Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 140 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike devāyatanāyā''ha yaddhariḥ |
merujātīyasubhagaprāsādaṃ tadvibhāgakān || 1 ||
[Analyze grammar]

prāsādeṣu śataikāni cāṇḍāni kānakāni vai |
sahasraikānyapi daive prāsāde saṃbhavanti hi || 2 ||
[Analyze grammar]

prāsādarājo merurvai sarvadevāśrayo mataḥ |
prāsādastvakṣarākhyaśca golokākhyaśca kīrtitaḥ || 3 ||
[Analyze grammar]

vaikuṇṭhākhyo'vyākṛtākhyo'mṛtā'khyaśca hiraṇmayaḥ |
vāhneyaścāpi vairājo bhūmā ca vaiṣṇavo'pi ca || 4 ||
[Analyze grammar]

kailāsaścāpi vaiśālaḥ śvetadvīpo'pi mandaraḥ |
sarvatobhadranāmā ca śrīvatsaḥ svastikastathā || 5 ||
[Analyze grammar]

haimo haṃso gāruḍaśca gajo vṛṣabha ityapi |
mandiro brāhmasaṃjñaśca paṃcaviṃśatijātikāḥ || 6 ||
[Analyze grammar]

vartulo'nantaśikharo merurājaḥ prakīrtitaḥ |
sahāsrāsraścākṣaraścā'nantabhavanasaṃkulaḥ || 7 ||
[Analyze grammar]

navaśatanavatistaṃbhāḍhyo goloka iṣyate |
sarvathā śikharāḍhyaśca vaikuṇṭhākhyaḥ prakīrtitaḥ || 8 ||
[Analyze grammar]

sarvathā ghūmmaṭāḍhyaścā'vyākṛtākhyaḥ prakīrtyate |
sarvathā gṛhamātrāḍhyaścāmṛtaḥ parikīrtyate || 9 ||
[Analyze grammar]

sarvathā kammānikāḍhyo hiraṇmayaḥ prakīrtyate |
sarvathā pāṭakādhāro vāhneyaḥ parikīrtyate || 10 ||
[Analyze grammar]

sarvathā gajaśobhāḍhyo vairājaḥ saṃprakīrtyate |
sarvathā'ścādiśobhāḍhyo bhūmāsaudhaḥ prakīrtyate || 11 ||
[Analyze grammar]

dāsībhirvaiṣṇavadūtairvyāpto vaiṣṇava ucyate |
sarvathā tu gaṇairvyāptaḥ kailāsaḥ sa prakīrtyate || 12 ||
[Analyze grammar]

sarvathā ṛṣibhirvyāpto vaiśālaḥ saprakīrtyate |
tāpasaiḥ sarvathā vyāptaḥ śvetadvīpākhya ucyate || 13 ||
[Analyze grammar]

catuṣkoṇaḥ sarvabhadraḥ śrīyantravacchrīvatsakaḥ |
svastikena samaḥ svastirbahukhaṇḍastu haimakaḥ || 14 ||
[Analyze grammar]

bahuhaṃso hāṃsakaśca gāruḍāḍhyaśca gāruḍaḥ |
pañcapādo gajākhyaśca catuṣpādo vṛṣābhidhaḥ || 15 ||
[Analyze grammar]

śatapādo mandiraṃ ca daśapādastu brāhmakaḥ |
iti mukhyā bhavantyeva tvaṃgabhedairvibhinnakāḥ || 16 ||
[Analyze grammar]

śilpabhedaiḥ rūpabhedairdṛśyabhedairvibhinnakāḥ |
yathābuddhi yathāśakti yathālokaṃ yathāsukham || 17 ||
[Analyze grammar]

śilpabuddhisamutpannā mānavedhavivarjitāḥ |
vaimānikāstu prāsādā bahudhā saṃbhavanti hi || 18 ||
[Analyze grammar]

yāvanto dehinaḥ santi tāvantastādṛśālayāḥ |
bhaviṣyantyapare cāpi prāsādā bahurūpiṇaḥ || 19 ||
[Analyze grammar]

talabhāgāṣṭakaścāṇḍapaṃcakastu sa kesarī |
navāṇḍaḥ sarvatobhadrastalatilāṣṭako hi saḥ || 20 ||
[Analyze grammar]

prāsādo nandanākhyastu trayodaśāṇḍasaṃyutaḥ |
nandiśālikasaudhastu saptadaśāṇḍakaḥ smṛtaḥ || 21 ||
[Analyze grammar]

talabhāgā daśa tatra tilakānāṃ catuṣṭayam |
talabhāgā daśa caikaviṃśatyaṇḍastu nandiśaḥ || 22 ||
[Analyze grammar]

dvādaśa talabhāgāśca pañcaviṃśatikāṇḍakaḥ |
aṣṭatilakasaṃśobho mandirākhyaḥ sa ucyate || 23 ||
[Analyze grammar]

caturdaśatalabhāgo navaviṃśatikāṇḍakaḥ |
caturviṃśatitilakaḥ śrīvatsākhyaḥ sa ucyate || 24 ||
[Analyze grammar]

caturdaśatalabhāgastrayastriṃśacchubhāṇḍakaḥ |
ṣoḍaśottamatilakaścā'mṛtodbhava ucyate || 25 ||
[Analyze grammar]

caturdaśatalabhāgaḥ saptatriṃśacchubhāṇḍakaḥ |
dvādaśatilakāḍhyaśca himavān sa tu kīrtitaḥ || 26 ||
[Analyze grammar]

caturdaśatalabhāgaścāṣṭatilakavāṃstathā |
ekacatvāriṃśadaṇḍo hemakūṭaḥ sa ucyate || 27 ||
[Analyze grammar]

ṣoḍaśatalabhāgāśca tilakānāṃ catuṣṭayam |
pañcacatvāriṃśadaṇḍaḥ kailāsaḥ sa tu kīrtitaḥ || 28 ||
[Analyze grammar]

navacatvāriṃśadaṇḍastalabhāgāśca ṣoḍaśa |
pṛthvīvijayasaṃjñaḥ sa prāsādaḥ parikīrtitaḥ || 29 ||
[Analyze grammar]

ṣoḍaśatalabhāgāśca tilakānāṃ tathā'ṣṭakam |
tripaṃcāśadaṇḍakaśca prāsādaścendranīlakaḥ || 30 ||
[Analyze grammar]

ṣoḍaśatalabhāgāśca tilakānāṃ tathā'ṣṭakam |
saptapaṃcaśadaṇḍaśca mahānīlaḥ sa ucyate || 31 ||
[Analyze grammar]

ṣoḍaśatalabhāgāścaikaṣaṣṭyaṇḍaḥ sa bhūdharaḥ |
aṣṭādaśatalabhāgāḥ paṃcaṣaṣṭyaṇḍakastathā || 32 ||
[Analyze grammar]

catuścatvāriṃśattilaḥ ratnakūṭa sa ucyate |
aṣṭādaśa talabhāgāścatvāriṃśattilastathā || 33 ||
[Analyze grammar]

navaṣaṣṭyaṇḍakaḥ prokto vaidūryākhyaḥ śubho mahān |
aṣṭādaśatalabhāgāḥ ṣaṭtriṃśattilakānvitaḥ || 34 ||
[Analyze grammar]

trisaptatyaṇḍakaḥ proktaḥ padmarāgaḥ śubho mahān |
aṣṭādaśa talabhāgā dvātriṃśattilakastathā || 35 ||
[Analyze grammar]

saptasaptatyaṇḍakaśca prāsādo vajrako hi saḥ |
aṣṭādaśatalabhāgā aṣṭāviṃśatisattilaḥ || 36 ||
[Analyze grammar]

ekāśītyaṇḍakaśceti mukuṭojjvala ucyate |
aṣṭādaśa tilabhāgāścaturviṃśatisattilaḥ || 37 ||
[Analyze grammar]

pañcāśītyaṇḍakaścāyamairāvatākhya ucyate |
dvāviṃśatitalabhāgāścatvārastilakāstathā || 38 ||
[Analyze grammar]

navāśītyaṇḍakaḥ prokto rājahaṃsetināmavān |
dvāviṃśatitalabhāgāstilakāṣṭakavāṃstathā || 39 ||
[Analyze grammar]

trinavatyaṇḍakaḥ prokto garuḍākhyaḥ śubho hi saḥ |
dvāviṃśatitalabhāgāstilakānāṃ catuṣṭayam || 40 ||
[Analyze grammar]

saptanavatyaṇḍakaśca vṛṣabho'yaṃ samucyate |
dvāviṃśatatilabhāgāḥ śataikāṇḍakavāṃstathā || 41 ||
[Analyze grammar]

meruprāsāda ukto'yaṃ sarvaśobhāspado hi saḥ |
caturasratalaṃ caikāṇḍakastilakanāmakaḥ || 42 ||
[Analyze grammar]

gaurītilaka ekāṇḍāṣṭatilaścaturasrakaḥ |
talabhāgāṣṭakastilacatuṣṭyāṇḍakaikavān || 43 ||
[Analyze grammar]

rudratilakaprāsādaḥ śreṣṭho bodhyaḥ sukhāvahaḥ |
talabhāgāṣṭakaścatustilako'ṇḍakapañcakaḥ || 44 ||
[Analyze grammar]

śrītilakasaṃjñaḥ sa prāsādo'pi śubhāvahaḥ |
talabhāgāṣṭakaṃ tilakānāṃ tathā catuṣṭayam || 45 ||
[Analyze grammar]

navāṇḍaṃ haritilakābhidhaṃ vai śikharaṃ matam |
tadeva tu trayodaśāṇḍakaṃ lakṣmītilākhyakam || 46 ||
[Analyze grammar]

daśabhāgatalaṃ tathā dvādaśatilakāśritam |
navaviṃśatyaṇḍakaṃ ca bhūtilakaṃ taducyate || 47 ||
[Analyze grammar]

tadeva ca trayastriṃśadaṇḍaṃ raṃbhātilākhyakam |
caturviṃśatitilakaṃ talaṃ dvādaśabhāgakam || 48 ||
[Analyze grammar]

saptatriṃśadaṇḍakaṃ ca mandiratilakaṃ matam |
dvādaśatalabhāgāśca viṃśatistilakāni ca || 49 ||
[Analyze grammar]

pañcacatvāriṃśadaṇḍaṃ hemavattilakaṃ matam |
caturviṃśatitilakaṃ taladvādaśabhāgakam || 50 ||
[Analyze grammar]

navacatvāriṃśadaṇḍaṃ kailāsatilakaṃ matam |
dvādaśa talabhāgāśca viṃśatitilakānvitam || 51 ||
[Analyze grammar]

saptapañcāśadaṇḍaṃ ca pṛthivītilakaṃ matam |
ṣaṭtriṃśattilakaṃ cāṣṭāviṃśatitalabhāgakam || 52 ||
[Analyze grammar]

pañcaṣaṣṭyaṇḍakaṃ proktaṃ tribhuvanākhyameva tat |
tadeva navaṣaṣṭyaṇḍaṃ cendranīlatilātmakam || 53 ||
[Analyze grammar]

aṣṭāviṃśatitilakaṃ dvātriṃśattalabhāgakam |
trisaptatyaṇḍakaṃ proktaṃ sarvāṃgatilakaṃ matam || 54 ||
[Analyze grammar]

caturviṃśatitilakaṃ dvātriṃśattalabhāgakam |
saptasaptatyaṇḍakaṃ ca suravallabhakābhidham || 55 ||
[Analyze grammar]

pañcaviṃśatyaṇḍamaṣṭabhāgatalaṃ catustilam |
siṃhatilakamevaitat kalpitaṃ śilpibhiḥ śubham || 56 ||
[Analyze grammar]

dvādaśatilakaṃ saptasaptatyaṇḍaṃ talā daśa |
makaradhvajasaṃjñaṃ tat tilakaṃ śobhanaṃ matam || 57 ||
[Analyze grammar]

pañcacatvāriṃśadadhikaśatāṇḍasuśobhitam |
daśabhāgatalaṃ cāṣṭatilaṃ maṃgalanāmakam || 58 ||
[Analyze grammar]

saptadaśādhikaśatāṇḍakaṃ catustilātmakam |
talabhāgadaśakaṃ ca tilakākṣābhidhaṃ hi tat || 59 ||
[Analyze grammar]

tadevaikonapañcāśadaṇḍaṃ padmatilābhidham |
pañcaṣaṣṭyadhikaśatāṇḍakaṃ talāṃśadvādaśam || 60 ||
[Analyze grammar]

caturviṃśatitilakaṃ somatilakamucyate |
navāśītyadhikaśatāṇḍakaṃ dvādaśa vai talam || 61 ||
[Analyze grammar]

viṃśatitilakaṃ nāma vijayākhyaṃ mataṃ śubham |
pañcaviṃśatyadhikacatuḥśatāṇḍakaṃ śubham || 62 ||
[Analyze grammar]

tale dvādaśatilake caturviṃśe tralokanam |
dvātriṃśattalabhāgāśca catustilaka eva ca || 63 ||
[Analyze grammar]

trayastriṃśatsaptaśatāṇḍakaḥ ṛṣabhasaṃjñakaḥ |
dve śate navaṣaṣṭiścāṇḍakāni yasya santi ca || 64 ||
[Analyze grammar]

dvādaśatalabhāgāścājitaprāsāda ucyate |
trayodaśādhikaśatāṇḍako'ṣṭādaśasattalaḥ || 65 ||
[Analyze grammar]

svayaṃbhūnāmakaḥ proktaḥ prāsādaḥ sukhadāyakaḥ |
saptasaptatyadhikāḍhyaśatāṇḍakaḥ śubhākṛtiḥ || 66 ||
[Analyze grammar]

aṣṭādaśatalabhāgaścābhinandananāmakaḥ |
caturdaśatalabhāgaḥ saptapañcāśadaṇḍakaḥ || 67 ||
[Analyze grammar]

sumatyākhyaḥ sa vai bodhyaḥ sarvaśāntipradāyakaḥ |
viṃśatistalabhāgāśca aṇḍāni dve śate nava || 68 ||
[Analyze grammar]

padmavallabhasaṃjñaḥ sa prāsādo nāmato mataḥ |
daśabhāgatalaścāpi saptapaṃcāśadaṇḍakaḥ || 69 ||
[Analyze grammar]

supārśvavallabhaḥ so'yaṃ prāsādaḥ parikīrtitaḥ |
aṇḍakāni bhaveyuśca dve śate navaviṃśati || 70 ||
[Analyze grammar]

dvātriṃśattalabhāgaśca prāsādaḥ śītalābhidhaḥ |
caturviṃśatitalabhāg dvādaśatilakānvitaḥ || 71 ||
[Analyze grammar]

navacatvāriṃśadaṇḍaḥ śriyoṃ'śakaḥ sa ucyate |
caturviśatitilabhāka caturviṃśatisattilaḥ || 72 ||
[Analyze grammar]

trayastriṃśadaṇḍakaśca śītalākhyaḥ sa ucyate |
aṣṭādaśatalabhāgo dvādaśatilakānvitaḥ || 73 ||
[Analyze grammar]

saptadaśāṇḍakaḥ so'yaṃ svakulābhidha ucyate |
dvāviṃśatitalabhāgaḥ ṣoḍaśatilakānvitaḥ || 74 ||
[Analyze grammar]

dve śate saptapaṃcāśadaṇḍāni vasupūjyakaḥ |
caturviṃśatitalabhāk saptasaptatikāṇḍakaḥ || 75 ||
[Analyze grammar]

vimalākhyo bhavet so'yaṃ prāsādaḥ śubhalakṣaṇaḥ |
viṃśatitalabhāgaśca tripaṃcāśaccatuḥśatam || 76 ||
[Analyze grammar]

aṇḍānāṃ yasya so'nantamāyā prāsāda ucyate |
aṣṭāviṃśatitalabhāg dvādaśatilakānvitaḥ || 77 ||
[Analyze grammar]

pañcaviṃśatirdve śate'ṇḍānyayaṃ dharma ucyate |
dvādaśatalabhāgaśca navāśītiḥ śataṃ tathā || 78 ||
[Analyze grammar]

aṇḍānyayaṃ śāntanāmā prāsādaḥ śobhano mataḥ |
talabhāgāṣṭakaścāpi viṃśatitilakānvitaḥ || 79 ||
[Analyze grammar]

navaṣaṣṭyaṇḍakaḥ so'yaṃ kanthādharaḥ samucyate |
aṣṭabhāgatalavāṃścaikaviṃśatyaṇḍakaśca yaḥ || 80 ||
[Analyze grammar]

kamalakandanāmā sa prāsādaḥ śobhano bhavet |
dvādaśatalabhāgaśca tathā'ṣṭatilakaśca yaḥ || 81 ||
[Analyze grammar]

ekāśītiḥ śataṃ cāṇḍānyayaṃ mahendrasaṃjñakaḥ |
caturdaśatalabhāgāstilakānyaṣṭa yatra ca || 82 ||
[Analyze grammar]

pañcāśītyaṇḍakaścāyaṃ mānasatuṣṭināmakaḥ |
paḍviṃśattalabhāgāśca ṣoḍaśatilakānvitaḥ || 83 ||
[Analyze grammar]

trisaptatiścatuḥśatānyaṇḍāni sumatirhi saḥ |
dvāviṃśatistalabhāgāścatvāriṃśattilātmakaḥ || 84 ||
[Analyze grammar]

śataṃ trinavatiścāṇḍakānyayaṃ nemināmakaḥ |
ṣaḍviṃśatistalabhāgāstathā ca tilakāṣṭakam || 85 ||
[Analyze grammar]

trayodaśādhikaśatāṇḍakaḥ pārśvābhidho hi saḥ |
caturviṃśatitalabhāg dve śate caikaviṃśatiḥ || 86 ||
[Analyze grammar]

aṇḍāni yasya sa bodhyo vīranāmā śubhāvahaḥ |
ekāṃgaścaikaprāsādaścaturasro'ṇḍakaikavān || 87 ||
[Analyze grammar]

trayāṃgāstriprāsādakāḥ paṃcāgāḥ pañca ityapi |
saptāṃgāḥ saptaprasādā navāṃgā nava ityapi || 88 ||
[Analyze grammar]

vicitraśikharākārāḥ śilpibuddhyudayānvitāḥ |
ekāṇḍakaścaturasro vairājākhyo hi kathyate || 89 ||
[Analyze grammar]

caturbhāgatalastrayodaśāṇḍo nandanābhidhaḥ |
ekonatriṃśadaṇḍaśca śrīnandanaḥ sa ucyate || 90 ||
[Analyze grammar]

ṣaṭtalāṃśaḥ pañcaviṃśatyaṇḍo mandiranāmakaḥ |
ekonatriṃśadaṇḍaśca malayākhyaḥ sa ucyate || 91 ||
[Analyze grammar]

trayastriṃśadaṇḍakaśca vimānākhyaḥ sa ucyate |
saptatriṃśadaṇḍaścāṣṭatilakastu viśālakaḥ || 92 ||
[Analyze grammar]

ekacatvāriṃśadaṇḍastrailokyabhūṣaṇo mataḥ |
talāṣṭāṃśaḥ pañcacatvāriṃśadaṇḍaka eva ca || 93 ||
[Analyze grammar]

catustilakasaṃyukto mahendranāmako mataḥ |
aṇḍānāṃ vardhanāt saptabhedāścāsya bhavanti hi || 94 ||
[Analyze grammar]

talabhāgadaśakaścaikacatvāriṃśadaṇḍakaḥ |
ṣoḍaśatilakairyukto mahīdharaḥ sa ucyate || 95 ||
[Analyze grammar]

tilakāṇḍaprabhedena bahudhā'yaṃ bhavatyapi |
ityevaṃ rādhike bhedān śikharāṇāṃ tadāha tam || 96 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prāsādarūpe mervādijātīyā'kṣarādijātīyatadanyajātīyaprāsādānāṃ svarūpanirūpaṇanāmā catvāriṃśadadhika |
śatatamo'dhyāyaḥ || 140 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 140

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: