhe bālā satī putrī narāyaṇī || 23 ||
[Analyze grammar]

nāmnā tu sā dhanalakṣmīḥ sarvaduḥkhavināśinī |
vartate sā mahīdevī samutthā divyamānavī || 24 ||
[Analyze grammar]

vijayasyāpi śaśinaḥ kṛṣṇāyā sā'nujā śubhā |
pratīkṣantī harervāṭaṃ kṛṣṇanārāyaṇasya sā || 25 ||
[Analyze grammar]

tasyāḥ pūjāṃ tathā sevāṃ kartuṃ dāsyaṃ prayāmi hi |
anādiśrīkṛṣṇanārāyaṇā''jñayā prayāmi vai || 26 ||
[Analyze grammar]

camasa tvaṃ vijānāsi yogāllabhyastu yo hariḥ |
sa evā'yaṃ paramātmā rājate kuṃkumakṣitau || 27 ||
[Analyze grammar]

asya vai darśanaṃ nityaṃ samādhirnirvikalpakaḥ |
asya sākṣātprasevā ca samādheḥ phalamuttamam || 28 ||
[Analyze grammar]

yamāstvasyā'nuvṛttau vai vartanaṃ sammatā mama |
ahiṃsā śrīharergrāhyā prasannatā tadātmikā || 29 ||
[Analyze grammar]

satyaṃ satyasvarūpasya hareḥ sadāvalambanam |
asteyaṃ śrīhareragre dāsyabhāvena vartanam || 30 ||
[Analyze grammar]

brahmacaryaṃ harermūrtau premṇā tallagnatā matā |
aparigraha evāpi taṃ vinā''ptirna cetarā || 31 ||
[Analyze grammar]

niyamā api kṛṣṇasya paricaryātmakā mama |
śaucaṃ tasya sparśanena hṛdaye dhāraṇena ca || 32 ||
[Analyze grammar]

santoṣaḥ śrīhareḥ prāptyā prasādena sadā hṛdi |
tapastatraiva vṛttīnāṃ nirodhayatna eva ha || 33 ||
[Analyze grammar]

svādhyāyastasya vacanaṃ stavanaṃ bhajanādikam |
praṇidhānaṃ ca tanmūrtau manaso nyāsa eva tu || 34 ||
[Analyze grammar]

ityevaṃ śrīharikṛṣṇe yamāśca niyamāḥ śubhāḥ |
āsanaṃ vai tadājñāyāṃ saṃsthānaṃ sannidhau tathā || 35 ||
[Analyze grammar]

prāṇāyāmaḥ prāṇanāthe prāṇānāṃ prasamarpaṇam |
pratyāhāraścendriyāṇāmāhāraḥ parameśvaraḥ || 36 ||
[Analyze grammar]

dhāraṇā dhāryate'nādikṛṣṇo nijātmani prabhuḥ |
dhyānaṃ harau sadā me ca pratyayasyaikatānatā || 37 ||
[Analyze grammar]

rūpadhyānaṃ harermūrteḥ rasadhyānaṃ hareḥ rase |
gandhadhyānaṃ harergandhe sparśadhyānaṃ hareḥ spṛśi || 38 ||
[Analyze grammar]

śabdadhyānaṃ harervākye hastadhyānaṃ hareḥ kṛtau |
pādadhyānaṃ harerarthe vāco dhyānaṃ harerguṇe || 39 ||
[Analyze grammar]

ratidhyānaṃ hareryoge vighnanāśo visarjanam |
cintanaṃ hṛdaye tasya mananaṃ mānase hareḥ || 40 ||
[Analyze grammar]

bodhanaṃ śrīharernityaṃ cā'haṃbhāvo harau sadā |
vāsanābhāvanālagnavṛttiḥ kṛṣṇanarāyaṇe || 41 ||
[Analyze grammar]

bhogastasmānmahānando nārāyaṇātpareśvarāt |
guṇatyāgo guṇānāṃ divyatā tadyogataśca yā || 42 ||
[Analyze grammar]

nairguṇyaṃ śrīharerarthe yā sevā guṇato'pi vā |
puruṣakhyātirevā'pi yaddharernityadarśanam || 43 ||
[Analyze grammar]

guṇavaitṛṣṇyamevāpi harerguṇeṣu lobhanam |
vaiśāradyaṃ ca vai buddherhareḥ smṛtistu yā dhruvā || 44 ||
[Analyze grammar]

vṛttirodhaḥ sa evā'sti sarvatra haribhāsanam |
samādhiśca savikalpaḥ svārthamiśraṃ hi sevanam || 45 ||
[Analyze grammar]

savitarkaḥ sthūlapūjā nirvitarko hi mānasī |
savicāraḥ stotrabhaktirnirvicāro'ṅgabhāvanam || 46 ||
[Analyze grammar]

sānandaśca rasā''dānaṃ nirānando rasārpaṇam |
sāsmitā svāmibhṛtyatve bhedena bhāsanaṃ harau || 47 ||
[Analyze grammar]

nāsmitā bhṛtyabhāvasya layaḥ kṛṣṇe sanātane |
aikyaṃ kṛṣṇāveśitasya pārthakyaṃ na yadā mama || 48 ||
[Analyze grammar]

phalaṃ kṛṣṇasvarūpāptiḥ sālokyaṃ sārṣṭirityapi |
sāmīpyaṃ cā'vinābhāvaḥ sadā tatra vilīnatā || 49 ||
[Analyze grammar]

sarvaiśvaryacamatkārādyāptistasmānna bhinnatā |
ityevaṃ camasaḥ prāpta sarvaṃ yogamayaṃ mayā || 50 ||
[Analyze grammar]

śrīharau na tato'nyadvai bhāsate ca mayi tvayi |
bhaja tvaṃ tena bhāvena vasā'trā'śvasarovare || 51 ||
[Analyze grammar]

ityādiṣṭaścamasaratu patañjaliprayogiṇā |
aśvapaṭṭasarastīre sadā vāsamavācarat || 52 ||
[Analyze grammar]

patañjaliryayau kāśīṃ camasaśca patañjaleḥ |
pratyakṣaṃ viśramārthaṃ ca goṣṭhyarthaṃ sarasastaṭe || 53 ||
[Analyze grammar]

pātañjalīṃ kuṭīṃ śreṣṭhāṃ cakāra kāṣṭhaparṇajām |
pātañjalaṃ tu tattīrthaṃ khyātaṃ loke'bhavattataḥ || 54 ||
[Analyze grammar]

yatra vai camaso nityaṃ karoti yogagoṣṭhikām |
saha sthitvā śrīmatpatañjalinā yogavedinā || 55 ||
[Analyze grammar]

athā''yāt tatra tīrthārthaṃ rājā vaivasvato manuḥ |
dṛṣṭvā sthānaṃ camasasya patañjaleśca pāvanam || 56 ||
[Analyze grammar]

mandire kārayāmāsa dṛḍhaṃ pāṣāṇajaṃ tadā |
viśālaṃ drusamūhe vai tatra śeṣaṃ patañjalim || 57 ||
[Analyze grammar]

pratiṣṭhāvidhinā rājā manurasthāpayanmunim |
śeṣanārāyaṇaṃ phaṇāsahasravrātaśobhitam || 58 ||
[Analyze grammar]

phaṇāsu vidyate svastikasya cihnaṃ phaṇe phaṇe |
sauvarṇaṃ rājataṃ cāpi haridvarṇaṃ ca pāṇḍuram || 59 ||
[Analyze grammar]

raktāsyaṃ mauktikanetraṃ śeṣikābhiḥ prasevitam |
śobhanaṃ mṛdulaṃ ramyaṃ kṛtakuṇḍalikāsanam || 60 ||
[Analyze grammar]

evaṃ śeṣaṃ tathā divyaṃ muniṃ patañjaliṃ gurum |
maharṣiṃ mandire tatra yoginaṃ cāpyatiṣṭhipat || 61 ||
[Analyze grammar]

tatpārśve tatpriyāṃ kuṇḍalinīṃ siddhimatiṣṭhipat |
tathā putraṃ ca yogākhyaṃ cātiṣṭhipanmanurhi saḥ || 62 ||
[Analyze grammar]

tathā saṃkarṣaṇaṃ devaṃ gadāpadmādirājitam |
saṃkarṣaṇīpriyāyuktaṃ mandire samatiṣṭhipat || 63 ||
[Analyze grammar]

rudraṃ rudrāṇikāyuktaṃ trinetraṃ cāpyatiṣṭhipat |
īśānaṃ ceśinīyuktaṃ mandire samatiṣṭhipat || 64 ||
[Analyze grammar]

jīvikārthaṃ mahākṣetravāṭikāḥ pradadāvapi |
viprāṃsteṣāṃ pūjanārthaṃṃ nyayuṅkta vetanādibhiḥ || 65 ||
[Analyze grammar]

pratiṣṭhāyāṃ manustatra mahārudraṃ makhaṃ śubham |
kārayāmāsa vidhinā jāpayāmāsa rudrikāḥ || 66 ||
[Analyze grammar]

kārayāmāsa kuṇḍāni maṇḍapāni śubhānyapi |
āhvayāmāsa yogīndrān munīn maharṣisattamān || 67 ||
[Analyze grammar]

viprān kṣatrapravarāṃśca surān devān prajāpatīn |
gaṇāṃśca pārṣadāṃścāpi rudraśiṣyān samastakān || 68 ||
[Analyze grammar]

kailāsasthān samastāṃśca kṣīrasthānapi sarvaśaḥ |
śeṣajātīyanāgāṃśca śāṃbhavān yogisattamān || 69 ||
[Analyze grammar]

yoginīdevikāścāpi satīḥ sādhvīśca sarvaśaḥ |
avadhūtānikāścāpi mātṛkāśca samastataḥ || 70 ||
[Analyze grammar]

vīrabhadrādikāṃścāpi nandyādīṃśca samastataḥ |
gaṇeśān kārtikeyāṃścā''hvayāmāsa makhe manuḥ || 71 ||
[Analyze grammar]

agragaśca mahācāryaḥ pulastyastatra cā'bhavat |
mahārudrapradraṣṭā vai sarvavaidyaviśāradaḥ || 72 ||
[Analyze grammar]

karmaṭhāḥ ṛṣayastatra sāmagrīḥ susamarjya ca |
svastivāco'vadan māṃgalikasvanāstathā'bhavan || 73 ||
[Analyze grammar]

dehaśuddhiśca saṃkalpaḥ kalaśārādhanaṃ tathā |
gaṇeśapūjanaṃ mātṛkārcanaṃ ca tato'bhavan || 74 ||
[Analyze grammar]

nāndīśrāddhaṃ madhuparkastathā puṇyāhavācanam |
vardhinīkalaśanyāso jalayātrā tato'bhavan || 75 ||
[Analyze grammar]

vāstunyāso maṇḍapārcā maṇḍaladevapūjanam |
pīṭhapūjā kuṇḍapūjā vahninyāso'bhavaṃstataḥ || 76 ||
[Analyze grammar]

gṛhanyāso yoginīsthāpanaṃ kṣetrapasthāpanam |
bhūtaśuddhistathā prāṇapratiṣṭhā mātṛkānyasiḥ || 77 ||
[Analyze grammar]

śatarudrīyapāṭhaśca rudranīrājanaṃ tathā |
kramahomaḥ sarvadevahomaścordhvā'rhaṇā'bhavan || 78 ||
[Analyze grammar]

ajākṣīreṇa vā mṛgīkṣīreṇa ceṣṭikopari |
vāyavye koṇabhāge'rkapatreṇa havanaṃ tathā || 79 ||
[Analyze grammar]

adhvaryuśca paṭhan śatarudrīyaṃ ghṛtadhārayā |
arkakṣīradhārayā ca havanaṃ śaṃbhave dadau || 80 ||
[Analyze grammar]

rudrādibhyaḥ sametebhyo devebhyo havanaṃ dadau |
puṣpāñjalirmahāpūrṇāhutirhomo'bhavattataḥ || 81 ||
[Analyze grammar]

mandire devatānāṃ ca darśanaṃ ca nivedanam |
abhavacca tato mahādakṣiṇā sampradānakam || 82 ||
[Analyze grammar]

bhojanānyabhavaṃścāpi sarveṣāṃ makhavartinām |
mahīmānasvāgataṃ cā'vabhṛthaṃ ca tato'bhavat || 83 ||
[Analyze grammar]

ityevaṃ rādhike vaivasvato manurhi śaṃkaram |
śeṣaṃ patañjaliṃ saṃkarṣaṇamīśānamityapi || 84 ||
[Analyze grammar]

mandire nūtane pratiṣṭhāpayāmāsa sotsavam |
aśvapaṭṭasaraḥpūrvadiśāyāṃ pāvanī sthalī || 85 ||
[Analyze grammar]

arkāyanī mahādivyā śeṣasthalī tato'bhavat |
aśvapaṭṭasarasyeva tīrthaṃ pātañjalaṃ param || 86 ||
[Analyze grammar]

cāmasaṃ tīrthamevā'pi śeṣatīrthaṃ tathā mahat |
sāṃkarṣaṇaṃ paraṃ tīrthaṃ śatarudrīyatīrthakam || 87 ||
[Analyze grammar]

avabhṛthaṃ mahattīrthaṃ śaṃbhutīrthaṃ sukhapradam |
vaivasvataṃ tathā tīrthamityevamādikāni ca || 88 ||
[Analyze grammar]

tīrthāni cābhavan bhuktimuktipradāni sarvadā |
suprakhyātāni jātāni tvaśvapaṭṭasarovare || 89 ||
[Analyze grammar]

gaṇāḥ snātā yatra yatra gaṇatīrthāni tāni tu |
gaṇeśatīrthamevāpi skandatīrthaṃ tathā'bhavat || 90 ||
[Analyze grammar]

nāgatīrthaṃ tathā tatra pārṣadatīrthamityapi |
satītīrthaṃ ca devikāsutīrthaṃ pāvanaṃ hyabhūt || 91 ||
[Analyze grammar]

ityevaṃ rādhike pūrvadigbhāge tīrthamaṇḍalam |
samudbhūtaṃ śeṣayogāt sarvasiddhipradaṃ śubham || 92 ||
[Analyze grammar]

yatra snānājjalapānādācamanādapi spṛśeḥ |
yogasya phaladaṃ tīrthaṃ cātmaprāptikaraṃ hyabhūt || 93 ||
[Analyze grammar]

tatra dānādbhavetprāptirnityakailāsakasya vai |
tatra dīkṣāgrahaṇācca vaikuṇṭhavāsamṛcchati || 94 ||
[Analyze grammar]

tatra yajñāvidhānācca svargaṃ vai śāśvataṃ labhet |
tatra mūrteḥ pratiṣṭhānāddhāma sāṃkarṣaṇaṃ labhet || 95 ||
[Analyze grammar]

tatra nityanivāsācca mahākālabhayaṃ na vai |
tatra vratādikaraṇāt phalaṃ tvanantakaṃ bhavet || 96 ||
[Analyze grammar]

yatīnāṃ yoginīnāṃ ca vaiṣṇavānāṃ viśeṣataḥ |
vṛttidānād bhavenmuktiḥ śāśvatī brahmayāyinī || 97 ||
[Analyze grammar]

rādhike rajasā tasya snānena pāpanāśanam |
tatpradeśe mṛtānāṃ ca tiraścāṃ devajanurmatam || 98 ||
[Analyze grammar]

patañjale hara śaṃbho rudra saṃkarṣaṇa prabho |
mano śeṣa camasa prakurvantu mama maṃgalam || 99 ||
[Analyze grammar]

ityuktvā prasvaped rātrau duṣṭasvapnaṃ na jāyate |
tān smṛtvā vyavahared yastasya lābhaḥ pade pade || 100 ||
[Analyze grammar]

prātastān saṃvicintyaiva krayavikrayavastuṣu |
hastaṃ datvā''caret paṇyaṃ lābhastasya kṣaṇe kṣaṇe || 101 ||
[Analyze grammar]

annapūrṇā satī devī pārvatī śeṣiṇī śivā |
sāṃkarṣaṇī yoginī ca kurvantu mama maṃgalam || 102 ||
[Analyze grammar]

ityuktvā vyavaharet strī kumārī yuvatī ca vā |
suvāsinī vā vidhavā tasya lābhaḥ kṣaṇe kṣaṇe || 103 ||
[Analyze grammar]

duḥkhadāridryanāśaśca pūrṇakāmatvamityapi |
sukhasampadvaṃśavṛddhirjāyate tatkṛpālavāt || 104 ||
[Analyze grammar]

paṭhanācchravaṇāccā'sya śrāvaṇānmananādapi |
sarvapāpavināśaśca bhuktirmuktiśca rādhike || 105 ||
[Analyze grammar]

mānaseṣṭapralābhaśca māyānāśo'pi satvaram |
ātmasiddhiḥ prajāyeta saṃkarṣaṇakṛpāvaśāt || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne patañjalicamasayoge'śvapaṭṭasarasaḥ pūrve taṭe vaivasvatakṛtaṃ saṃkarṣaṇapatañjaliśeṣādimandiraṃ jale ca saṃkarṣaṇa |
śeṣāditīrthajātamityādinirūpaṇanāmaikacatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 241 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 241

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: