Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 239 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike'tha śṛṇu cānyaṃ camatkāraṃ hareḥ prabhoḥ |
kārtikaikādṛśīrātriprānte vyadhāttu yaṃ prabhuḥ || 1 ||
[Analyze grammar]

puṇḍarīko'bhavadrājā gaurjaro vaiṣṇavo mahān |
sarvadharmānvito rājyamapālayanmahītaṭe || 2 ||
[Analyze grammar]

prātaḥ pūjāṃ karotyeva viṣṇorlakṣmyāḥ suvastubhiḥ |
sādhūn vṛddhān pūjayitvā gṛhṇāti bhojanaṃ sadā || 3 ||
[Analyze grammar]

nityamatithayastasya gṛhe cāyānti yānti ca |
harernāmnāṃ bhajanaṃ ca kṛtvā tvannāni bhuṃjate || 4 ||
[Analyze grammar]

harerjayantikāhānāṃ karotyapi vratāni ca |
rājñā tena nije rājye śrāvitaḥ paṭahaḥ śubhaḥ || 5 ||
[Analyze grammar]

ekādaśyāstu yāvatyaḥ kāryā aśanavarjitāḥ |
sarvābhirvai prajābhiśca vṛddhabālāturān vinā || 6 ||
[Analyze grammar]

prajāḥ sarvāstadājñāṃ ca pālayantyeva sadvratāḥ |
vaiṣṇavyaśca prajāstasya bhajante ca vrate harim || 7 ||
[Analyze grammar]

sa rājā tīrthayātrārthaṃ tvaśvapaṭṭasaro yayau |
kārtikaikādaśī tena kṛtā kṣetre'kṣarābhidhe || 8 ||
[Analyze grammar]

kuṃkumavāpikāyāṃ sa daśamyāmabhigamya ca |
bhojayāmāsa sādhūṃśca viprāṃśca bālakṛṣṇakam || 9 ||
[Analyze grammar]

pūjayāmāsa bhaktyaiva lomaśaṃ carṣimaṇḍalam |
tīrthe'vagāhanaṃ cakre cakre devādidarśanam || 10 ||
[Analyze grammar]

vyalokayat sa nagarīṃ divyāṃ kuṃkumavāpikām |
pradakṣiṇāṃ cakārāpi sarovarasya sarvataḥ || 11 ||
[Analyze grammar]

taṭasthadevatāḥ sarvāḥ pūjayāmāsa vastubhiḥ |
rātrau tvārārtrikaṃ cakre sarovarasya bhūpatiḥ || 12 ||
[Analyze grammar]

viśrāntiṃ prāpa śālāyāṃ prātarutthāya satvaram |
kṛtāhnikaḥ kṛtasnānaḥ kṛtavipraprapūjanaḥ || 13 ||
[Analyze grammar]

kṛtatīrthavidhiḥ kṛṣṇadarśanārthaṃ yayau tadā |
pūjayāmāsa bāleśaṃ kṛṣṇanārāyaṇaṃ prabhum || 14 ||
[Analyze grammar]

dadau dānānyanantāni svarṇarūpyāmbarāṇi ca |
viprebhyaḥ pradadau tairthikebhyo rājā dhanāni ca || 16 ||
[Analyze grammar]

sādhubhyo'mbarapātrāṇi dīnebhyo'pekṣitāni vai |
godānāni dadau cāpi hyannadānānyapi nṛpaḥ || 16 ||
[Analyze grammar]

udyāpanaṃ vratasyāpi kārayāmāsa satphalam |
suvarṇaghaṭakādānādi svarṇamūrtipradānakam || 17 ||
[Analyze grammar]

dhanadhānyāmbarapātradānaṃ cakāra bhūpatiḥ |
lakṣmīnārāyaṇasaṃhitākathāśravaṇaṃ tathā || 18 ||
[Analyze grammar]

lomaśasyā''śrame gatvā cakāra divase nṛpaḥ |
ṛṣīṇāṃ sevanaṃ cakre sādhvīnāṃ sevanaṃ tathā || 19 ||
[Analyze grammar]

bhaktānāṃ vandanaṃ rājā cakre sāyaṃ prapūjanam |
ārārtrikaṃ cakārāpi rātrau jāgaraṇaṃ vyadhāt || 20 ||
[Analyze grammar]

nirjalaśca nirāhāraḥ sarvasārthasamanvitaḥ |
rātrau ca bhajanaṃ cakre tālīvādanapūrvakam || 21 ||
[Analyze grammar]

harekṛṣṇa bālakṛṣṇa parameśa pareśvara |
kāṃbhareya paramātman śrīmadgopālanandana || 22 ||
[Analyze grammar]

brahmapriyāpate lakṣmīpate rādhāpate prabho |
anādiśrīkṛṣṇanārāyaṇa svāmipate vibho || 23 ||
[Analyze grammar]

evaṃ cakāra bhajanaṃ raṭaṇaṃ kīrtanaṃ tadā |
dadhyau svahṛdaye sākṣād dṛṣṭaṃ śrīkṛṣṇavallabham || 24 ||
[Analyze grammar]

āprātarbhajanaṃ kṛtvā dhyānamagno babhūva ha |
anugāśca yayuḥ sarve snānārthaṃ ca sarovare || 25 ||
[Analyze grammar]

rājā brāhme muhūrte svahṛdaye śrīnarāyaṇam |
dhyātvā so'haṃ ca so'haṃ ca so'haṃ so'haṃ jajāpa ha || 26 ||
[Analyze grammar]

so'haṃ haṃsaśca haṃsaśca haṃsahaṃsaṃ jajāpa ca |
bhagavān śrībālakṛṣṇaḥ śrutvā jāpaṃ hṛdi sthitaḥ || 27 ||
[Analyze grammar]

prasanno'bhūd drutaṃ smṛtvā haṃsarūpaṃ purātanam |
babhūva śīghraṃ tatraiva haṃsarūpo hariḥ svayam || 28 ||
[Analyze grammar]

śuklavarṇaḥ śuklakāntiḥ śuklahaṃsasvarūpavān |
divyamānuṣavaktraśca haṃsadehaḥ śriyā yutaḥ || 29 ||
[Analyze grammar]

rūpānurūpāvayavaḥ koṭikandarpasundaraḥ |
sarvavidyāśevadhiśca tathā vedādiśevadhiḥ || 30 ||
[Analyze grammar]

śanaiḥ śanaiśca padbhyāṃ sa cāyayau nṛpasannidhau |
rājā svahṛdaye deśaṃ dadarśa sarasastaṭam || 31 ||
[Analyze grammar]

haṃsamāyāntamevāpi lakṣmīṃ dadarśa pārśvagām |
āścaryapūrṇahṛdayaḥ premapūritavigrahaḥ || 32 ||
[Analyze grammar]

utthāya bhagavantaṃ taṃ cābhiyātuṃ tvarānvitaḥ |
abhavattāvadevā'sau jāgradbhāvaṃ gato'bhavat || 33 ||
[Analyze grammar]

netre conmīlya yāvatsa rādhe paśyati sannidhau |
paśyati sma mahātejaḥpuñjaṃ dikṣu samantataḥ || 34 ||
[Analyze grammar]

tejo yogye svake netre hyajāyetāṃ kṣaṇāntare |
tatastejogarbhake sa dadarśa jagatāṃ patim || 35 ||
[Analyze grammar]

śvetavarṇaṃ haṃsarūpaṃ hasantaṃ śrīsamanvitam |
utthāya sahasā rājā papāta daṇḍavat tadā || 36 ||
[Analyze grammar]

kṛtārtho'smītyabhidhāya mukhe pādarajo nyadhāt |
luluṇṭha bhūtale'syāpi pādayoḥ sannidhau muhuḥ || 37 ||
[Analyze grammar]

netrāśrūṇi mumocā'pi harṣeṇa mahatā nṛpaḥ |
lakṣmīḥ kamaṇḍalorvāri nṛpamūrdhyanyabhisiṣeca ha || 38 ||
[Analyze grammar]

prasādaṃ prāpya rājā tajjalaṃ harṣānvitaḥ papau |
kṛtakṛtyo'bhavatprāpya darśanaṃ prajagāda ha || 39 ||
[Analyze grammar]

ahobhāgyamahobhāgyaṃ rājadehasya me nvidam |
yaddṛṣṭau paramānandaḥ pūrṇabrahma pareśvara || 40 ||
[Analyze grammar]

haṃsarūpaḥ śriyāyuktaḥ sākṣātkaruṇayā''gataḥ |
pāvito'haṃ mokṣito'haṃ samuddhṛto'smi sāgarāt || 41 ||
[Analyze grammar]

ityuktvā caraṇau dhṛtvā haṃsasya maunamāvahat |
haṃsaḥ prāha varaṃ rājan vṛṇu yatte'bhivāñcchitam || 42 ||
[Analyze grammar]

rājā prāha hare cātra mokṣaṃ dehi pade naya |
name vāñcchā'sti rājyasya lokaiṣaṇā na vidyate || 43 ||
[Analyze grammar]

anyaiṣaṇāstu sampūrṇā vartante mokṣamāvaha |
yallābho yogināṃ nāsti yugakāle gate'pi ca || 44 ||
[Analyze grammar]

sa lābho'dya mayā prāptaścaikādaśīvratena ha |
tasmād dehi kṛpāsindho mokṣaṇaṃ sarvathā'tra me || 46 ||
[Analyze grammar]

rādhike rājavākyāni svīkṛtya parameśvaraḥ |
tathā'stviti hasanprāha tāvadrājānugādayaḥ || 47 ||
[Analyze grammar]

āyuyurvīkṣya tejāṃsi taṃ hariṃ samalokayan |
kṛtakṛtyā hi te jātā vīkṣya haṃsasvarūpiṇam || 47 ||
[Analyze grammar]

tāvat tatra samāyātaṃ vimānaṃ sūryavarculam |
rājā dehaṃ vihāyaiva muktadehamavāpa ha || 48 ||
[Analyze grammar]

caturbhujo viṣṇutulyo vimānastho'bhavat kṣaṇāt |
rājñī tasyāstadā śīghraṃ vimānaṃ svakareṇa vai || 49 ||
[Analyze grammar]

saha yātuṃ dadhāraiva sparśamāptā'pi sā tadā |
tyaktvā bhautikadehaṃ svaṃ divyadehā babhūva ha || 50 ||
[Analyze grammar]

vimānaṃ śīghramevāpi tatastatrā'mbare'bhavat |
haṃsaḥ śrībālakṛṣṇo'pi viṣṇuścaturbhujo'bhavat || 51 ||
[Analyze grammar]

tadvimānena rājānaṃ ninye vaikuṇṭhameva saḥ |
bālakṛṣṇasvarūpeṇa sarastīre sthito'bhavat || 52 ||
[Analyze grammar]

tejo vilīnatāṃ yātaṃ sārtho'pyāścaryamāptavān |
dehakriyāṃ pracakruśca sārthāḥ sarve nṛpānugāḥ || 53 ||
[Analyze grammar]

tato yayurnijaṃ deśaṃ putraṃ jagadurbhūbhṛtaḥ |
vṛttāntaṃ sarvamevainaṃ punaḥ śrutvā mumoda ha || 54 ||
[Analyze grammar]

rādhike haṃsatīrthaṃ tattvaśvapaṭṭasarojale |
abhavad dakṣiṇe pūrve koṇe muktipradaṃ śubham || 55 ||
[Analyze grammar]

snānāddānādavagāhājjalapānānniṣevaṇāt |
bhuktiḥ svargaṃ ca muktiśca bhaveyurnātra saṃśayaḥ || 56 ||
[Analyze grammar]

ātmajñānaṃ bhavettatra snānātpānājjalasya ca |
yajñapuṇyaṃ bhaveccāpi haṃsatīrthe'nnadānataḥ || 57 ||
[Analyze grammar]

dvādaśyāṃ tvekasādhorhi bhojanātpuṇyamuttamam |
śatasādhubhojanasya puṇyaṃ bhavenna saṃśayaḥ || 58 ||
[Analyze grammar]

ekādaśyāṃ phaladānāt svarṇadānasamaṃ phalam |
svarṇadānād rājasūyasamaṃ cātra bhavet phalam || 59 ||
[Analyze grammar]

śṛṇu tvaṃ rādhike tvanyaṃ camatkāraṃ mahāprabhoḥ |
rolākhyaścotkalarājastīrthārthaṃ somanāthakam || 60 ||
[Analyze grammar]

samāyayau svasainyena bahumāsaiḥ śanaiḥ śanaiḥ |
somanāthaṃ mahātīrthaṃ kṛtvā prācīsarasvatīm || 61 ||
[Analyze grammar]

mūladvārikikātīrthaṃ kṛtvā ca vāmanasthalīm |
bhadrāvatīmahātīrthaṃ kṛtvā kuṃkumavāpikām || 62 ||
[Analyze grammar]

aśvapaṭṭasarastīraṃ pūrṇimāyāṃ samāyayau |
sāyamāgatya vidhinā kṛtvā tīrthaṃ jalaṃ pāpau || 63 ||
[Analyze grammar]

sainyaṃ tṛptaṃ jalapānād rātrau bhojanamāpa saḥ |
devā''rārtrikanādāṃścā'śṛṇot sādhukṛtān stavān || 64 ||
[Analyze grammar]

rātrau viśrāntimāsādya tato nidrāvaśo'bhavat |
suptaṃ sainyaṃ cotthitaṃ ca prātastaṭākaprāṅtaṭe || 65 ||
[Analyze grammar]

udyānaḥ phalapūṣpāṇāmāsīttatrāśvaśūṇḍhinaḥ |
udyādyāḥ paśavo rājñastṛṇāni carituṃ yayuḥ || 66 ||
[Analyze grammar]

udyānavṛkṣaḥ paśubhirbhakṣitā nāśitā api |
rājā sūryodaye bhūtvā vinidro'śvasaro yayau || 67 ||
[Analyze grammar]

snānaṃ dānaṃ vidhiṃ kṛtvā svaniveśamupāyayau |
tāvannityaṃ prapūjāṃ sa yasyāḥ karoti bhūpatiḥ || 68 ||
[Analyze grammar]

śrīnṛsiṃhapratimāyāḥ sā tatra'dṛśyatāṃ gatā |
rājā śuśoca manasā'parāddhaṃ tvatra vai mayā || 69 ||
[Analyze grammar]

nānyathā pratimālopo bhavedevaṃ na saṃśayaḥ |
sa tu tuṣṭāva nṛhariṃ hṛdayena vidūyatā || 70 ||
[Analyze grammar]

kathaṃ nātha kṛpāpārāvāra ruṣṭo'dya vai mayi |
na jāne tvaparāddhaṃ kiṃ mayā'tra yadgato bhavān || 71 ||
[Analyze grammar]

mariṣyāmyadanaṃ tyaktvā grahīṣye na jalaṃ phalam |
aparāddhurbhavedeva prāyaścittamidaṃ mama || 72 ||
[Analyze grammar]

evaṃ pravadite tena vyomavāṇī hyajāyata |
atra rājan phalapuṣpodyānaṃ pūrvadiśi dhruvam || 73 ||
[Analyze grammar]

kṛṣṇavallabhakṛṣṇasya vidyate paramātmanaḥ |
tannāśastvatpaśvādyairvai kriyate paśya mā ciram || 74 ||
[Analyze grammar]

nivāraya drutaṃ tāṃśca mahodyānaṃ prakāraya |
aparāddhaṃ tvayā tvetacchṛṇu cānyattvayā kṛtam || 75 ||
[Analyze grammar]

atra pūjā tvayā śrīmadbālakṛṣṇasya no kṛtā |
ahaṃ yasyā'vatāro'smi sa me'vatārakāraṇam || 76 ||
[Analyze grammar]

tamapūjya mama pūjā yadi syāt te'parādhanam |
tato'haṃ vilayaṃ prāptaḥ pūrvaṃ taṃ tvaṃ prapūjaya || 77 ||
[Analyze grammar]

tato māṃ sampūjayā'tra tena tuṣṭo bhavāmi te |
mama mūrti sthāpayā'tra tvaśvapaṭṭasarastaṭe || 78 ||
[Analyze grammar]

mandire śobhane tatra nivatsye kṛṣṇasannidhau |
udyānasya prarakṣyārthaṃ vanyarakṣārthamityapi || 79 ||
[Analyze grammar]

tato'haṃ vai tvayā sārdhamāgamiṣyāmi nā'nyathā |
ityukto rādhike rājā vyomavāṇīṃ prapūjya ca || 80 ||
[Analyze grammar]

tūrṇaṃ sainyāntikaṃ gatvā vārayāmāsa tān paśūn |
vīkṣya bhagnaṃ samudyānaṃ paraṃ śokaṃ jagāma saḥ || 81 ||
[Analyze grammar]

vṛttāntaṃ sainyapālebhyo vinivedya tato drutam |
ājñāpyodyānarakṣārthaṃ navodyānābhiklṛptaye || 82 ||
[Analyze grammar]

śīghraṃ prāsādanirmityai tathā''jñāṃ sampradāya ca |
pūjāsāmagrikāyukto bālakṛṣṇālayaṃ yayau || 83 ||
[Analyze grammar]

rolamāyāntamāvīkṣya hasan jagāda satpatiḥ |
rola rājan kadā tvasmin kṣetre prāpto bhavān vada || 84 ||
[Analyze grammar]

kaścinnirāmayaṃ te'sti tava sainyasya vai punaḥ |
kaccit sukhinaḥ paśavo mānavā yātrikāstava || 85 ||
[Analyze grammar]

bhojanaṃ madgṛhe tvadya gṛhāṇa tvaṃ nareśvara |
ityukto rolarājaḥ saḥ vimucyā'śrūṇi cāha tam || 86 ||
[Analyze grammar]

nārāyaṇa kṛpāsindho'parāddhaṃ te mayā'tra vai |
udyāno nāśitaḥ sainyapaśubhistatkṣamāṃ kuru || 87 ||
[Analyze grammar]

kārayiṣyāmi codyānaṃ kārayiṣyāmi mandiram |
nṛsiṃhasya tava mūrteḥ sthāpanaṃ sarvadā tviha || 88 ||
[Analyze grammar]

kṣetrodyānasya rakṣārthaṃ yāsyāmi ca svarāṣṭrakam |
tava pūjāṃ vinā kṛṣṇa nṛsiṃho me layaṃ gataḥ || 89 ||
[Analyze grammar]

tamimaṃ me'parāddhaṃ prakṣamasva puruṣottama |
ityuktvā rādhike śrīmadbālakṛṣṇaṃ samārcayat || 90 ||
[Analyze grammar]

rājaveṣāmbarabhūṣāgandhamālā'kṣatādibhiḥ |
daṇḍavat pracakārā'tha naivedyaṃ piṇḍakān dadau || 91 ||
[Analyze grammar]

tāmbūlakaṃ dadau cāpi prasādaṃ jagṛhe hareḥ |
kṣamitaṃ ceti hariṇā prokto nijālayaṃ yayau || 92 ||
[Analyze grammar]

tāvannṛsiṃhabhagavān mūrtirūpo nijāsane |
prakaṭībhūya nṛpateḥ pūjāṃ jagrāha bhāvataḥ || 93 ||
[Analyze grammar]

rājā'pi kārayāmāsa mandiraṃ sudṛḍhaṃ navam |
nṛsiṃhaṃ sthāpayāmāsa mandire vṛttikāṃ dadau || 94 ||
[Analyze grammar]

udyānaṃ ropayitvā ca niyujya rakṣakaṃ tataḥ |
yayau cotkaladeśaṃ sa rādhike kṛṣṇabhaktimān || 95 ||
[Analyze grammar]

evaṃ nṛsiṃhatīrthaṃ tat sarovarajale'bhavat |
rolatīrthaṃ suramyaṃ tanmandiraṃ nṛharestathā || 96 ||
[Analyze grammar]

sarvaṃ tīrthamayaṃ cā'bhūd bālakṛṣṇapratāpataḥ |
tatra snānaprakartāro bhuktiṃ muktiṃ śubhāṃ gatim || 97 ||
[Analyze grammar]

yāsyantyeva hi dātāro phalānāṃ śākhiropiṇaḥ |
puṣpastabakaropāśca mahodyānavidhāyinaḥ || 98 ||
[Analyze grammar]

prayāsyanti hi te sarve brahmadhāmā'kṣaraṃ ghruvam |
vṛkṣamūle jalasekaprakartāro'pi mānavāḥ || 99 ||
[Analyze grammar]

svargaṃ prāpya ciraṃ bhuktvā yāsyanti tvakṣaraṃ mama |
paṭhanācchravaṇāccāsyodyānaropaphalaṃ bhavet || 100 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetre yatra kvāpi kṣitau taṭe |
vṛkṣavallīropiṇo ye te yāsyanti parāṃ gatim || 101 ||
[Analyze grammar]

avaṃśā vaṃśamāpsyanti nirdhanā dhaninastathā |
arasā rasapūrṇāśca bhaviṣyanti drupālanāt || 102 ||
[Analyze grammar]

dhanadhānyasamṛddhāśca phalamiṣṭānnabhojinaḥ |
bhaviṣyanti vṛkṣaropādaśvapaṭṭasarontike || 103 ||
[Analyze grammar]

rādhike vṛkṣapātāro bhavantyete mama priyāḥ |
vaneṣu vallavīvrāte phale puṣpe vasāmyaham || 104 ||
[Analyze grammar]

vṛkṣarakṣakalokānāṃ gṛhe lakṣmīsamanvitaḥ |
vasāmyahaṃ na sandehastannāśe'pasarāmi hi || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kārtikaikādaśīvratena puṇḍarīkanṛpaterhaṃsarūpahariṃ prāptasya mokṣaḥ aśvapaṭṭasarasi haṃsatīrtham colarājñā'pi nṛsiṃhayogenā'śvapaṭṭasarastīre nṛsiṃhasthāpanaṃ nṛsiṃhatīrthaṃ cetyādinirūpaṇanāmā navatriṃśadadhikadviśatatamo'dhyāyaḥ || 239 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 239

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: