Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 141 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike kṛṣṇanārāyaṇo yathā''ha ca |
bhaktaṃ devāyatanakaṃ te vadāmi yathāyatham || 1 ||
[Analyze grammar]

ekā'dhikasahasrāṇḍo dvāsaptatitalānvitaḥ |
jyeṣṭhamervākhya evā'sau mataḥ sarvottamottamaḥ || 2 ||
[Analyze grammar]

caturasrīkṛte kṣetre dvāsaptativibhājite |
sārdhacaturbhāgabhittiḥ sārdhataryābhramantikā || 3 ||
[Analyze grammar]

atha kṣetraṃ caturasraṃ daśadhā bhājayettataḥ |
bhāgaikā bhramaṇī kāryā bhittirbhāgaikasammatā || 4 ||
[Analyze grammar]

koṇo bhāgadvayātmā sārdhaikaṃ pratirathaṃ tathā |
bhadraṃ bhāgatrayaṃ caitat sarvadikṣu samānakam || 5 ||
[Analyze grammar]

atha kṣetraṃ caturasraṃ tvaṣṭadhā bhājayetpunaḥ |
dvibhāgastatra koṇaśca bhadraṃ bhāgadvayātmakam || 6 ||
[Analyze grammar]

evaṃ tridhā bhavantyeva meruprāsādakā bhuvi |
dvāsaptatitalabhāgāḥ kaṇādibhadrakāntakāḥ || 7 ||
[Analyze grammar]

bodhyāstatra ṣaḍdvayaṃ ṣaḍdvayaṃ ṣaḍdvayam ṣaḍdvyam |
ākarṇabhadramāvṛtya cāṃgabhāgādiyojanā || 8 ||
[Analyze grammar]

bhāgāṣṭakaṃ ca bhadrārdhaṃ nirgame bhāgaṣaṭkakam |
bhadropari gavākṣāśca tavaṃgarathikāstathā || 9 ||
[Analyze grammar]

tathā paṃcoruśṛṃgāṇi ropaṇīyāni sarvathā |
koṇe tu sarvatobhadro nandīśaḥ pṛthivījayaḥ || 10 ||
[Analyze grammar]

krameṇoparyuparyeva saṃsthāpyāste dṛḍhātmakāḥ |
navāṇḍo bhadrako nandīśaścaikaviṃśatyaṇḍakaḥ || 11 ||
[Analyze grammar]

navacatvāriṃśadaṇḍaḥ pṛthivījaya ādṛtaḥ |
karṇasamabhāgapaḍhare keśarībhadrakastathā || 12 ||
[Analyze grammar]

nandīśālaḥ pradātavyāstatra pañcāṇḍakeśarī |
nandīśālaḥ saptadaśāṇḍako bhadro navāṇḍakaḥ || 13 ||
[Analyze grammar]

bhadrasya vāmadakṣasthanandikānāmuparyatha |
keśarī keśarī śrīvatsaḥ śrīvatsāṇḍakāstathā || 14 ||
[Analyze grammar]

deyāstatraikāṇḍakastu śrīvatso'nye tu pūrvavat |
koṇasya vāmadakṣasthanandikānāmuparyatha || 15 ||
[Analyze grammar]

keśarī keśarī śrīvatsaśrīvatsāṇḍakāstathā |
nandikāstatra ṣaḍbodhyāḥ svalpā mahatya eva vā || 16 ||
[Analyze grammar]

pratikarṇavāmadakṣasthanandikopari dhruvaḥ |
keśarī eva dātavyo nā'nyathā tu kadācana || 17 ||
[Analyze grammar]

bhadre tu nāsikāṃ kṛtvā tatra śrīvatsakā'ṇḍakaḥ |
karṇe ca pratikarṇe ca bhadrasya vāmadakṣiṇe || 18 ||
[Analyze grammar]

catuḥṣvevaṃ pradeyāni pratyaṃgānyaṣṭasaṃkhyayā |
evaṃ caturṣu dikṣu dvātriṃśatpratyaṃgakāni vai || 19 ||
[Analyze grammar]

dvāsaptatipadasaudhe catuṣpaṃcāśadaṃśakaiḥ |
śikharasya namaṇasya rekhāḥ kāryāstataḥ param || 20 ||
[Analyze grammar]

evaṃ bhavati caikāḍhyasahasrāṇḍasamanvitaḥ |
jyeṣṭhamerusamākhyo vai parabrahmanivāsavān || 21 ||
[Analyze grammar]

madhyameruṃ kathayāmi kṣetraṃ tu caturasrakam |
catuṣṣaṣṭivibhāgaṃ ca garbhādikoṇakāvadhim || 22 ||
[Analyze grammar]

saptadvayatricatuṣṣaṭactuṣṣaḍbhirvibhājayet |
tribhāgo bhadranistāro bhadro'yaṃ bhāgasaptakaḥ || 23 ||
[Analyze grammar]

prathamā nandikā bhāgadvayā bhāgatrayā'parā |
pratikarṇacaturbhāgaḥ ṣaḍbhāgaḥ prātirāthakaḥ || 24 ||
[Analyze grammar]

pratikarṇaścaturbhāgaḥ koṇaḥ ṣaḍabhāgajastathā |
evaṃ kāryaṃ caturdikṣu ṣaḍbhāgā bhramaṇī matā || 25 ||
[Analyze grammar]

ṣaṭṣaḍbhāgā bhittikāśca rekhā viṃśatibhāgikā |
keśarī sarvatobhadro nandano nandaśālikaḥ || 26 ||
[Analyze grammar]

sthāpyāḥ krameṇa koṇeṣu trayodaśāṇḍanandanaḥ |
śrīvatsau dvau keśarī syuḥ pratikarṇe sthitāḥ kramāt || 27 ||
[Analyze grammar]

śrīvatsaḥ keśarī caiva sarvatobhadrakastathā |
paḍharopari dātavyaḥ prāsādatrayabhūṣaṇāḥ || 28 ||
[Analyze grammar]

śrīvatsaḥ keśarī caiva nandikāyāṃ niyojayet |
dvitīyā nandikā kāryā śrīvatsadvayaśobhitā || 29 ||
[Analyze grammar]

paḍhare pratirathake karṇe ca nandike tathā |
tadardhe vāmadakṣe tu deyaṃ pratyaṃgameva ca || 30 ||
[Analyze grammar]

aṇḍakāḥ pūrvavad bodhyāḥ śṛṃgamānaṃ ca pūrvavat |
pañcādhikapañcaśatāṇḍako'yaṃ merumadhyamaḥ || 31 ||
[Analyze grammar]

munividyādharasiṃhagajaghaṇṭakakūṭakaiḥ |
varālikāsaṃvaraṇairyuktaḥ śivādhivāsanaḥ || 32 ||
[Analyze grammar]

catuṣṣaṣṭitalaḥ pañcādhikapañcaśatāṇḍakaḥ |
madhyameruḥ kīrtito'tha kaniṣṭhaṃ pravadāmi ca || 33 ||
[Analyze grammar]

caturasrīkṛte kṣetre pañcapañcāśadaṃśake |
ṣaṭtritriṣaṭtriṣaḍbhiśca kartavyā yojanā kramāt || 34 ||
[Analyze grammar]

bhadramārabhya karṇāntā bhadrārdhaṃ cāṃśaṣaṭkakam |
bhāgadvayaṃ nirgame ca tribhāṇā nandikā tathā || 35 ||
[Analyze grammar]

dvitīyāpi tribhāgā ca paḍharo bhāgaṣaṭkavān |
tṛtīyā nandikā bhāgatrayāḍhyā koṇakāstu ṣaṭ || 36 ||
[Analyze grammar]

nirgame samabhāvāste tataḥ kāryāṃ'gayojanā |
bhittiḥ sārdhacaturaṃśā bhramaṇyapi tathā''yatā || 37 ||
[Analyze grammar]

namaṇasya tu rekhāśca madhyamerāviva dhruvāḥ |
pratirathe ca koṇe ca śṛṃgāṇi trīṇi trīṇi ca || 38 ||
[Analyze grammar]

keśarīsaṃjñakānyeva deyānyuparitastataḥ |
nandikāyāṃ pratikarṇe śrīvatsāśca trayastrayaḥ || 39 ||
[Analyze grammar]

bhadre tu nāsikāṃ kṛtvā dvau prakāryau śrīvatsakau |
catvāri coruśṛṃgāṇi pratyaṃgaṃ vāmadakṣake || 40 ||
[Analyze grammar]

trinavatyāḍhyadviśatāṇḍako meruḥ kaniṣṭhakaḥ |
gaṇavidyādhrādiśobho devānāṃ priya eva ca || 41 ||
[Analyze grammar]

atha mandiranāmāpi merumandiramucyate |
caturastrīkṛte kṣetrehyaṣṭātriṃśadvibhājite || 42 ||
[Analyze grammar]

caturbhāgaṃ bhaved bhadraṃ dvibhāgaścāsya nirgamaḥ |
nandikā caikabhāgā ca dvitīyā dvayaṃśikā tathā || 43 ||
[Analyze grammar]

pañcabhāgaḥ paḍharaśca tathā bhāgadvayā'parā |
nandikā cā'tha koṇastu pañcabhāgātmakastathā || 44 ||
[Analyze grammar]

samadalāḥ sarva ete bhittiḥ sārdhatrayā matā |
bhramaṇyapi sārdhatrayā caturdikṣu samā matā || 45 ||
[Analyze grammar]

madhyaprāsādakatalaṃ mataṃ dvādaśabhāgakam |
caturdikṣveva kartavyaṃ koṇe keśariṇastrayaḥ || 46 ||
[Analyze grammar]

ekaṃ śrīvatsakaṃ cāpi tato'tha paḍharopari |
śrīvatsāśca trayaścaikaṃ tilakaṃ kāryameva ca || 47 ||
[Analyze grammar]

sarvanandikordhvake ca śrīvatsānāṃ tathā'ṇḍakāḥ |
trayastrayaḥ karaṇīyāścatuḥśṛṃgāṇi bhadrake || 48 ||
[Analyze grammar]

pratyaṃgāni dakṣiṇe vāmake cāpi yathāyatham |
rekhordhve dvādaśabhāgeṣvapi rūpāṇi sannyaset || 49 ||
[Analyze grammar]

aṣṭātriṃśattalabhāgastathā ca tilakāṣṭakaḥ |
evaṃ pañcāśītyadhikā'ṇḍako merurayaṃ mataḥ || 50 ||
[Analyze grammar]

aṣṭātriṃśattalabhāgāścatuṣṣaṣṭitilāni ca |
navacatvāriṃśadadhikaṃ śataṃ cāṇḍamaṇḍalam || 51 ||
[Analyze grammar]

lakṣmīkoṭarasaṃjño'yaṃ prāsādo merurucyate |
caturviṃśatitilakaḥ ṣaṭtriṃśattalabhāgavān || 52 ||
[Analyze grammar]

navaviṃśatyekaśatāṇḍakaḥ kailāsamerukaḥ |
dvāsaptatitilakāḍhyaścāṣṭādaśatalāṃśavān || 53 ||
[Analyze grammar]

ekaṣaṭyadhikaśatāṇḍaḥ sa paṃcānanābhidhaḥ |
caturviṃśatitilakaḥ saptasaptatikāṇḍavān || 54 ||
[Analyze grammar]

ṣaḍeviṃśattalabhāgaḥ sa vimānamerurucyate |
catuṣṣaṣṭyādhikaśatatilakaśca tale tu yaḥ || 55 ||
[Analyze grammar]

ṣaṭtriṃśadbhāgavān navādhikadviśatakāṇḍakaḥ |
gandhamādananāmā'sau meruḥ prāsādako mataḥ || 56 ||
[Analyze grammar]

ṣaḍviṃśatitalabhāgā viṃśatistilakāni ca |
pañcaviṃśatyadhikaikaśatāṇḍo muktakoṇakaḥ || 57 ||
[Analyze grammar]

ṣaṭtriṃśaśca śataṃ cāpi tilakāni tathā tale |
dvātriṃśadbhāgakā yasya tathā śataṃ ca paṃca ca || 58 ||
[Analyze grammar]

catvāriṃśaccāṇḍakāni giriprāsādakā'bhidhaḥ |
caturaśītitilakaścāṣṭādaśatalāṃśavān || 59 ||
[Analyze grammar]

ekaviṃśatyaṇḍakaśca tilakābhidhamerukaḥ |
dvānavatitilakaśca navādhikaśatāṇḍakaḥ || 60 ||
[Analyze grammar]

catustriṃśattalabhāgaścandraśekharamerukaḥ |
ṣaṭpaṃcāśattilakaścaivatrisaptatikāṇḍakaḥ || 61 ||
[Analyze grammar]

aṣṭāviṃśatitalabhāṅmandiratilakābhidhaḥ |
trayastriṃśadaṇḍakaśca ṣoḍaśatilakānvitaḥ || 62 ||
[Analyze grammar]

dvādaśatalabhāgaśca saubhāgyamerureva saḥ |
aṇḍāni ca navādhikacattvāriṃśattu yatra vai || 63 ||
[Analyze grammar]

tilakāni cāṣṭayuktacatvāriṃśattu yatra ca |
dvāviṃśatitalabhāgāḥ sundaro merureva saḥ || 64 ||
[Analyze grammar]

viṃśatistalabhāgāśca ṣaṭtriṃśattilakāni ca |
aṇḍāni navacatvāriṃśadyuktaśatameva tu || 65 ||
[Analyze grammar]

śrītilakā'bhidhāno'sau prāsādaḥ sammataḥ śubhaḥ |
saptapaṃcāśadāḍhyaikaśatāṇḍakastu yo bhavet || 66 ||
[Analyze grammar]

catvāriṃśattilakaścāṣṭāviṃśatisattalaḥ |
viśālākhyaḥ sa vai bodhyaḥ prāsādaḥ śubhado mataḥ || 67 ||
[Analyze grammar]

ekāṇḍaśca catuścatvāriṃśattilakavāṃstathā |
dvādaśatalabhāgaśca parvatakūṭako hi saḥ || 68 ||
[Analyze grammar]

catvāriṃśattilakaśca saptapaṃcāśadaṇḍakaḥ |
dvāviṃśatitalabhāk sa nandivardhana ucyate || 69 ||
[Analyze grammar]

ityevaṃ kathitāḥ sarve prāsādāśca mamā''layāḥ |
pratimāścātha vakṣyāmi yathā yathā tu me matā || 70 ||
[Analyze grammar]

nibiḍā nirvaṇā mṛdvī sugandhā madhurā śilā |
kāntiyuktā darśanīyā pratimārthā śilā bhavet || 71 ||
[Analyze grammar]

nirmalaṃ hemakāṃsyādi cihnaṃ lohamayaṃ ca yat |
tathā vicitravikṛtiḥ pratimāyāṃ bhayāvaham || 72 ||
[Analyze grammar]

bhṛṃgakapotakumudamāṣamudgasitopamā |
pāṇḍurā ghṛtapadmābhā sarvārcāsu śilā śubhā || 73 ||
[Analyze grammar]

dvādaśāṃgulato nyūnā pūjyā mūrtirgṛhe matā |
dvādaśāṃgulato navagajāntā'rcyā surālaye || 74 ||
[Analyze grammar]

daśagajordhvā pratimā pūjyā prāsādakaṃ vinā |
catuṣkyāmeva sā paṃcacatvāriṃśadgajāntikā || 75 ||
[Analyze grammar]

aṣṭalauhamayī śailī ratnajā śreṣṭhadārujā |
pravālādimayī cāpi pratimā śubhadāyinī || 76 ||
[Analyze grammar]

śatavatsarapūrvā yā daivipuruṣaveśitā |
khaṇḍitā sphuṭitā'pyarcyā tadanyā doṣadāyinī || 77 ||
[Analyze grammar]

tīrthabhūmiṣvaraṇye ca devatāḥ khaṇḍitā api |
pūjanīyā hi phaladā nānyatra tu kadācana || 78 ||
[Analyze grammar]

rātnī ca dhātavī lepaliptā ca durghaṭā tu yā |
punaḥ saṃskārayogyā sā pūjanīyā tato bhavet || 79 ||
[Analyze grammar]

kāṣṭhapāṣāṇajā bhagnā saṃskārārhā na sā matā |
nādhikāṃgā na hīnāṃgā kartavyā sā kadācana || 80 ||
[Analyze grammar]

kāṣṭhalepāśmadantotthā vitrā''yasādijāpi ca |
mānādhikā devaparivārā gṛhe na pūjyate || 81 ||
[Analyze grammar]

garjanāṃ rodanaṃ hāsyamunmīlananimīlane |
krūratāṃ yatra kurvanti devāstatra mahadbhayam || 82 ||
[Analyze grammar]

pṛthvyāṃ śilā tu yā suptā nikhanyate bahistadā |
dakṣiṇaṃ paścimaṃ pārśvaṃ smṛtvā śiro vidhāpayet || 83 ||
[Analyze grammar]

ekabhāgaṃ grāhamukhaṃ pakṣī dvibhāgavāṃstathā |
tribhāgāḥ kuṃjarādyāśca caturbhāgāśca kinnarāḥ || 84 ||
[Analyze grammar]

vṛṣāḥ surāḥ pañcabhāgāḥ kartavyāḥ śilpinā śubhāḥ |
gaṇeśo vāmanaḥ kroḍaścaite ṣaḍaṃśakā matāḥ || 85 ||
[Analyze grammar]

saptabhāgāstu kartavyā vṛṣabhakroḍamānavāḥ |
aṣṭāṃśā pārvatī śaktistathā'nyā devikā api || 86 ||
[Analyze grammar]

navāṃ'śā'nyasurāḥ śivasaṃkarṣaṇā daśāṃśakāḥ |
caṇḍībhūtahanumān kārtikāścaikādaśāṃśakāḥ || 87 ||
[Analyze grammar]

vaitālo dvādaśāṃśaśca trayodaśāṃśarākṣasāḥ |
daityāścaturdaśāṃśāśca pañcadaśāṃśako bhṛguḥ || 88 ||
[Analyze grammar]

krūrā devā devikādyāḥ ṣoḍaśāṃśā matāḥ sadā |
gaṇeśo mūṣakārūḍho dhatte dantaparaśvadhau || 89 ||
[Analyze grammar]

paṃkajaṃ modakaṃ cāpi hastyāsyaḥ sarpabhūṣaṇaḥ |
mukhaṃ bhāgadvayaṃ tasya bhāgadvayaṃ tathodaram || 90 ||
[Analyze grammar]

caturaṃgulaṃ jaghanam ājānvaṃgulasaptakam |
jānū tryaṃgulamevā'pi jaṃghā saptāṃgulā tathā || 91 ||
[Analyze grammar]

pādastryaṃgula evāpi mānaṃ ṣaḍbhāgamūrtikam |
saptabhāge pramāṇaṃ tu kathayāmi nibodha me || 92 ||
[Analyze grammar]

keśāntāstu trayo bhāgā mukhamekāṃśakaṃ tathā |
tryaṃgulaḥ kaṇṭha evāpi pakṣaḥ sārdhadaśāṃgulaḥ || 93 ||
[Analyze grammar]

navāṃgulodaraṃ proktaṃ sārdhaṃ saptāṃgulaṃ tu vai |
nābhiliṃgāntarālaṃ ca sakthyaṣṭādaśakāṃgulam || 94 ||
[Analyze grammar]

jānustryaṃgulakaścāpi jaṃghā'ṣṭādaśakāṃgulā |
pādastryaṃgulako bodhyaḥ saptavitastikāyakaḥ || 95 ||
[Analyze grammar]

aṣṭatāle mukhaṃ tālaṃ keśāntaṃ tryaṃgulaṃ tathā |
grīvā ca tryaṃgulā bodhyā hṛdayaṃ ca navāṃgulam || 96 ||
[Analyze grammar]

dvādaśāṃgulamānābhim āmeḍhaṃ ca navāṃgulam |
ekaviṃśatyaṃgulorurjānustryaṃgulako mataḥ || 97 ||
[Analyze grammar]

ekaviṃśatyaṃgulā jaṃghā pādastryaṃgulastathā |
eṣā cāṣṭavitastyāḍhyā mūrtiḥ proktā suśilpake || 98 ||
[Analyze grammar]

navatālaṃ tathā vacmi keśāntaṃ tryaṃgulaṃ tathā |
dvādaśāṃgulakaṃ bodhyaṃ mukhaṃ kaṇṭhoṃ'gulatrayaḥ || 99 ||
[Analyze grammar]

daśāṃgulaṃ ca hṛdayaṃ nābhirdvādaśakāṃ'gulā |
caturaṃgulamudaraṃ guhyaṃ cāṣṭāṃgulāntaram || 100 ||
[Analyze grammar]

sakthi caturviṃśatikāṃgulaṃ jānuścaturmitaḥ |
caturviṃśatyaṃgulā ca jaṃghā pādaścaturmitaḥ || 101 ||
[Analyze grammar]

vistāre stanagarbhe tu dvādaśāṃgulamīritam |
stanāt kukṣiścaturaṃgulāyatā śobhanā tathā || 102 ||
[Analyze grammar]

kukṣibāhvoravakāśaścaikāṃgulo mataḥ śubhaḥ |
hastaḥ saptāṃgulaḥ puṣṭaḥ skandhāt kaphoṇikāṃ prati || 103 ||
[Analyze grammar]

śoḍaśāṃguladairghyaṃ ca tataḥ prakoṣṭhakaṃ daśa |
prakoṣṭhāyatatā tryaṃgulā'tha hastatalaṃ tu vai || 104 ||
[Analyze grammar]

dvādaśāṃgulalambaṃ ca paṃcāgulaṃ tathā''yatam |
madhyaṃ caturdaśāṃgulāyataṃ kaṭistu vai tathā || 105 ||
[Analyze grammar]

caturviṃśatyaṃgulā ca sakthimūlaṃ daśaikakam |
jaṃghāprakoṣṭhaścaturaṃgulāyatastathā punaḥ || 106 ||
[Analyze grammar]

caturdaśāṃgulapādāyatatāṃ'gulikāntikā |
bāhutaḥstanabhāgaśca caturaṃgulordhvagaḥ || 107 ||
[Analyze grammar]

kukṣeḥ skandhoparibhāgaścāṣṭāṃgulo matastathā |
kaṇṭho'ṣṭāṃśaḥ pādaḥ ṣaṣṭhāṃśāyataśceti mānatā || 108 ||
[Analyze grammar]

ityevaṃ rādhike mānaṃ bahudhā'pi bhavatyapi |
yugānurūpamevā'pi yathāha devataṃ hariḥ || 109 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pratiṣṭhotsave uttamamadhyamakaniṣṭhamerumandirāṇāṃ gaṇeśādimūrtīnāṃ ca mānānumāpādinirūpaṇanāmaika |
catvāriṃśadadhikaśatatamo'dhyāyaḥ || 141 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 141

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: