Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 230 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike yajñabhūmau ca yāni tīrthāni cāvasan |
tānyāha śrībālakṛṣṇaścāmrajānīsarittaṭe || 1 ||
[Analyze grammar]

yatra nārāyaṇaścāsmi yajñakartā pareśvaraḥ |
sā bhūmistvakṣaratulyā divyā divyagatipradā || 2 ||
[Analyze grammar]

āmrajānīnadī divyā svargaṃgā badarīsutā |
āmrajānyapsarā divyā nareṇa nijaśaktitaḥ || 3 ||
[Analyze grammar]

āmramañjarikābhiśca pramṛdyotpāditā purā |
tapaścaryāpravighnārthaṃ purā mahendra āyayau || 4 ||
[Analyze grammar]

bahvapsarobhiḥ sahito badaryāṃ śrīhareḥ puraḥ |
nārāyaṇena tāḥ sarvā nṛtyantyaścendradeśitāḥ || 5 ||
[Analyze grammar]

vilokitāstatastāsāṃ garvabhaṃgāya vai mayā |
badaryāṃ ca naradvārā hyurvaśī prakaṭīkṛtā || 6 ||
[Analyze grammar]

tasyāstu sannidhau sarvāstadā śyāmā ivā'bhavan |
rūpagarvaṃ vihāyaiva tatra kṣamāmayācire || 7 ||
[Analyze grammar]

tadā mayā tu tāḥ sarvā mantreṇa vaiṣṇavīkṛtāḥ |
āmrajānīṃ yayāce vai mahendro rūpasundarīm || 8 ||
[Analyze grammar]

sā mayā tu mahendrāyā'rpitā tvekasvarūpiṇī |
dvitīyā brahmacaryasthā matputrī mama sannidhau || 9 ||
[Analyze grammar]

badaryāṃ sā vasatyeva sā'tra jalasvarūpiṇī |
pārākarṣitapaścaryāphaladānārthamāgatā || 10 ||
[Analyze grammar]

pārāko nāma rājarṣiḥ pitṝṇāṃ muktaye'tra vai |
tapaścacāra paramaṃ varṣāṇāṃ tu sahasrakam || 11 ||
[Analyze grammar]

pūrvajānāṃ pratṛptyarthaṃ jalārthaṃ so'pyakalpayat |
māṃ dhyāyan jalalābhārthaṃ tīrthaṃ śreṣṭhamayācata || 12 ||
[Analyze grammar]

mama mūrtiṃ pratuṣṭāva dhyānamagno'tibhāvataḥ |
mayā hṛdā prasannena smṛtā putrī madāśrayā || 13 ||
[Analyze grammar]

seyaṃ jalasvarūpā'bhūt putrī mamā''jñayā tadā |
saptadhārāsvarūpā sā bhūtvā brāhmīlabhūtale || 14 ||
[Analyze grammar]

pravāheṇa gatā yatra yatra pitara āsate |
tatra tatra kṛtasteṣāṃ mokṣo yayuśca te'kṣaram || 15 ||
[Analyze grammar]

seyaṃ cā'mrajanī divyā mokṣadā vartate nadī |
tasyā rūpāṇi saptā'tra āmrajānī varīyasī || 16 ||
[Analyze grammar]

rākāntikāsanā cāpi dvitīyā sā prakīrtitā |
gonikaṣā tṛtīyā ca goyājñī ca caturthikā || 17 ||
[Analyze grammar]

mādvārikā pañcamī ca ṣaṣṭhī sā puruṣā matā |
mānāsanā saptamī ca sarvā mokṣapradā hi tāḥ || 18 ||
[Analyze grammar]

śāntārāmā purī ceyaṃ pāreśvaraṃ ca pattanam |
āmrajānīsamudrasaṃgamaśca mokṣadaḥ sadā || 19 ||
[Analyze grammar]

mahāpāpātipāpānāṃ kṣālakaḥ saṃgamo hyayam |
atra bhūmau tu yajñānāṃ tīrthānāṃ bhūbhṛtāṃ tathā || 20 ||
[Analyze grammar]

mervādīnāṃ ca sarasāṃ nadīnāṃ vāsa eva ca |
mayā saṃkalpitastasmāt tīrthānyatra vasantu vai || 21 ||
[Analyze grammar]

āmrajānyāṃ ṣaḍanyāsāṃ nadīnāṃ saṃgameṣviha |
muktāstathā'vatārāśceśvarā devā vasantvapi || 22 ||
[Analyze grammar]

devyaśca śaktayaścāpi sāgarāḥ saritastathā |
sarvatīrthanivāso'tra bhavatviti nideśanam || 23 ||
[Analyze grammar]

bālakṛṣṇasthalī śāntārāmapāreśvarāntare |
sarvatīrthanivāsā vai pāvanyakṣarasannibhā || 24 ||
[Analyze grammar]

goyājanyā gavākṣāyā madhye pṛthivī yāvatī |
triśatakrośaparyantā sarvā mokṣapradā śubhā || 25 ||
[Analyze grammar]

atra snānena muktiḥ syād vāpyāṃ kūpe taḍāgake |
nadīnāṃ jalapānena mama dhāma vrajejjanaḥ || 26 ||
[Analyze grammar]

svalpānnadānakaraṇād yajñajaṃ phalamāpnuyāt |
godānāt svarṇadānācca svargaṃ labhenna saṃśayaḥ || 27 ||
[Analyze grammar]

kanyādānaṃ bhuvo dānaṃ vastradānaṃ gavārpaṇam |
bhūṣādānaṃ cānnadānaṃ pātradānaṃ kariṣyati || 28 ||
[Analyze grammar]

atra bhūmau tasya rājasūyaphalaṃ bhaviṣyati |
oṣadhānāṃ pradānaṃ ca vidyādānaṃ jalārpaṇam || 29 ||
[Analyze grammar]

rasadānaṃ chatradānaṃ copakaraṇadānakam |
gṛhadānaṃ vāhanānāṃ dānaṃ jñānapradānakam || 30 ||
[Analyze grammar]

yaḥ kariṣyati tasyā'tra sarvayajñaphalaṃ bhavet |
vṛkṣāropaṃ phaladānaṃ dharmaśālāṃ ca vedikām || 31 ||
[Analyze grammar]

gṛhaṃ saudhaṃ nadīghaṭṭaṃ kārayiṣyati yo janaḥ |
tasya svargaṃ bhaved dhrauvyaṃ tvante mokṣo bhavedapi || 32 ||
[Analyze grammar]

śubhe kāle śubhe pātre dattaṃ cātrā'kṣayaṃ bhavet |
śayyādānaṃ bṛsīdānaṃ corṇāmbarapradānakam || 33 ||
[Analyze grammar]

dāsyatyatra bhavettasya svargaṃ ceha samṛddhayaḥ |
vividhā rājabhogāśca vaṃśavistārasampadaḥ || 34 ||
[Analyze grammar]

atra tīrthaṃ tu ye lokāḥ saptasaritsu yatra vā |
kariṣyanti jalapānaṃ snānaṃ caiṣyanti te divam || 35 ||
[Analyze grammar]

ityuktvā śrīharistatra rādhike virarāma ha |
īśvarādyā nijāvāsaṃ cakrustīrthasvarūpiṇaḥ || 36 ||
[Analyze grammar]

saptanadyaḥ samāyātāḥ kanyakāstatra vai kṣaṇe |
candanādyaiḥ svapitaraṃ bālakṛṣṇaṃ pareśvaram || 37 ||
[Analyze grammar]

pupūjuḥ pādayornatvā prāhurvasā'tra sarvadā |
haristathā'stviti prāha mūrtirūpaḥ svayaṃprabhuḥ || 38 ||
[Analyze grammar]

tata ārabhya tatraiva mandireṣvavasat sadā |
rājabhyaśca dadau svarṇamūrtīḥ śrīhariracyutaḥ || 39 ||
[Analyze grammar]

kanyakāstā yayustīrtharūpiṇyo vai nijālayān |
rājāno'pi tataścakrurmandirāṇi sarittaṭe || 40 ||
[Analyze grammar]

suvarṇamūrtīsteṣu prātiṣṭhipan vidhinā nṛpāḥ |
evaṃ vai rādhike śrīmadbālakṛṣṇaḥ pareśvaraḥ || 41 ||
[Analyze grammar]

upādiśyā'tha pradadau pāritoṣikarūpiṇaḥ |
suvarṇasthālān mahataḥ suvarṇotthakamaṇḍalūn || 42 ||
[Analyze grammar]

suvarṇahārān vividhān mukuṭān kānakāṃstathā |
svarṇasrajaḥ kuṇḍalāni śṛṃkhalāḥ kaṭakāni ca || 43 ||
[Analyze grammar]

hemaratnāni bhūṣāśca hemasūtrāmbarāṇyapi |
svarṇahīrakasadratnapātrāṇi kalaśāṃstathā || 44 ||
[Analyze grammar]

veṣān śāṭīḥ kañcukīśca kauśeyīḥ svarṇabuṭṭikāḥ |
yānavāhanadāsāṃśca dāsīśca mudrikāstathā || 45 ||
[Analyze grammar]

evaṃvidhāni pradadau sampāritoṣikāni vai |
tato dadau dhanyavādān mahīmānebhya cādhvare || 46 ||
[Analyze grammar]

yajñasāhāyyakartṝṃścāśīrbhistatrāpyayūyujat |
atra rātrau pāyasāni bhojanāni phalāni ca || 47 ||
[Analyze grammar]

akārayaddhi bhagavān sarvāṃstatra mahotsave |
nṛtyagītotsavānte ca viśaśrāma pareśvaraḥ || 48 ||
[Analyze grammar]

nidrāṃ jagrāha bhagavān prātarbubodha maṃgalaiḥ |
kṛtāhnikaḥ kṛtapūjo mātāpitṛprasevakaḥ || 49 ||
[Analyze grammar]

āsane niṣasādā'thā''yayustatra nṛpādayaḥ |
arcanaṃ śrīhareścakruḥ sannyadhuścopadāḥ puraḥ || 50 ||
[Analyze grammar]

dvādaśyāṃ ca tataḥ sarvānabhojayat prabhuḥ svayam |
miṣṭānnāni vicitrāṇi rasān peyāni yānyapi || 51 ||
[Analyze grammar]

bhakṣyabhojyānyanekāni bhojayāmāsa sarvaśaḥ |
svayaṃ sububhuje kṛṣṇastataḥ sabhāṃ cakāra ha || 52 ||
[Analyze grammar]

avabhṛthārthaṃ prayayuḥ sarve bhagavatā saha |
āsaṃstatra tu nārīṇāṃ devīnāṃ gītikā śubhāḥ || 53 ||
[Analyze grammar]

vādyānāṃ ninadāścāpi vedaghoṣāśca bhūsadām |
āmrajānyāṃ gonikaṣāsaṃgame'vabhathaṃ tadā || 54 ||
[Analyze grammar]

cakrurmukhyaṃ mahāsnānaṃ varuṇādyarcanaṃ tathā |
ye ye yatrā'bhavaṃścāpi tatra sasnuśca tatra ca || 55 ||
[Analyze grammar]

tūpaśabdā yantraśabdāḥ śatadhnīdhvanayo'bhavan |
saritsāgarasaṃyoge saritāṃ saṃgame tathā || 56 ||
[Analyze grammar]

vimānairdivyayānaiśca gatvā sasnuḥ prajājanāḥ |
īśvarāścāpi devādyā dehinaḥ sasnurityapi || 57 ||
[Analyze grammar]

tataścāyayurāvāsān śrīharyādyā vimānakaiḥ |
madhyāhnottaravelāyāṃ pitṛśrāddhāni cācaran || 58 ||
[Analyze grammar]

sarve'pi pitarastatra mūrtimantaḥ samāgatāḥ |
tṛptiṃ prāpya vimānaiśca yayuḥ svargaṃ sahasraśaḥ || 59 ||
[Analyze grammar]

atha bhojanaṃ miṣṭānnaṃ bhojayāmāsa mādhavaḥ |
sarve bubhujurmiṣṭānnaṃ punastatra sabhā'bhavat || 60 ||
[Analyze grammar]

vidāyaṃ śrīharistatra pradadau tu yathocitam |
karmaṭhebhyaḥ karmakartṛbhyaśca sahāyivargiṇe || 61 ||
[Analyze grammar]

muktebhyaśceśvarebhyaścā'vatārebhyaśca śobhanam |
īśvarāṇībhya evāpi muktānībhyastathā dadau || 62 ||
[Analyze grammar]

devībhyo devatābhyaścā''rṣībhyo munibhya ityapi |
mānavībhyo manuṣyebhyo maharṣibhyo'pi sandadau || 63 ||
[Analyze grammar]

jaḍebhyaścetanebhyaśca sarvebhyo'pi dadau hariḥ |
yathocitaṃ vidāyaṃ vai kalpayoṣidbhya ityapi || 64 ||
[Analyze grammar]

karmakartrībhya evāpi dāsadāsībhya ityapi |
pradadau svarṇahārāṃśca svarṇamudrāyathocitāḥ || 65 ||
[Analyze grammar]

āgantavyaṃ ceti punaryadā yajñe smarāmyaham |
ityevaṃ śrīhariḥ prāha tato labdhvā vidāyakam || 66 ||
[Analyze grammar]

sabhāṃ vyasarjayat paścānmahīmānāḥ pratasthire |
nijāṃllokānpradeśāṃśca grāmān sāyaṃ hi sarvaśaḥ || 67 ||
[Analyze grammar]

dvādaśyāmevamevāpi samājāḥ svagṛhān yayuḥ |
rātrau śrībhagavānāste rājabhiḥ sevitaḥ sukham || 68 ||
[Analyze grammar]

brahmapriyādibhiścāpi kuṭumbena samanvitaḥ |
nidrāṃ viśrāntirūpāṃ cāvāpa prātarbubodha ca || 69 ||
[Analyze grammar]

trayodaśyāṃ māṃgalikairvādyādyairgītibhirhariḥ |
kṛtasnānāhnikaḥ kṛṣṇo niṣasāda varāsane || 70 ||
[Analyze grammar]

īśānapānaśiṣṭaśca rājā rājñī ca kanyakāḥ |
hariṃ pūjayituṃ prātaścāyayuste tadā hareḥ || 71 ||
[Analyze grammar]

nīrājanāṃ pracakruśca pupūjuścandanādibhiḥ |
brāhmīlyaḥ kanyakāścaikacatvāriṃśannṛpasya tu || 72 ||
[Analyze grammar]

varamālāṃ hareḥ kaṇṭhe daduḥ kāntaṃ hariṃ vyadhuḥ |
rājā tvatiprasanno'bhūd yautakaṃ paramaṃ dadau || 73 ||
[Analyze grammar]

rājñī cāpi kṛtakṛtyā hyabhūt tatra mumoda ha |
yautakaṃ haraye prādāt svarṇarūpyadhanādikam || 74 ||
[Analyze grammar]

vimānaṃ cāyataṃ cāpi dāsān dāsīḥ śatā'dhikāḥ |
rājā mahotsavaṃ cakre kanyādānanimittataḥ || 75 ||
[Analyze grammar]

madhyāhne bhojanaṃ śreṣṭhaṃ dadau rājā'tibhāvataḥ |
anyebhyaścāpi sarvebhyo rājabhyo bhojanaṃ dadau || 76 ||
[Analyze grammar]

vidāyaṃ pradadau paścād rājabhyo nṛpatirmahān |
rājānaḥ prayayurnaijān deśān vimānasaṃsthitāḥ || 77 ||
[Analyze grammar]

tatra tāvat trayodaśyāṃ śrīmān rāyapatirnṛpaḥ |
rāyagirarṣisahitaḥ prārthayāmāsa keśavam || 78 ||
[Analyze grammar]

nijadeśaṃ samāgantuṃ pāvayituṃ nijāṃ purīm |
haristathā'stviti prāha viśvakarmādikāṃstataḥ || 79 ||
[Analyze grammar]

sarvayajñīyavastūnāṃ parihārārthameva ha |
maṇḍapādikadivyānāṃ samādideśa tūrṇakam || 80 ||
[Analyze grammar]

śīghraṃ sāyaṃ viśvakarmā tirobhāvayadeva tat |
atha sajjo'bhavat kṛṣṇaḥ kuṭumbādyairyutastadā || 81 ||
[Analyze grammar]

śaṃkarādyaiḥ pārṣadaiśca tathā sarvamaharṣibhiḥ |
tāvad rājā sainyayukto vidāye mānane hareḥ || 82 ||
[Analyze grammar]

avādayattadā ramyavāditrāṇi muhurmuhuḥ |
hariḥ sammānamādāya puṣpahārān śubhān śubhān || 83 ||
[Analyze grammar]

brāhmīlībhiścākṣatādyairvardhitaḥ pūjito hariḥ |
jayaśabdaiḥ śrāvitaścā''ruroha svavimānakam || 84 ||
[Analyze grammar]

kuṭumbena saha kṛṣṇo maharṣiśaṃkarādibhiḥ |
vimānago'bhavaccātha prasasārāmbare'gragam || 85 ||
[Analyze grammar]

vidāyayantraśabdāścā'bhavaṃścāti nṛpājñayā |
rājārāyapatiścāgre vimānena yayau drutam || 86 ||
[Analyze grammar]

svāgatārthaṃ harestatra sainyaṃ prāsajjayad drutam |
ārṣajatanurāṣṭre sve parīnāsaritastaṭe || 87 ||
[Analyze grammar]

vyenojarāśāpuryāṃ vai mahodyāne viśālake |
sammānārthaṃ sainyayutastasthau rājā samālikaḥ || 88 ||
[Analyze grammar]

tāvadākāśamārgādvai vimānaṃ śobhanaṃ tadā |
sūryavaccā''gataṃ śīghraṃ dyotayan vidiśo diśaḥ || 89 ||
[Analyze grammar]

tadā vādyānyavādyanta jayaśabdāstathā'bhavan |
paryaḥ samantato vīkṣaṇārthaṃ dudruvurādarāt || 90 ||
[Analyze grammar]

rājadarśitamārgeṇa vimānaṃ śrīharirbhuvi |
udyānamadhye bhūbhāge'vātārayacchannaiḥ śanaiḥ |
harirvimānataḥ śīghraṃ tvagrabhāge bahiryayau || 91 ||
[Analyze grammar]

janānāṃ puṣpavṛṣṭirvai vimānopari cābhavat |
akṣatādyairvardhitaśca prajābhiḥ parameśvaraḥ || 92 ||
[Analyze grammar]

rājā svarṇasrajaḥ kaṇṭhe kṛṣṇasyā'dhānnanāma ca |
tadā rājñī puṣpamālāṃ kṛṣṇakaṇṭhe nyadhānmudā || 93 ||
[Analyze grammar]

kumārāśca kumāryaścandanādyairarhaṇāṃ vyadhuḥ |
siṃhāsane niṣasāda haristatra kṣaṇaṃ tataḥ || 94 ||
[Analyze grammar]

datvā svadarśanaṃ siṃhāsanāttūtthāya catvare |
āyayau nṛpatistaṃ sugaje śṛṃgārite mudā || 95 ||
[Analyze grammar]

kuṭumbaṃ śrīhareścāpi nyaṣādayad gajādiṣu |
śakaṭīṣu ca vāheṣu yathāyogyaṃ ca yoṣitaḥ || 96 ||
[Analyze grammar]

śibikāsu tathā divyagantrīṣu ca nyaṣādayat |
atha vādyādininadairgītibhiśca suvardhitaḥ || 97 ||
[Analyze grammar]

harṣanādairjayaśabdaistathā gāyanakīrtanaiḥ |
vyenojarāśāpuryāṃ śrīhariḥ saṃbhrāmito'bhitaḥ || 98 ||
[Analyze grammar]

gopurāgre ca rājanyairnagaryāṃ ca pradhānakaiḥ |
catvareṣu prajābhiśca haṭṭāgre dhanikaiḥ prabhuḥ || 99 ||
[Analyze grammar]

pūjitaścāpi rathyāgre yoṣidbhiḥ kṛṣṇavallabhaḥ |
svarṇamudrādidānaiśca nārikelaphalādibhiḥ || 100 ||
[Analyze grammar]

vastrapātravibhūṣābhiścandanā'kṣatavāribhiḥ |
vardhitaścābhitaḥ puryāṃ bhramitvā sainyaśobhitaḥ || 101 ||
[Analyze grammar]

samāyayau śubhāvāsaṃ rājasaudhaṃ haristataḥ |
jalapānaṃ vidhāyaiva viśrāntimāpa dharmapaḥ || 102 ||
[Analyze grammar]

gṛhītvā bhojanaṃ rātrau nidrāṃ jagrāha keśavaḥ |
brahmapriyādibhiḥ saṃsevitaḥ kṛṣṇanarāyaṇaḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne āmrajānyādisaptasaritsu devatīrthānāṃ vāso māhātmyamavabhṛtham pāritoṣikam rātriyāpanaṃ prātarvidāyaṃ mahīmānamaṇḍapādiparihārastato rājārāyapatirāṣṭragamanaṃ vyenojarāśāpuryāṃ bhramaṇaṃ bhojanaṃ rātrau śayanaṃ cetyādinirūpaṇanāmā triṃśadadhikadviśatatamo'dhyāyaḥ || 230 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 230

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: