Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 231 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
caturdaśyāḥ prage rādhe āśvinakṛṣṇapakṣake |
māṃgalikaistūryanādairgītibhiḥ prabubodha saḥ || 1 ||
[Analyze grammar]

bālakṛṣṇaḥ kṛtasnānapūjaḥ svāsanamāviśat |
rājārāyapatiḥ kṛṣṇaṃ pūjayitumupāyayau || 2 ||
[Analyze grammar]

nanāma pādayorbhaktyā'bhiṣekaṃ payasā tadā |
pādayoḥ pracakārā'tha prasādā'mṛtamāpapau || 3 ||
[Analyze grammar]

sakuṭumbaḥ śrīpatiṃ taṃ cāndanaṃ tilakaṃ vyadhāt |
sacandrakaṃ tathā ramyanetrayoḥ kajjalaṃ dadau || 4 ||
[Analyze grammar]

mukuṭaṃ mastake cāpi kuṇḍale karṇayordadau |
kaṇṭhe suvarṇaratnāḍhyahārān praśṛṃkhalāṃ dadau || 5 ||
[Analyze grammar]

bhujabandhau ca kaṭakāvaṅgulīyakamūrmikāḥ |
raśanāṃ nūpūrakau ca kaṭyāṃ pādaprakoṣṭhayoḥ || 6 ||
[Analyze grammar]

nidhārayāmāsa rājā bhagavantaṃ ramāpatim |
sugandhigandhasārādi vyalepayattadā'ṅgake || 7 ||
[Analyze grammar]

yathocitaṃ puṣpahārān pradadau ca sugandhinaḥ |
rājaveṣaṃ ramaṇīyaṃ dhārayāmāsa bhūpatiḥ || 8 ||
[Analyze grammar]

harirdadhāra pramudā rājñaḥ snehābhivṛddhaye |
tato nīrājanaṃ cakre rājā rājñīsamanvitaḥ || 9 ||
[Analyze grammar]

kanyāścāsya trayastriṃśan mahānīrājanaṃ vyadhuḥ |
varamālā dadurmugdhā bālakṛṣṇasya vakṣasi || 10 ||
[Analyze grammar]

patiṃ prāpya prabheśaṃ tāḥ kṛtakṛtyāstadā'bhavan |
rājā taṃ kānake siṃhāsane ramye nṛpārcite || 11 ||
[Analyze grammar]

niṣādya śrīhareḥ rājyamukuṭaṃ mastake dadau |
rājyaṃ ca kanyakāḥ kṛṣṇa mokṣārthaṃ te pradīyate || 12 ||
[Analyze grammar]

ata ārabhya rājyaṃ te vayaṃ te dāsadāsikāḥ |
atraiva bhagavaṃstiṣṭha kṛpāsindho parātpara || 13 ||
[Analyze grammar]

tvamātmā tvaṃ tvantarātmā paramātmā prabhurmataḥ |
sarvaprāṇapate viṣṇo pāhi saṃsārasāgarāt || 14 ||
[Analyze grammar]

bhavaddattaṃ mayā rājyaṃ nirvāhitaṃ makhāvadhi |
atha śrībhagavān svāmī samāyāto dhuraṃ vaha || 15 ||
[Analyze grammar]

tvannideśaṃ pālayiṣye bhṛtyavat tiṣṭha rājyapaḥ |
anāyāsena bhagavān kṛpayā'smābhirarjitaḥ || 16 ||
[Analyze grammar]

yogino yasya labdhyarthaṃ tapaḥsu kṛcchrasādhiṣu |
homaṃ nijāyuṣaḥ prakurvantyapi tvaṃ na cāpyase || 17 ||
[Analyze grammar]

siddhāḥ samādhibhājo'pi satataṃ tvāmupāsate |
sākṣāttathāpi tvaṃ teṣāmakṣidṛśyo na jāyase || 18 ||
[Analyze grammar]

so'yaṃ vinā tapo me'tra gṛhe'nugrahataḥ prabho |
samāgato mamoddhārakṛte kuṭumbinaśca me || 19 ||
[Analyze grammar]

sarvaṃ samarpya te haste kṛtakṛtyo bhavāmi tat |
gṛhāṇa bhagavan dattaṃ rājyaṃ me mokṣamarpaya || 20 ||
[Analyze grammar]

mayā jñāto divyarūpastathā mānuṣavartanaḥ |
avatārāvatārī tvaṃ śrutyuktaḥ parameśvaraḥ || 21 ||
[Analyze grammar]

brahmapriyāpate tvaṃ vai sāṃkhyayoginikāpate |
lākṣmaṇīkānta kṛṣṇa tvaṃ cāraktānāṃ pate'va mām || 22 ||
[Analyze grammar]

uṣṇonāṃ kānta kṛṣṇa tvaṃ piśaṃgīnāṃ pate prabho |
prācīnīnāṃ pate kṛṣṇa hāritīnāṃ pate'va mām || 23 ||
[Analyze grammar]

gaurīṇāṃ kānta bhagavannamarīṇāṃ pate vibho |
brāhmīlīnāṃ parīṇāṃ ca pate rādhāpate'va mām || 24 ||
[Analyze grammar]

lakṣmīpate kṛpāsindho ramāsvāmin satāṃ pate |
rājapate surādīnāṃ pate ceśapate'va mām || 25 ||
[Analyze grammar]

kamalā caraṇau te yā sevate lalitā'pi yau |
bahupuṇyena militau putrīṇāṃ mama keśava || 26 ||
[Analyze grammar]

sevate duḥkhahālakṣmīrjayā yau maṃjulā ca yau |
nārāyaṇī sadguṇā yau tau divyau militau mama || 27 ||
[Analyze grammar]

māṇikyā sevate yau ca muktā yau sevate sakhī |
padmāvatī satī hāsā sevate yau pramuktidau || 28 ||
[Analyze grammar]

catvāriṃśat śataṃ cāpi tathā'parāstu koṭiśaḥ |
sṛṣṭitrayanivāsinyastava dāsyo bhavanti hi || 29 ||
[Analyze grammar]

īśvarā avatārāśca muktā devā maharṣayaḥ |
caraṇau yau prasevante te kṛpāplāvitā yadi || 30 ||
[Analyze grammar]

tau suprāptau mayā kṛṣṇa caraṇau pāvanau gṛhe |
yatra sarvārpaṇaṃ pūrve rājānaścakrurātmanaḥ || 31 ||
[Analyze grammar]

āsāditau mayā tau vai tato'rpaye'va māṃ vibho |
mahākālabhayaṃ māyābhayaṃ karmaprabandhanam || 32 ||
[Analyze grammar]

dūrayituṃ samarthaṃ netarat tato bhaje'va mām |
śaraṇāgatarakṣa tvaṃ śaraṇyo'si janārdana || 33 ||
[Analyze grammar]

bhavapravāhapatitaṃ māmuddhara maheśvara |
tava yogena divyaṃ me rājyaṃ gṛhaṃ dhanādikam || 34 ||
[Analyze grammar]

tīrtharūpaṃ mahajjātaṃ dhāmā'kṣarasamaṃ bhuvi |
aho bhāgyamaho bhāgyaṃ rājārāyasya bhūtale || 35 ||
[Analyze grammar]

yadgṛhe kanyakākāntaḥ svayaṃ śrīpuruṣottamaḥ |
aho bhāgyamaho bhāgyaṃ parīnāsarito'pi ca || 36 ||
[Analyze grammar]

yatra tīrthāni sarvāṇi samāyānti te balāt |
ārṣajatanturāṣṭrasya mahābhāgyaṃ pravartate || 37 ||
[Analyze grammar]

yatra nārāyaṇaḥ sākṣādvartate parameśvaraḥ |
vyenojarāśānagarī tavopasthititaḥ prabho || 38 ||
[Analyze grammar]

sārthakā'dya tu sañjātā sarvapāpavināśinī |
mṛtyujarādirahitā tava vāsādajāyata || 39 ||
[Analyze grammar]

sadā tiṣṭha hare'cātra kariṣye tava sevanam |
ityuktvā śrīhareścā'gre daṇḍavat pracakāra ha || 40 ||
[Analyze grammar]

rādhike sā tato rājñī cakāra daṇḍavaddharim |
mahotsavaṃ tataścakre caturdaśyāṃ mahattamam || 41 ||
[Analyze grammar]

prajāḥ pradhānā nāryaśca narāḥ samantatastadā |
āyayurdarśanārtha vai dūrātidūradeśataḥ || 42 ||
[Analyze grammar]

tebhyo harirdadau mantrān sukhaṃ darśanajaṃ tathā |
mānasānāṃ nijamūrtāvākarṣaṇena sarvathā || 43 ||
[Analyze grammar]

bhagavadbhāvanāṃ cāpi kārayāmāsa śāśvatīm |
tatkṛtāṃ suprapūjāṃ ca jagrāha parameśvaraḥ || 44 ||
[Analyze grammar]

tebhyaḥ prāsādikaṃ datvā toṣayāmāsa keśavaḥ |
divyaṃ svadarśanaṃ cāpi pradadau pārameśvaram || 45 ||
[Analyze grammar]

akṣarasya tathā golokasthaṃ vaikuṇṭhagaṃ tathā |
avyākṛtasthaṃ rūpaṃ svaṃ cāmṛtasthaṃ tathā vibhuḥ || 46 ||
[Analyze grammar]

hiraṇmayaṃ tathā vahnimaṇḍalasthaṃ tathā punaḥ |
viśālāsthaṃ śvetadhāmagataṃ kṣīrābdhivāsinam || 47 ||
[Analyze grammar]

tathā kuṃkumavāpīsthaṃ bālakṛṣṇaṃ ca gocaram |
evaṃ tvanekarūpairvai pareśaṃ svamadarśayat || 48 ||
[Analyze grammar]

tena te kṛtakṛtyā vai narā nāryo'bhavaṃstadā |
tebhyo mantrān dadau śrīmatsvāmiśrīkṛṣṇavallabhaḥ || 49 ||
[Analyze grammar]

rājā prapūjya deveśaṃ bhojayāmāsa vai tataḥ |
paryaḥ sarvāḥ kṛtakṛtyāḥ paryasevanta taṃ patim || 50 ||
[Analyze grammar]

hariḥ prāha ca rājānaṃ mama rājyaṃ na saṃśayaḥ |
tvayā'rpitaṃ mayā labdhaṃ punardadāmi te nṛpa || 51 ||
[Analyze grammar]

mamājñayā mahadrājyaṃ prapālaya yathocitam |
dṛḍhaṃ ca mandiraṃ sāptaśikharaṃ saṃprakāraya || 52 ||
[Analyze grammar]

tatra māṃ śrīsametaṃ vai pratiṣṭhāpaya kānakam |
svarṇamūrtau sadā sthāsye grahiṣye ca tvayā kṛtam || 53 ||
[Analyze grammar]

pūjanaṃ sarvadā rājan mamājñāṃ paripālaya |
tathā'stviti nṛpaḥ prāha rādhike drutameva ha || 54 ||
[Analyze grammar]

suvarṇamūrtiṃ tatraiva kārayāmāsa sannidhau |
śrīsahitāṃ tatra kṛṣṇo viveśa gocaraḥ svayam || 55 ||
[Analyze grammar]

rājā gṛhe rarakṣaiva tataḥ kālena mandire |
nyaveśayaddhariṃ caivaṃ siṣeve paramādarāt || 56 ||
[Analyze grammar]

caturdaśyāṃ ca madhyāhne bhojayāmāsa bhūpatiḥ |
sāyakāle pitṛpūjāṃ parīnāsaritastaṭe || 57 ||
[Analyze grammar]

śrāddhāni vividhānyeva cakāra bhagavān svayam |
pitṝṇāṃ jalapiṇḍādyaistṛptiṃ cakāra keśavaḥ || 58 ||
[Analyze grammar]

tataḥ sandhyāṃ pracakāra tataḥ saudhaṃ samāyayau |
rātrau kanyāstu tāḥ sarvāḥ patiṃ naijaṃ siṣevire || 59 ||
[Analyze grammar]

prātarhariḥ prabubodha māṃgalikapragītibhiḥ |
pravādyaiśca yaśobhiśca tataḥ sasnau nadījalaiḥ || 60 ||
[Analyze grammar]

amāvāsyādine pitṛjaladānaṃ cakāra ha |
plakṣamūle dadau vāri sarvasṛṣṭibhya eva saḥ || 61 ||
[Analyze grammar]

āgatāḥ pitarastatra tṛptyarthaṃ harihastataḥ |
muktā akṣarasaṃjñāśca golokāvāsagopakāḥ || 62 ||
[Analyze grammar]

pārṣadā vaikuṇṭhavāsā avyākṛtanivāsinaḥ |
amṛtasthāstathā muktā anyavaikuṇṭhavāsinaḥ || 63 ||
[Analyze grammar]

satyasthā brāhmasaṃjñāśca siddhā maharṣayastathā |
brahmaviṣṇumaheśādyā munayo devatādayaḥ || 64 ||
[Analyze grammar]

aryamādyāśca pitaro mātṛkāḥ pitṛyoṣitaḥ |
tathānye yāmyalokasthāstrilokisthāśca sarvataḥ || 65 ||
[Analyze grammar]

tṛptyarthaṃ tvāyayustatra nārāyaṇajalecchayā |
śrīhariṃ svakarābhyāmañjalibhiḥ salilaṃ dadau || 66 ||
[Analyze grammar]

papuḥ sarve'pi pitaro muktiṃ gatāśca mokṣiṇaḥ |
sthāninastṛptimāpuśca jagmurnijaṃ svarādikam || 67 ||
[Analyze grammar]

sarve tṛptiṃ gatā ye ye pitṛyonisthitāstadā |
atha śrībhagavān svasyālayaṃ saudhaṃ samāyayau || 68 ||
[Analyze grammar]

pitṛśrāddhāni vividhaprakārāṇi tato'karot |
piṇḍadānaiḥ pāyasādyaiḥ kṣīrānnabhojanādibhiḥ || 69 ||
[Analyze grammar]

phalapuṣpaudanādyaiḥ śarkarādyairmiṣṭasadrasaiḥ |
sudhāmiṣṭānnakaiścāpi munyannaistānatarpayat || 70 ||
[Analyze grammar]

śrāddhāni vidhinā kṛtvā parihāraṃ tato'karot |
prāsādikāni bhojyāni bhojayāmāsa vāḍavān || 71 ||
[Analyze grammar]

dīnā'nāthān kṛpaṇāṃśca satīḥ sādhvī sato yatīn |
āśritān kanyakāścāpi kumārān karmacāriṇaḥ || 72 ||
[Analyze grammar]

bhaktān sarvāṃśca bhṛtyān saṃbhojayāmāsa vai prabhuḥ |
rājñaśca rājavargāśca vaiśyān sevāparāyaṇān || 73 ||
[Analyze grammar]

bhojayāmāsa bhagavān sa rājā'pyājñayā hareḥ |
bubhuje tatprasādānnaṃ madhyāhnottarameva tu || 74 ||
[Analyze grammar]

hariḥ sabhāṃ sumahatīṃ cakre tūpādideśa vai |
gṛhasthaiḥ sarvadā mātā sevanīyā pitā tathā || 75 ||
[Analyze grammar]

guruśca sevanīyo'tha tadājñāyāṃ yathocitam |
sthātavyaṃ manasā vāṇyā dehena ca dhanena ca || 76 ||
[Analyze grammar]

daśaśrotrīyasadṛśaścaikopādhyāya ucyate |
daśopādhyāyasadṛśaḥ pitā loke mahān mataḥ || 77 ||
[Analyze grammar]

mātā daśaguṇī śreṣṭhā pituḥ putraprapālinī |
mātrā dhṛtaḥ sa garbhe vai bālye'pi sevitastathā || 78 ||
[Analyze grammar]

yauvane yojitaḥ patnyā tasmānmātā garīyasī |
gururdaśaguṇo māturgarīyān jñānado mataḥ || 79 ||
[Analyze grammar]

janmamṛtyujarāho yo vāsanābandhanāśanaḥ |
pāpanāśakaraḥ pūjyo gururjīvasya mokṣakṛt || 80 ||
[Analyze grammar]

mātā pitā gururmānyāḥ pūjanīyā hitaiṣubhiḥ |
trayaste pūjitā yena tasya smṛddhirna riṣyati || 81 ||
[Analyze grammar]

trayaste devarūpā vai trayo'gnayaśca te matāḥ |
teṣāṃ sevā kṛtā yena prāptaṃ janmaphalaṃ śubham || 82 ||
[Analyze grammar]

bhartsanīyā na te putraistāḍanīyā na vai kvacit |
udvejanīyā nā'pyatra poṣaṇīyāstrayo'pi te || 83 ||
[Analyze grammar]

mātaraṃ yaḥ prakuryādvai pradakṣiṇāṃ namastathā |
tena pradakṣiṇā pṛthvyāḥ kṛtā syānnātra saṃśayaḥ || 84 ||
[Analyze grammar]

pitā saṃpūjito yena viṣṇustena prapūjitaḥ |
guruśca pūjito yena tenārcitāḥ surādayaḥ || 85 ||
[Analyze grammar]

tebhyo deyaṃ yathāśakti dhanamannaṃ tathā'mbaram |
yadyadyogyaṃ tathā'pekṣyaṃ tattaddeyaṃ hi sarvathā || 86 ||
[Analyze grammar]

vṛthā kliśyanti tīrtheṣu yeṣāṃ tīrthatrayaṃ gṛhe |
trayāṇāṃ sevayā sarvādhvarapuṇyaṃ bhaved dhruvam || 87 ||
[Analyze grammar]

trayāśīrvādalābhena yāmyāḥ prayānti dūrataḥ |
lakṣmyaḥ sarvavidhāstasya gṛhe tvāyānti cānyataḥ || 88 ||
[Analyze grammar]

trayaste pitaraḥ proktāḥ sajīvāḥ sevanāya vai |
atraite sevitā yena paraloko'sya śobhanaḥ || 89 ||
[Analyze grammar]

ete duḥkhīkṛtā yena sa duḥkhī syātparatra ca |
putrādibhiḥ sevitāśca tṛptā mṛtyuṃ prayānti ye || 90 ||
[Analyze grammar]

pitaraste bhaveyurvai muktāḥ svargādigāminaḥ |
pretatvaṃ nahi teṣāṃ vai naiva kanīyasī gatiḥ || 91 ||
[Analyze grammar]

na janma duḥkhakṛt teṣāṃ prasannā ye mṛtiṃ gatāḥ |
aprasannā duḥkhitāśca mṛtiṃ gatāśca ye janāḥ || 92 ||
[Analyze grammar]

krūrabhāvā hi te vaṃśyasthānāṃ raktaṃ pibanti vai |
teṣāṃ sadgatilābhārthaṃ śrāddhaṃ dadyāt sutādibhiḥ || 93 ||
[Analyze grammar]

vaṃśe vighnāni naśyeyurvaṃśavṛddhirbhavet tathā |
adya kṛtaṃ pradattaṃ ca śrāddhamannaṃ jalaṃ phalam || 94 ||
[Analyze grammar]

svargaṃ prayāti yatraiva santi pitara eva ha |
tṛpyanti pitarastatra gṛhītvā sukhinaḥ sadā || 95 ||
[Analyze grammar]

tasmācchrāddhaṃ prakartavyaṃ pitṝṇāṃ mokṣasiddhaye |
tannāmnā'nnaṃ jalaṃ vastraṃ phalaṃ pāyasamityapi || 96 ||
[Analyze grammar]

śayyā pātrāṇi dhānyāni rasā deyā viśeṣataḥ |
bhojanāni pradeyāni pitṛtṛptyarthakāni hi || 97 ||
[Analyze grammar]

tīrtheṣu satsu pātreṣu deyaṃ śaktyā yathocitam |
svarṇaṃ ca rajataṃ tāmraṃ dhanaṃ deyaṃ viśeṣataḥ || 98 ||
[Analyze grammar]

vāhanaṃ yānamevāpi yadāsīttasya vai priyam |
tattaddeyaṃ hi pātrāya tatpuṇyaṃ syādanantakam || 99 ||
[Analyze grammar]

ityuktvā virarāmātha prajāḥ pūjāṃ pracakrire |
dhanānnāmbarapātrādyaiścandanākṣatapuṣpakaiḥ || 100 ||
[Analyze grammar]

tato dhanaṃ viśeṣeṇā''gataṃ pūjātmakaṃ tu yat |
rājagirarṣaye kṛṣṇaḥ pradadau dānarūpakam || 101 ||
[Analyze grammar]

rātrau nidrāṃ ca viśrāntiṃ prāpa gopālanandanaḥ |
rādhike sevitaḥ sarvapriyābhiḥ parameśvaraḥ || 102 ||
[Analyze grammar]

prātarmaṃgalavādyaiśca nārīṇāṃ gītibhistathā |
prabubodha harikṛṣṇo dhyānaṃ svahṛdaye'karot || 103 ||
[Analyze grammar]

kṛtasnānādikaḥ kṛtāhnikaḥ kṛtagurustavaḥ |
niṣasādā''sane divye tāvad rājā samāyayau || 104 ||
[Analyze grammar]

kṛtavān sa mahāpūjāṃ śrīhareścandanādibhiḥ |
pāyasaṃ pāyayāmāsa mahīmānān samastakān || 105 ||
[Analyze grammar]

rājñī pūjāṃ cakārāpi pupūjuśca tataḥ prajāḥ |
rājā ceyeṣa nagarāntarāṇi netumacyutam || 106 ||
[Analyze grammar]

haristathā'stviti prāha sadyaḥ sajjo babhūva ha |
rādhike svavimānastho'bhavat saha kuṭumbakaiḥ || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne hareḥ pūjanamupadeśanam pitṛśrāddhadānavāridānādikamamāvāsyāyāṃ kṛtvā rātrau viśramyā''śvinaśuklapratipadi prātaḥ |
pūjanādikaṃ cetyādinirūpaṇanāmaikatriṃśadadhikadviśatatamo'dhyāyaḥ || 231 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 231

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: