Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 133 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike kṛṣṇanārāyaṇaḥ svayaṃ prabhuḥ |
dvādaśyāṃ vaiśvadevānte bhojayitvā makhīyakān || 1 ||
[Analyze grammar]

sarvāṃśca dehinaḥ paścād bhuktavā viśrāntimāpa ha |
sāyaṃ sabhāṃ ca mahatīṃ cakre vai yajñamaṇḍape || 2 ||
[Analyze grammar]

lālāsanaścā'dṛśyata sabhāyāṃ kṣaṇamātrataḥ |
sarvakāṣāyavasano dadhānastaulasīṃ srajam || 3 ||
[Analyze grammar]

rūpānurūpāvayavo yathā cākṣaravāsakṛt |
mahāmuktasvarūpo vai brahmavratābhikāśitaḥ || 4 ||
[Analyze grammar]

japan saṃkīrtayan kṛṣṇo bālakṛṣṇo jayatviha |
anādiśrīkṛṣṇanārāyaṇo jayatu satpatiḥ || 5 ||
[Analyze grammar]

jaya svāminbālakṛṣṇa paramātmannamo'stu te |
jaya śrīkambharāputra jaya gopālanandana || 6 ||
[Analyze grammar]

deśo'yaṃ makhayogena pāvito vaiṣṇavaḥ kṛtaḥ |
dhanyāste mānavā loke yeṣāṃ sākṣād bhavāniha || 7 ||
[Analyze grammar]

dhanyā nāryo narāḥ sarve yadgṛhe puruṣottamaḥ |
dhanyo'haṃ saccidānando lālāsano'pi yogirāṭ || 8 ||
[Analyze grammar]

yadahaṃ prāptavān kṛṣṇanārāyaṇaṃ paraprabhum |
mantraṃ dehi śaraṇya tvaṃ dīkṣāṃ bhāgavatīṃ tathā || 9 ||
[Analyze grammar]

pradehi cā'kṣaraṃ dhāma maraṇānte padaṃ tava |
ityukto bhagavāṃstasmai dadau dīkṣāṃ tu vaiṣṇavīm || 10 ||
[Analyze grammar]

rādhike dvīpavāsāya yogine tu mumukṣave |
maṇḍapaṃ kārayāmāsa bhagavāṃstatra kādalam || 11 ||
[Analyze grammar]

patratoraṇaśobhāḍhyaṃ vedīkalaśaśobhitam |
kuṇḍayuktaṃ savitānaṃ gavyahavyādiśobhitam || 12 ||
[Analyze grammar]

pañcagavyena ca śuddhiṃ haristasyā'pyakārayat |
lāsāsanasya bhaktasya dehaśuddhimakārayat || 13 ||
[Analyze grammar]

tataḥ pūrvamukhaṃ taṃ ca hariścottarakā''nanaḥ |
dadau vai prathamaṃ vāri kare saṃkalpasiddhaye || 14 ||
[Analyze grammar]

deśakālādi saṃkīrtya mocayitvā jalaṃ kṣitau |
mastake prokṣaṇaṃ tasya kārayitvā tato hariḥ || 15 ||
[Analyze grammar]

dadau taṃ śaraṇaṃ mantraṃ dakṣe karṇe kṛpānidhiḥ |
śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā || 16 ||
[Analyze grammar]

mantramiti pradāyaiva rakṣaṇamantrakaṃ dadau |
kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt || 17 ||
[Analyze grammar]

śūlamīnadhvajadhanuścakrasvastikavānava |
mantramiti pradāyaivā'rpaṇamantraṃ tato dadau || 18 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ || 19 ||
[Analyze grammar]

pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ pālako'stu saḥ |
itimantrān pradāyaiva kārayitvordhvapuṇḍrakam || 20 ||
[Analyze grammar]

mālāṃ ca taulasīṃ kaṇṭhe dadau dviguṇitāṃ hariḥ |
madyaṃ māsaṃ pāradāryaṃ cauryaṃ kāryaṃ na vai kvacit || 21 ||
[Analyze grammar]

ityevaṃ ca yamān tasmai śrāvayāmāsa mādhavaḥ |
upakāraṃ virāgaṃ ca jñānaṃ bhaktiṃ dadau tadā || 22 ||
[Analyze grammar]

niyamān mokṣadān kṛṣṇaḥ śrīpatiḥ puruṣottamaḥ |
sādhusaṃgaḥ sadā kāryau mokṣadaśceti cāha tam || 23 ||
[Analyze grammar]

guroḥ sevā hareḥ sevā pitroḥ sevā kuṭumbinām |
sevā kāryeti taṃ prāha bhagavān puruṣottamaḥ || 24 ||
[Analyze grammar]

na kaścidudvejanīyastoṣaṇīyaḥ sadā kṣitau |
satyaḥ sādhvyoḥ namaskāryāstā hi pareśaśaktayaḥ || 25 ||
[Analyze grammar]

ityevaṃ tamupādiśya tataḥ śrīpuruṣottamaḥ |
mahādīkṣāpradānārthamupavāsaṃ tamādiśat || 26 ||
[Analyze grammar]

upavāsasthale tatra godānaṃ samakārayat |
dehaśuddhyarthamevaṃ sa datvopoṣaṇasadvidhim || 27 ||
[Analyze grammar]

nāndīśrāddhaṃ svastyayanaṃ tvakārayat svayaṃ hariḥ |
maṇḍape sarvatobhadraṃ maṇḍalaṃ dhānyaśobhitam || 28 ||
[Analyze grammar]

akārayacca tanmadhye haimaṃ kuṃbhaṃ nyadhāpayat |
aṣṭadikṣvaṣṭakuṃbhāṃśca toyaratnaphalānvitām || 29 ||
[Analyze grammar]

pallavāmbarayuktāṃścā'sthāpayacca ghaṭopari |
tilapūrṇāṃ śubhasthālīṃ nidhāya pratimāṃ hareḥ || 30 ||
[Analyze grammar]

sanevedyāṃ sthāpayitvā sauvarṇīṃ cā'pyapūjayat |
rādhālakṣmībrahmavidyāramāśrīmāṇikīyutām || 31 ||
[Analyze grammar]

tato'ṣṭadikṣu kalaśe pūrve satīṃ ca śaṃkaram |
dakṣiṇe bhāskaraṃ saṃjñāṃ pratīcyāṃ tu gaṇeśvaram || 32 ||
[Analyze grammar]

siddhibuddhisahitaṃ ca kauberyāṃ śrīnarāyaṇam |
āgneyyāṃ tu caturvyūhaṃ nairṛtyāṃ garuḍaṃ gajam || 33 ||
[Analyze grammar]

vāyavyāṃ hanumantaṃ caiśānyāṃ brahmapriyāgaṇam |
asthāpayat svayaṃ kṛṣṇanārāyaṇaḥ pareśvaraḥ || 34 ||
[Analyze grammar]

svastivāco vṛddhiśrāddhaṃ bhūtaśuddhiṃ tataḥ param |
kārayitvāṃ'gadevānāmāvāhanādikaṃ tathā || 35 ||
[Analyze grammar]

mātṛkānyāsanaṃ kārayitvā'pūjayadacyutam |
upacāraiḥ śoḍaśabhirmantraistathā ca vaidikaiḥ || 36 ||
[Analyze grammar]

atha kuṇḍe vahnidevamasthāpayattu dakṣiṇe |
vaiṣṇavaṃ ca caruṃ cā'śrāpayaccā'pūjayaddharim || 37 ||
[Analyze grammar]

samidājyacarūṇāṃ ca homaṃ tvakārayattadā |
aṣṭottaraśatasamarpaṇamantrairakārayat || 38 ||
[Analyze grammar]

aṅgā'ṅgadevatābhyaścaikaikāmāhutimārpayat |
pūrṇāhutiṃ tato hutvā mahānīrājanaṃ vyadhāt || 39 ||
[Analyze grammar]

puṣpāñjaliṃ tadā kṛṣṇo'pyadāpayaddharau śubhām |
pūrvamukhaṃ niṣādyaiva śiṣyamudaṅmukho hariḥ || 40 ||
[Analyze grammar]

kāṣāyāmbarakaṃ divya cottarīyaṃ tathā dadau |
yajñopavītakaṃ cakrādikacihnacatuṣṭayam || 41 ||
[Analyze grammar]

tato mantraṃ dadau tasmai lālāyanāya karṇake |
dakṣe trivāramevā'rthasahitaṃ brahmabhāvadam || 42 ||
[Analyze grammar]

brahmāhaṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 42 ||
[Analyze grammar]

śrīkṛṣṇavallabhasvāmī śrīhariḥ śaraṇaṃ mama |
iti mantraṃ dadau paścāt svamūrtiṃ pūjanāya vai |
dadau svarṇāṃ ṣaṭpriyābhiḥ sahitāṃ mokṣahetave || 44 ||
[Analyze grammar]

jñānaṃ dadau tārakaṃ ca saccidānandabodhakam |
ātmā vai brahmarūpo'yaṃ saccidānandabhāsuraḥ || 45 ||
[Analyze grammar]

tatra kṛṣṇaṃ parabrahma māṃ hṛdi cintayeḥ mune |
ātmanivedī tvaṃ cādyadināt mama samo hyasi || 46 ||
[Analyze grammar]

ityuktaḥ sa muniḥ samutthāya śrīkṛṣṇapādayoḥ |
patito daṇḍavat bhūmau dīkṣāvidhestu dakṣiṇām || 47 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ toyaṃ hṛdayaṃ cā'samarpayat |
haristasmai dadāvāśīrvādān mokṣapradān śubhān || 48 ||
[Analyze grammar]

mamā'tra kṛpayā bhakta phalitaste manorathaḥ |
māṃ prasevya cobhayatra paraṃ sukhamavāpsyasi || 49 ||
[Analyze grammar]

yasya kṛṣṇe parā bhaktirgurau śrīkṛṣṇavallabhe |
tasya pumarthasiddhiśca sā te'stvanugrahānmama || 50 ||
[Analyze grammar]

atha visarjanaṃ cakre devānāṃ śrīhariḥ svayam |
tataḥ prāha haristaṃ ca bhaja nārāyaṇaṃ tu mām || 51 ||
[Analyze grammar]

upadeśaṃ mama dehi mamopāsanasaṃbhṛtam |
anena vidhinā dīkṣāṃ dehi mumukṣave mune || 52 ||
[Analyze grammar]

saccidānandanāmā tvaṃ kāṣāyāmbaradhārakaḥ |
ācāryo'si mamā''jñāṃ tvaṃ gṛhāṇa dīkṣaṇe janān || 53 ||
[Analyze grammar]

nārīrnarān paśūn pakṣijātismarān tṛṇādikān |
kāmarūpadharān sarvān kuru dīkṣā'bhipāvitān || 54 ||
[Analyze grammar]

ahaṃ nārāyaṇakṛṣṇaḥ svāmī vai sarvadehinām |
sarve bhajantu māṃ nityaṃ patiṃ brahmaparaṃ harim || 55 ||
[Analyze grammar]

tvaṃ prakāraya sādho me bhaktiṃ pṛthvyāṃ jane jane |
ābālayuvavṛddheṣu naranārīnapuṃsu ca || 56 ||
[Analyze grammar]

ityuktaḥ saccidānando yogirāṭ tatra saṃsadi |
natvā svāmibālakṛṣṇaṃ janānupādideśa ha || 57 ||
[Analyze grammar]

dadāti jñānamaiśaṃ ca pāpāni kṣālayatyapi |
etādṛśī harericchā dīkṣānāmnī mahāsatī || 58 ||
[Analyze grammar]

brahmaputrī brahmadhāmapradā muktipradā yataḥ |
sāmānyā ca viśeṣā vā grahītavyā janaiḥ śubhā || 59 ||
[Analyze grammar]

adīkṣitasya nā'śnāti dattamannajalaṃ hariḥ |
dīkṣitasya patramapi na vai tyajati śrīhariḥ || 60 ||
[Analyze grammar]

dīkṣito bhaktarāṭ tīrthaṃ tīrthottamaṃ hariḥ svayam |
tatra tīrthāni sarvāṇi nivasanti padāṃ'gule || 61 ||
[Analyze grammar]

dīkṣite devatāḥ sarvā īśvarā api sarvaśaḥ |
nivasanti sadā dehe tasmādvai dīkṣito bhavet || 61 ||
[Analyze grammar]

dīkṣitasya tu sevāyāḥ phalaṃ mokṣo bhavediti |
dīkṣitasparśajaṃ puṇyaṃ mahāpāpādināśakam || 63 ||
[Analyze grammar]

dīkṣitasya prasādānnaṃ pāvanaṃ cāpi tajjalam |
dīkṣitasya sahavāso mokṣado dhāmadāyakaḥ || 64 ||
[Analyze grammar]

dīkṣitasya tu satsaṃgo bhagavatsaṃgasadṛśaḥ |
dīkṣitasya kriyāḥ sarvā divyā haryarpaṇātmikāḥ || 65 ||
[Analyze grammar]

dīkṣite sarvayajñānāṃ puṇyāni nivasanti vai |
dīkṣitasya snānavāri pītvā tṛpyanti pūrvajāḥ || 66 ||
[Analyze grammar]

ṛṣayo munayaḥ siddhā yogino yatayastathā |
sādhavo brahmaśīlāśca dīkṣitaṃ praṇamanti vai || 67 ||
[Analyze grammar]

dīkṣito yadgṛhe yāti tadgṛhaṃ dhāmasadṛśam |
sevate yā dīkṣitaṃ sā bodhyā vai puṇyaśālinī || 68 ||
[Analyze grammar]

sevate yo dīkṣitaṃ sa jāyate pārṣado hareḥ |
pṛthvī nityaṃ hareragre prārthayati pradīkṣitam || 69 ||
[Analyze grammar]

sādhudīkṣāprapannānāṃ caraṇaiḥ pāvanī hyaham |
dīkṣitasnānamātreṇa jalaṃ tīrthaṃ prajāyate || 70 ||
[Analyze grammar]

sādhulālāsanaścāhaṃ satyaṃ vadāmi vai muhuḥ |
saccidānandasaṃjño'haṃ jāto vai dīkṣayā hareḥ || 71 ||
[Analyze grammar]

ābālyādapi saṃgrāhyaḥ śaraṇāgatamantrakaḥ |
tasyāśrayapradātā śrīkṛṣṇo yatra bhayaṃ na vai || 72 ||
[Analyze grammar]

tato grāhyo rakṣaṇasya mantro'pyābālyato'pi vai |
kālānmāyābandhanācca pāpācca karmabandhanāt || 73 ||
[Analyze grammar]

śatrubhyo yāmyaduḥkhācca kumitrād yadbhayādikam |
tasmāt triśūlamatsyādicihno'vatyeva mādhavaḥ || 74 ||
[Analyze grammar]

yaddhaste triśūlacihnaṃ mīnacihnaṃ dhvajā'ṅkakam |
dhanuraṃkaṃ cakracihnaṃ svastikā'ṅkaṃ ca vajrakam || 75 ||
[Analyze grammar]

tatra triśūlakaṃ divyaṃ kālabhītiṃ prahanti vai |
dīvyamīnastathā hanti māyābhītiṃ ca bandhanam || 76 ||
[Analyze grammar]

dhvajacihnaṃ tathā divyaṃ hanti pāpabhayaṃ sadā |
dhanuraṃkaṃ tathā divyaṃ karmabhītiṃ prahanti ca || 77 ||
[Analyze grammar]

cakracihnaṃ mahādivyaṃ śatrūn prahanti tadbhayam |
svasticihnaṃ tathā divyaṃ yamabhītiṃ prahanti ca || 78 ||
[Analyze grammar]

kaṃ vajraṃ divyamevaitat kuhṛdbhayaṃ nihanti ca |
saptacihnadharo hasto yasya dehaṃ spṛśatyapi || 79 ||
[Analyze grammar]

taddehe tūktabhītīnāṃ saṃbhavo'pi na jāyate |
tataḥ samarpaṇo mantro grāhyo vai jñānapūrvakaḥ || 80 ||
[Analyze grammar]

oṃnāmne haraye cā'haṃ namaskaromi sarvadā |
svāmine śrīkṛṣṇanārāyaṇāyā'rpaṇatāṃ gataḥ || 81 ||
[Analyze grammar]

nā'nyasyā'haṃ bhavāmyadyadināt tasyaiva vai vaśe |
dāso bhṛtyo dīnadāsī bhavāmyadyadināddhare || 82 ||
[Analyze grammar]

ityevaṃ tvātmadānākhyaṃ sarvasvaṃ tatra cārpyate |
hutaṃ ghṛtaṃ yathā vahnau hutaścā'haṃ tathā harau || 83 ||
[Analyze grammar]

pṛthagbhāvo na me'styadyadinācchrīkṛṣṇaballabhāt |
matvaivaṃ nijabhāve śrīharau dehe yathātmani || 84 ||
[Analyze grammar]

tathā śrībālakṛṣṇo'tra pare brahmaṇi sarvadā |
patitvaṃ śāśvataṃ jñeyaṃ pitṛtvaṃ bandhutā'pi ca || 85 ||
[Analyze grammar]

suhṛtā mitratā cāpi rakṣayitṛtvamityapi |
pālakatvaṃ tathā kṛṣṇe śāśvataṃ jñeyameva ca || 86 ||
[Analyze grammar]

ityevaṃ cārpaṇe jñāne paripakve dṛḍhe sati |
tato grāhyā sādhudīkṣā brahmabhāvapradā śubhā || 87 ||
[Analyze grammar]

brahmarūpo yataścāhaṃ dehendriyādyahaṃ na vai |
premasevākaro bhaktaḥ śāśvato'smi hareryataḥ || 88 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ sarvatvameva me |
patiḥ pātā tathā bhoktā svāmī niyāmako mama || 89 ||
[Analyze grammar]

antarātmā parātmā ca bāhyātmā'pi mamaiva saḥ |
indriyātmā śarīrātmā daihikātmā mamaiva saḥ || 90 ||
[Analyze grammar]

ityevaṃ śrīkṛṣṇanārāyaṇād rikto'smi na kvacit |
sadā tanmūrtimagno'smi tadguṇaśca tadaṃśakaḥ || 91 ||
[Analyze grammar]

evaṃ vai brahmabhāvaṃ svaṃ viditvā sādhutā phalet |
parā'kṣare tu vindeta śrīhareḥ śāśvataṃ sukham || 92 ||
[Analyze grammar]

evaṃ dīkṣāgrahe śīghraṃ divyā bhavanti dehinaḥ |
tasmād dīkṣā harergrāhyā jñānibhiḥ sādhavī parā || 93 ||
[Analyze grammar]

tadanyaiḥ rakṣiṇī dīkṣā śaraṇī vā samarpaṇī |
grahītavyā vinā dīkṣāṃ na stheyaṃ mānavairiha || 94 ||
[Analyze grammar]

deśaḥ kālaḥ śubhaḥ saṃgo na hātavyaḥ kadācana |
parameśe gṛhe prāpte prasanne mokṣadāyini || 95 ||
[Analyze grammar]

yo na māyāṃ tyajenmūḍhastasya hāniḥ pade pade |
durlabhaṃ mānuṣaṃ varṣma mokṣasādhanamuttamam || 96 ||
[Analyze grammar]

prāpya tanna yatetāpi mokṣe'tra tvātmahā hi saḥ |
tasmādātmā na hantavyo mokṣayogyo'pi mānavaiḥ || 97 ||
[Analyze grammar]

gṛhṇantu sādhavīṃ dīkṣāṃ tadanyāṃ pātratā yathā |
ayaṃ śrībhagavān sākṣād dadātyeva yathā hi me || 98 ||
[Analyze grammar]

ityuktvā virarāmā'sau saccidānandayogirāṭ |
lakṣaśo mānavāḥ śrutvā dīkṣārthaṃ samupāgatāḥ || 99 ||
[Analyze grammar]

bālakṛṣṇo dadau tebhyaḥ śaraṇaṃ rakṣaṇaṃ tathā |
samarpaṇaṃ manuṃ cāpi jñānibhyo brahmamantrakam || 100 ||
[Analyze grammar]

pañcasāhasrabhaktāste tadā vai sādhavo'bhavan |
guravo lokajīvānāṃ mokṣakāriṇa eva ca || 101 ||
[Analyze grammar]

rāśiyānādideśeṣūpadeśārthaṃ nideśitāḥ |
prayayurbhinnadeśeṣu haryājñayā hareḥ priyāḥ || 102 ||
[Analyze grammar]

rādhe harirviśaśrāma sabhāntaṃ pracakāra ha |
nivāseṣu pragatvaiva viśaśramuśca dehinaḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrīhariḥ sādhulālāsanayogine sādhavīṃ vaiṣṇavīṃ dīkṣāṃ datvā tataḥ pañcasahasrebhyaḥ sādhavīṃ dīkṣāṃ dadāvityādinirūpaṇanāmā trayastriṃśadadhikaśatatamo'dhyāyaḥ || 133 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 133

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: