Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 232 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike cāśvinaśuklapratipadvāsare prage |
rājārāyanṛpoktyā śrīhariḥ sajjo babhūva ha || 1 ||
[Analyze grammar]

khaṇḍarāṣṭrātmake rājye lāpalātrīpurīṃ yayau |
samudrataṭavāsinyā nagaryāścopasāgare || 2 ||
[Analyze grammar]

mahodyāne dvīpakalpe mandire samavātarat |
rājā pupūja kanakairyautakairvividhairapi || 3 ||
[Analyze grammar]

hīrakaiḥ ratnavaryaiśca mauktikairmaṇibhistathā |
nagaryāṃ vādyaghoṣaiśca mahāsammānapūrvakam || 4 ||
[Analyze grammar]

rājārāyanṛpaḥ kṛṣṇaṃ bhrāmayāmāsa sarvataḥ |
haristatra mahodyāne kṛtasevaḥ kṛtaśramaḥ || 5 ||
[Analyze grammar]

kṛtārāmaḥ samuvāca dinadvayaṃ praśāntaye |
āśvinasya tṛtīyāyāṃ daityo vai navajīvanaḥ || 6 ||
[Analyze grammar]

māyāvī bahuvegaśca mahādritulyavigrahaḥ |
samākarṣan bahūnmeghān keśairmastakasaṃbhavaiḥ || 7 ||
[Analyze grammar]

gadayā vidyuto vegān saṃnighnan bahusattvayā |
ākāśaṃ garjayan hāsyaiḥ samudraṃ kṣobhayannakhaiḥ || 8 ||
[Analyze grammar]

gṛhāṇicchādayan dehasthaulyena niśi cāyayau |
jñātvā divyaṃ vimānaṃ sa hastaikyenāpyatolayat || 9 ||
[Analyze grammar]

rudro vijñāya daityaṃ taṃ garjanāṃ pracakāra ha |
ko'yaṃ vimānaṃ spṛśati gaccha dūraṃ mṛto'si vā || 10 ||
[Analyze grammar]

śrutvaitad vyanadacchīghraṃ prāṭṭahāsaṃ mumoca ha |
gadayā sahito vyomni garjan jagāda bhītikṛt || 11 ||
[Analyze grammar]

kastvaṃ vimānabhūpo'si vimānaṃ kasya vā vada |
ahaṃ neṣye vimānaṃ vā yuddhārthaṃ bhava cittavān || 12 ||
[Analyze grammar]

śaṃkaraḥ prāha mā yuddhaṃ samiccha yāhi dūrataḥ |
yuddhe te nāsti vai śreyo vimānaṃ muñca satvaram || 13 ||
[Analyze grammar]

daityaḥ prāha vinā yuddhaṃ vijayo na bhavediha |
neṣye vimānaṃ sarvāśca hariṣye yoṣitastvitaḥ || 14 ||
[Analyze grammar]

ityuktvā gadayā rudraṃ tatāḍa mūrdhni vegataḥ |
śaṃkaro vegavān śīghraṃ śūlena tāṃ bibheda ha || 15 ||
[Analyze grammar]

gadā bhagnā hi daityasya samudre patitā yadā |
tāvat samudravelāstu jalaplutāstadā'bhavan || 16 ||
[Analyze grammar]

atha vai gadayā śūnyo daityaḥ kṣobhamavāpa ha |
kiṃ kṛtvā cāpi kiṃ hṛtvā vidravāmītyacintayat || 17 ||
[Analyze grammar]

rājasaudhe mahodyāne rājārāyanṛpasya vai |
kaniṣṭhā bhaginī yā''sīt suptā mātrā samaṃ tu tām || 18 ||
[Analyze grammar]

uttolya ca nidhāyaiva skandhe vyomagato'bhavat |
vidyunmaṇiḥ rurodāti kumārī daityavāhitā || 19 ||
[Analyze grammar]

hāhākāro mahānāsīt trāhi trāhīti nādinām |
mānavānāṃ ninādā vai sabhayāstvabhavaṃstadā || 20 ||
[Analyze grammar]

rājārāyapatiḥ śrutvā prabubodha kṣaṇāntare |
anādiśrīkṛṣṇanārāyaṇaścāpyutthito'bhavat || 21 ||
[Analyze grammar]

prajāḥ prabubudhuścāpi kolāhalasamanvitāḥ |
mahīmānā yoṣitaśconnidrā jātāḥ samantataḥ || 22 ||
[Analyze grammar]

vṛttāntaṃ śaṃkareṇoktaṃ kanyāmādāya daityarāṭ |
navajīvananāmā vai drutaṃ dhāvati cāmbare || 23 ||
[Analyze grammar]

eṣa nātidūrago'sti tvambare yāti paścime |
māraṇīyo mayā kṛṣṇa tavā''jñāṃ prāpya sarvathā || 24 ||
[Analyze grammar]

tathāstviti hariḥ prāha rājārāyapatirnṛpaḥ |
mātovāca tadā'pyevaṃ tubhyaṃ dattā hi kanyakā || 25 ||
[Analyze grammar]

rakṣa rakṣa mahākṛṣṇa rakṣa śīghraṃ nivāraya |
kṛṣṇaḥ prāha tu rājānaṃ vimānaṃ sajjamāviśan || 26 ||
[Analyze grammar]

eṣa prayāmi rakṣārthaṃ tvaṃ vimāne'tra me śubhe |
yadvā tava vimāne'tra mātrā sahānuyāhi mām || 27 ||
[Analyze grammar]

evamuktvā hariḥ śīghraṃ paścimāṃ kakubhaṃ prati |
daityasyā'nujagāmaiva śīghraṃ kuṭumbasaṃyutaḥ || 28 ||
[Analyze grammar]

rājā'pi svavimānaṃ vai tatpaścād bhṛtyasevitaḥ |
vegenā'vāhayad vyomni sūryatulyo'nugo'bhavat || 29 ||
[Analyze grammar]

harervimānaṃ vīkṣyaiva tathā rājavimānakam |
daityo bhayena dudrāva vyomni kanyāyuto'pi san || 30 ||
[Analyze grammar]

vāyuvegena laghunā varṣmaṇā coḍḍito'bhavat |
samudropari dudrāva rātrau sahasrayojanam || 31 ||
[Analyze grammar]

vimānaṃ śrīhareḥ paścād rājño vimānamityapi |
anvadhāvaddhi vegena dhartuṃ taṃ daityapuṃgavam || 32 ||
[Analyze grammar]

daityo'pi bahuvegena dudrāvā''prātareva ha |
tāvad dvīpaḥ samāyātaḥ samudrāntargato mahān || 32 ||
[Analyze grammar]

navajīvanadai yaścā'pyavātatāra tāṃ bhuvam |
śatayojanavistīrṇo dvedhā bhinnāṃ jalāntarām || 34 ||
[Analyze grammar]

prākāranagarīśobhāṃ daityalainyabhayaṃkarām |
rājasaudhādiśobhāḍhyāṃ daityāvāsamayīṃ purīm || 35 ||
[Analyze grammar]

śīghraṃ praviśya daityo vai nanardā'nyān nyabodhayat |
bherīṃ pratāḍayāmāsa yuddhāvedanakāriṇīm || 36 ||
[Analyze grammar]

śrutvā jarāmahānādaṃ daityā jagarjurutsukāḥ |
yodhanārthe dhṛtaśastrā nirjagmuḥ parvatā iva || 37 ||
[Analyze grammar]

navajīvo'pie śīghraṃ tāṃ kanyāṃ nikṣipya gahvare |
yodhanārtha tvājagāma daityasainyasamanvitaḥ || 38 ||
[Analyze grammar]

śrīhariryauvanaṃ rūpaṃ dhṛtvā cakraṃ sudarśanam |
yayau tadgahvaraṃ kanyāṃ nināya svavimānake || 39 ||
[Analyze grammar]

anyā māyāmayīṃ kanyāṃ kṛtvā mṛdā yathātatham |
nikṣipya gahvare sarva daityamohakarīṃ prabhuḥ || 40 ||
[Analyze grammar]

yathārthā bhaginīṃ rājñe tvarpayāmāsa vai drutam |
daityāstvetadajānanto yuddhāyā'bhyapatan balāt || 41 ||
[Analyze grammar]

kanyābhrātrā ca mātrā sā kṛṣgā'rpaṇaṃ niveditā |
hareḥ kaṇṭhe karaṃ datvā patiṃ vavre vimānake || 41 ||
[Analyze grammar]

karamālāṃ varamālāṃ pragṛhya kṛṣṇakāminī |
abhavat sā tataḥ śrīmān bālakṛṣṇaḥ pareśvaraḥ || 43 ||
[Analyze grammar]

īśānāya dadāvājñāṃ hantuṃ daityānmṛdhe tadā |
śaṃkaro drāk jaṭāṃ krodhād vikīrya gaṇanāyakān || 44 ||
[Analyze grammar]

daśalakṣānasṛjattu rudrarūpān bhayaṃkarān |
saṃkalpajanyahetīṃśca yoddhumājñāṃ dadau tadā || 45 ||
[Analyze grammar]

utplutyotplutya daityāṃste nijaghnurvai triśūlakaiḥ |
āmadhyāhnaṃ mahadyuddhaṃ daityanāśakaraṃ hyabhūt || 46 ||
[Analyze grammar]

sarve daityā vinaṣṭāśca viṃśatilakṣasaṃkhyakāḥ |
hāhākāro mahānāsīt strīṇāṃ prarodanānyapi || 47 ||
[Analyze grammar]

dayāluḥ śrībālakṛṣṇastāsāṃ sukhāptaye gaṇān |
ājñāṃ cakāra taddeśe nivāsārthaṃ gṛhāśrame || 48 ||
[Analyze grammar]

sarvāsāṃ daityapatnīnāṃ pāṇigrahān vyadhurgaṇāḥ |
śāṃkarāste sutāḥ sarve vaiṣṇavāḥ kṛṣṇanoditāḥ || 49 ||
[Analyze grammar]

tāṃ tāṃ patnīṃ samagṛhya tattaddeśagṛhāṇi vai |
yayuḥ sarve gaṇāstatra rājānaṃ kāmanāyakam || 50 ||
[Analyze grammar]

kāmanāyakanāmānaṃ gaṇaṃ cakāra mādhavaḥ |
abhiṣicya mahadrājye gaṇakoṭiṃ tathā dadau || 51 ||
[Analyze grammar]

mahotsavaṃ śubhaṃ kṛtvā vallīliṅgapuraṃ prabhuḥ |
bhramitvā śrīhariḥ sarvaṃ pāvanaṃ pracakāra ha || 52 ||
[Analyze grammar]

tato vimānamāruhya samullaṃghya ca khāḍikām |
dinediṣṭhāṃ purīṃ gatvā bhramitvā'tha gaṇeśvarān || 53 ||
[Analyze grammar]

vāsayitvā tatkṛtāṃ supūjāṃ labdhvā pareśvaraḥ |
rājānaṃ bhojanaṃ kartumājñāṃ pradāya māpatiḥ || 54 ||
[Analyze grammar]

militvā svavimāne vai bhojanāni harirdadau |
vaimānikebhyaḥ sarvebhyaḥ sāyaṃ datvā'bhayaṃ dhanam || 55 ||
[Analyze grammar]

dvinediṣṭhapure rājasaudhe niśāmuvāsa saḥ |
āśvinaśuklapañcamyāṃ prage nidrāṃ vihāya ca || 56 ||
[Analyze grammar]

śrīhariḥ svavimānena vīkṣya dvīpaṃ samantataḥ |
rājānaṃ tanmātaraṃ ca sasainyaṃ gantumeva tu || 57 ||
[Analyze grammar]

nijarājyaṃ samājñāpya tataḥ kuṭumbasaṃyutaḥ |
harirvimānamāruhya mahīmānasamanvitaḥ || 58 ||
[Analyze grammar]

vyomamārgeṇa vai śīghraṃ samullaṃghya tu vāridhim |
trāsamānadvīpamāyāt hambārtanagarīṃ prati || 59 ||
[Analyze grammar]

vaimānikā hi madhyāhne jagṛhurbhojanāni vai |
tato maharṣayo bhaktā uṣṇālayapradeśajāḥ || 60 ||
[Analyze grammar]

pūrvaṃ prarakṣitāste tu darśanārthaṃ vimānakaiḥ |
samāyayurharisteṣāṃ svāgatāni vyadhānmudā || 61 ||
[Analyze grammar]

pūjāṃ labdhvā''śiṣo datvā vimānena harirdrutam |
samudraṃ tu samullaṃghya allālīnagarīṃ yayau || 62 ||
[Analyze grammar]

uṣṇālaye bhūśiraso bhāge vandārukālaye |
uṣitvā rajanīṃ tvekāṃ prātaḥ kṛtvā prabhojanam || 63 ||
[Analyze grammar]

vṛndārukarṣiṇā prātaḥ kṛtapūjo narāyaṇaḥ |
samutthāya yayau vimānena kuṭumbaśobhitaḥ || 64 ||
[Analyze grammar]

uttarasyāṃ tu kāṣṭhāyāṃ pañcāśadyojanāntare |
sthitaṃ siṃhalanāmānaṃ dvīpaṃ prāpā'bdhimadhyagam || 65 ||
[Analyze grammar]

madhyāhne bhojanaṃ kṛtvoḍḍīya vimānago hariḥ |
sāyaṃ pampāsaraḥ prāpya rātriṃ tīre nināya ca || 66 ||
[Analyze grammar]

saptamyāṃ vai tataḥ prātarvimānamadhiruhya ca |
gopanārthaṃ nijaṃ tīrthaṃ saurāṣṭre tvāyayau prabhuḥ || 67 ||
[Analyze grammar]

madhyāhne gopanāthe tu kṛtvā pūjanabhojane |
āśvinaśuklasaptamyāṃ sāyaṃkāle śanaiḥ prabhuḥ || 68 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ tvāyayau vyomamārgagaḥ |
kuṃkumavāpījanatāvirahārtāḥ pratīkṣaṇam || 69 ||
[Analyze grammar]

kurvantyaḥ kṛśatāṃ prāptā vinekṣāṃ śrīhareḥ sadā |
tā narāḥ pramadā bālā bālikāḥ svāmisevakāḥ || 70 ||
[Analyze grammar]

vyomni tejaḥ samudāyaṃ vilokyā'supriyāgamam |
pratarkyātimudā tvaśvapaṭṭasarovarāntike || 71 ||
[Analyze grammar]

mahodyāne dudruvuśca darśanārthaṃ samutsukāḥ |
vimānaṃ tāvadevā'pi sannidhau samupāgatam || 72 ||
[Analyze grammar]

jayaśabdāstūryanādāḥ śaṃkhānāṃ dhvanayastathā |
gītikā yoṣitāṃ cāpi samantādabhavaṃstadā || 73 ||
[Analyze grammar]

kṣetrapālāśca tīrthāni devāstatra nivāsinaḥ |
muktāstatheśvarāścāpyavatārāḥ pārṣadādayaḥ || 74 ||
[Analyze grammar]

maharṣayaśca rājanyā viprāḥ satyaśca sādhavaḥ |
yoginaḥ siddhapuruṣāḥ santastathā vratasthitāḥ || 75 ||
[Analyze grammar]

akṣarabhūnivāsinyaḥ kanyakāśca kumārakāḥ |
saubhāgyavatyo nāryaśca sarvamāṃgalikānvitāḥ || 76 ||
[Analyze grammar]

śīghraṃ prayayuḥ kṛṣṇasya svāgatārthaṃ sarontikam |
lomaśāśramavāsāśca tathā''mravaṇavāsinaḥ || 77 ||
[Analyze grammar]

tāpasāḥ prayayuḥ kṛṣṇa āyāta iti harṣitāḥ |
candanaṃ puṣpamālādi gandhākṣataphalāni ca || 78 ||
[Analyze grammar]

gandhasārān gṛhītvāpi tyaktvā kāryāṇi vai gṛhe |
sīmni visṛjya kāryāṇi karṣukādyāstathā vane || 79 ||
[Analyze grammar]

vanakāryāṇi visṛjya vyāpārādi vaṇigjanāḥ |
sarve drutaṃ yayuścā'śvapaṭṭasaro'bhi vai hareḥ || 80 ||
[Analyze grammar]

svāgatārthaṃ pūjanārthaṃ yayustyaktvā nijālayān |
harervimānaṃ tvaritaṃ tatra bhūmau hyavātarat || 81 ||
[Analyze grammar]

vardhitaṃ candanādyaiśca puṣpairakṣatakuṃkumaiḥ |
bhagavān śrīharistūrṇaṃ vimānāgre sthito'bhavat || 82 ||
[Analyze grammar]

darśanaṃ pradadau sarvajanebhyo vai samantataḥ |
kuśalaṃ paripapraccha sarveṣāṃ snehapūritaḥ || 83 ||
[Analyze grammar]

sarve tvanāmayaṃ prāṇapateḥ papracchurutsukāḥ |
tataḥ premāśrusahitā hariṃ cāśliṣya vai muhuḥ || 84 ||
[Analyze grammar]

puṣpahārān hareḥ kaṇṭhe nyadhuścandanakuṃkumaiḥ |
akṣatādyairgandhasārairarhaṇaṃ vai tadā vyadhuḥ || 85 ||
[Analyze grammar]

puṃvargaḥ sampraṇanāma śrīmadgopālapādayoḥ |
nārīvargaḥ praṇanāma kaṃbharāpādayormuhuḥ || 86 ||
[Analyze grammar]

gaṇavargaḥ praṇanāmeśānasya pādayostadā |
yoginīmaṇḍalādyaṃ ca nanāma satīmīśvarīm || 87 ||
[Analyze grammar]

brahmapriyābhyaḥ sarvābhyo namaścakrurhi yoṣitaḥ |
gaurīrhārītakīścāmarīśca vai brāhmilīstathā || 88 ||
[Analyze grammar]

nemire nūtanāḥ kṛṣṇavadhūrvai sarvayoṣitaḥ |
atha vādyaiśca gītaiśca maṃgalairmandire hareḥ || 89 ||
[Analyze grammar]

prāveśayaddhariṃ tvārṣyaḥ kuṭumbasahitaṃ mudā |
munayaḥ ṛṣayaḥ sarve pūjāṃ cakruśca daṇḍavat || 90 ||
[Analyze grammar]

prajāścāgatya kuśalaṃ papracchurvirahāturāḥ |
hariḥ kuśalamāpṛcchya śubhāṃ saṃbhāvanāṃ vyadhāt || 91 ||
[Analyze grammar]

kṛtakāryāṇi bhaktebhyastvāvedayanniśāmukhe |
tataścotthāya prayayau snānasandhyākṛte prabhuḥ || 92 ||
[Analyze grammar]

vinirvartyā'rhaṇaṃ paścād bhojanāni vyadhāpayat |
lomaśaṃ samprapūjyaiva śaṃkaraṃ pitarau tathā || 93 ||
[Analyze grammar]

maharṣīn yavakrītādīn bhojayāmāsa mādhavaḥ |
brahmapriyāstathā kṛṣṇo bhojayāmāsa kanyakāḥ || 94 ||
[Analyze grammar]

sarvāḥ kāntā bhojayitvā lomaśasyā''śrame śubhe |
sarvāstāḥ preṣayāmāsa brāhmīnāṃ maṇḍale tadā || 95 ||
[Analyze grammar]

bālakṛṣṇaśca divyāni sarvopakaraṇānyadāt |
bahurūpadharaḥ kṛṣṇastābhyaḥ sukhaṃ dadau niśi || 96 ||
[Analyze grammar]

evaṃ vai rādhike pṛthvyāṃ sarvadeśeṣu sarvataḥ |
sarvabhaktān pāvayitvā rājate'kṣarakṣetragaḥ || 97 ||
[Analyze grammar]

kuṃkumavāpikā dhanyā dhanyāstāḥ kanyakā api |
dhanyā deśāśca te sākṣānnārāyaṇaprasaṃgagāḥ || 98 ||
[Analyze grammar]

imaṃ divyaṃ caritraṃ ye śroṣyanti bhuvi mānavāḥ |
paṭhiṣyanti kīrtayiṣyantyapi bhāvabharā janāḥ || 99 ||
[Analyze grammar]

teṣāṃ pāpavināśaḥ syād bhuktiḥ śreṣṭhatamā'tra vai |
muktiścā'nte'kṣaraloke syādevā'tra na saṃśayaḥ || 100 ||
[Analyze grammar]

yajñānāṃ ca kathāṃ divyāmṛṣīṇāṃ bhūbhṛtāṃ tathā |
bhaktānāṃ ca kathāṃ ke'pi kīrtayiṣyanti mānavāḥ || 101 ||
[Analyze grammar]

teṣāṃ yajñaphalaṃ syācca smṛddhayaḥ syuśca tadgṛhe |
brahmapriyāṇāṃ caritaṃ śrutvā''psyanti divaṃ param || 102 ||
[Analyze grammar]

japayajñaphalaṃ tīrthaphalaṃ vrataphalaṃ tathā |
sarvapūjāphalaṃ syācca śravaṇādasya bhāmini || 103 ||
[Analyze grammar]

etaddivyaṃ caritraṃ vai prathamaṃ pārameśvaram |
pṛthvyāmabhūt sārvabhaumaṃ bhaviṣyantyaparāṇyapi || 104 ||
[Analyze grammar]

saṃkṛtānyavatāraiśca madādyairbhagavatkulaiḥ |
bhaktairbhāgavataiścāpi kalyāṇadāni rādhike || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne āśvinaśuklapratipadi lāpalātrīpurīṃ hariryayau tatra sāmudro daityaścāgatya nṛpasvasāraṃ vidyunmaṇināmnīṃ jahāra rājā ca hariśca vimānābhyāṃ tamanu dudruvatuḥ navajīvadvīpaṃ gatvā daityena yuddham śaṃkarotthadaśalakṣagaṇairviṃśatilakṣadaityānāṃ nāśaḥ kāmanāyakagaṇāya rājyaṃ dadau hariḥ vidyunmaṇināmnī kanyā hariṃ vavre dvinediṣṭhapuraṃ pāvayitvā pañcamyāṃ vimānena trāsamānadvīpamāgatya tato vṛndārukāmāgatya tataḥ siṃhaladvīpamāgatya pampāsaraścā |
gatyā''śvinaśuklasaptamyāṃ sāyaṃpūrvaṃ kuṃkumavāpikāmavāpa svāgataṃ kuśalaṃ bhojanaṃ śayanādikaṃ cedyādinirūpaṇanāmā dvātriṃśadadhikadviśatatamo'dhyāyaḥ || 232 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 232

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: