Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 132 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike nārāyaṇanārāyaṇaprabhuḥ |
vimānenā'mbare'paśyat kālimāśanṛpakṣitim || 1 ||
[Analyze grammar]

kālimāsāgarayoge'paśyad viśālamaṇḍapam |
pañcāśadyojanāyāmaṃ yāvadyānānadīṃ śubham || 2 ||
[Analyze grammar]

vimānena bhuvo bhāge tathā dikṣu vidikṣu ca |
sarvatrā'bhūt prakāśo vai sūryakoṭisamaprabhaḥ || 3 ||
[Analyze grammar]

tadā tūryāṇyavādyanta jayaśabdāstathā'bhavan |
manuṣyāṇāṃ ca devānāmīśvarāṇāṃ ca dehinām || 4 ||
[Analyze grammar]

darśakāścāpyatha śīghraṃ dadruvustāṃ sthalīṃ śubhām |
vimānasyā'varohārhāṃ salājā'kṣatapuṣpiṇaḥ || 9 ||
[Analyze grammar]

samudrasya taṭe kṛṣṇo'vātārayadvimānakam |
avātatāra sa tasmātsvayaṃ tato nṛpādayaḥ || 6 ||
[Analyze grammar]

brahmapriyāstataḥ sarvā avaterurvimānataḥ |
pūjitā hāradānādyairlājākṣatairvivardhitāḥ || 7 ||
[Analyze grammar]

jayaśabdaiḥ satkṛtāśca namanaiḥ svāgatīkṛtāḥ |
dṛṣṭāḥ prajājanaiḥ sarve śrīkṛṣṇasahajāstadā || 8 ||
[Analyze grammar]

niṣāditāścāsaneṣu madhuparkaiśca bhāvitāḥ |
toṣitā jalapānādyairmiṣṭānnairbhojitāstathā || 9 ||
[Analyze grammar]

viśrāmitāstathā rātrau saṃvāhitāḥ sukhaṃ yathā |
nidrāpitāśca prāsādeṣvamūlyaśayanādiṣu || 10 ||
[Analyze grammar]

kālimāśena ca rājñā sakuṭumbena vai tadā |
sevito vanditaḥ kṛṣṇaḥ sakuṭumbo yathocitam || 11 ||
[Analyze grammar]

prātarjātaṃ prabubodha harirvādyādigītibhiḥ |
bandīkṛtāṃ stutiṃ śṛṇvan dantadhāvanamācarat || 12 ||
[Analyze grammar]

sugandhasalilādyaiśca sasnau nārāyaṇeśvaraḥ |
bhūṣāḥ sandhārayāmāsā'mbarayogamupāgataḥ || 13 ||
[Analyze grammar]

rājādyāḥ śrīhareḥ pūjāṃ cakrurvairājavaibhavaiḥ |
brahmapriyāstathā pūjāṃ cakrurvai pārameśvarīm || 14 ||
[Analyze grammar]

pañcamyāṃ tu śubhe kāle yayau sa yajñamaṇḍapam |
dadarśa yogyaṃ sarvaṃ cā'kārayallomaśena saḥ || 15 ||
[Analyze grammar]

tathā patnīvratenā'pi prāraṃbhaṃ ca kratostadā |
saṃkalpaṃ kārayāmāsa kālimāśaṃ nṛpaṃ kratau || 16 ||
[Analyze grammar]

prakoṣṭhau bandhayāmāsa svastivācanapūrvakam |
japahomapragītyādimantrārthaṃ brāhmaṇānṛṣīn || 17 ||
[Analyze grammar]

varayāmāsa devāṃśceśvarānīśān divigṛhān |
munīn sādhūn satīḥ sādhvīrdevīrdivyāśca kanyakāḥ || 18 ||
[Analyze grammar]

tīrthatattvāni ditijān kāśyapīrvai prajāstathā |
varayāmāsa yogyāṃśca pratyakṣadehidevatāḥ || 19 ||
[Analyze grammar]

mukhyadevasthale śrīmatkṛṣṇanārāyaṇo'bhavat |
sabrahmaviṣṇurudrādyāḥ pratyakṣāḥ sthānadharmiṇaḥ || 20 ||
[Analyze grammar]

svasvasthāne'bhavaṃstatra dikpālā mātarastathā |
gṛhapālāḥ kṣetrapālā grahāścā'nye ca tāmasāḥ || 21 ||
[Analyze grammar]

te'pi tatrā'bhavan yogyasthale sthitā hi gocarāḥ |
vasavaśca tathā''dityā aśvinau sādhyasiddhijāḥ || 22 ||
[Analyze grammar]

viprāśca vaidikā ārṣāḥ surāśca pitarastathā |
ṛṣayaśceśvarāścāpi īśvarāṇyastathā gaṇāḥ || 23 ||
[Analyze grammar]

gaṇeśaḥ pārṣadāścāpi siddhayo muktakoṭayaḥ |
avatārāstathā sarve'vatārāṇāṃ ca yoṣitaḥ || 24 ||
[Analyze grammar]

yajñe pratyakṣarūpāste svasvasthāne virejire |
vedāścatvāra evāpi mūrtimanto'bhavaṃstadā || 25 ||
[Analyze grammar]

ṛcaśca gocarībhūtā mantrā mūrtimayāstathā |
vahnayaśca tathā mūrtā havyakavyādimūrtayaḥ || 26 ||
[Analyze grammar]

sarve'pi gocarāstatra yajñe vai vaiṣṇave pare |
upasthitāḥ samabhavan kriyāḥ kramāḥ samūrtayaḥ || 27 ||
[Analyze grammar]

vidhayo viniyogāśca pātrottamāḥ samūrtayaḥ |
sruksruvādyā mūrtimanto darbhādyā vrīhayo yavāḥ || 28 ||
[Analyze grammar]

godhūmāśca nivārāśca rasāḥ śārkaramākṣikāḥ |
samūrtāḥ sarva evaite'bhavannupasthitāstadā || 29 ||
[Analyze grammar]

samidho maṇḍalānyatra sthāpanāni ca vedikāḥ |
kuṇḍāḥ pālyaśca kāṇḍādyāḥ samūrtā hyabhavaṃstadā || 30 ||
[Analyze grammar]

yatra sākṣāddhariścāste sarvaśarīrasaṃyutaḥ |
tatra kā nyūnatā rādhe bhojyabhogyakriyādiṣu || 31 ||
[Analyze grammar]

athā'rcane gaṇeśasya jāte rudrādipūjane |
mātṛkāpūjanādau ca nivṛtte śrīhariḥ svayam || 32 ||
[Analyze grammar]

rājahastena kuṇḍe vai vahnyādhānaṃ vidhānataḥ |
kārayāmāsa ca tadā vedā nādān pracakrire || 33 ||
[Analyze grammar]

sākṣādagnistataḥ kuṇḍe jvālāmadhye vyarājata |
havyadānaṃ samantraṃ ca vahnau prāvartatā'rthitam || 34 ||
[Analyze grammar]

devarṣipitṛkāryādau nirvṛtte bhojanādikam |
miṣṭānnajalatāmbūlaprabhṛtyapi vyavartata || 35 ||
[Analyze grammar]

rātrau kathādikaṃ yatra jāyate sāttvataiḥ kṛtam |
punarnityavidhiścā'tha havanādi pravartate || 36 ||
[Analyze grammar]

evaṃ saptāhako yajño vyavartata mahotsavaḥ |
pauṣaśuklaikādaśikādine pūrṇo'bhavaddhi saḥ || 37 ||
[Analyze grammar]

madhyāhne dakṣiṇā datvā'ntimo homo'bhavattathā |
śrīphalānāmasaṃkhyaiśca vahniścānte'pyatṛpyata || 38 ||
[Analyze grammar]

tato vai śrīharirmuktān bhojayāmāsa sarvaśaḥ |
brahmapriyāścāvatārānavatārapriyāstathā || 39 ||
[Analyze grammar]

dhāmadhāmanivāsāṃśca pārṣadān dāsadāsikāḥ |
īśvarānīśvarāṇīśca nārāyaṇān narāyaṇīḥ || 40 ||
[Analyze grammar]

tattvāni mūlamāyāṃ ca brahmādīn vyūhamūrtikāḥ |
pitṝn devān siddhasādhyān munīn yatīn prayoginaḥ || 41 ||
[Analyze grammar]

sādhūn sādhvīḥ sāṃkhyayogā''śritāśca divyadevikāḥ |
mānavān dikprapālāṃśca grahanakṣatratārakāḥ || 42 ||
[Analyze grammar]

viprān dehasthitān varṇān tathā''śramanivāsinaḥ |
vṛkṣavallī stṛṇastambān nadīrnadān sarāṃsi ca || 43 ||
[Analyze grammar]

akhātakhātasāmudrān dvīpān gahvaraparvatān |
talādilokavāsāṃśca jalasthalā'nilasthitān || 44 ||
[Analyze grammar]

vivarasthān bhūgarbhasthān mahīmānān samāgatān |
ā3 kīṭapataṃgādyān bhojayāmāsa keśavaḥ || 45 ||
[Analyze grammar]

nāsti kaścidanaśano jaḍā vā sthāvarā api |
cetanā jaḍatulyā vā budhā vā balino'pi vā || 46 ||
[Analyze grammar]

sāttvikā rājasā vāpi tāmasā api dehinaḥ |
svasya putrāsta eveti bhojitā hariṇā tadā || 47 ||
[Analyze grammar]

pāyitā jalapānādyairdakṣiṇābhiśca toṣitāḥ |
tato viśrāntimācakruḥ sarve śrīharisaṃyutāḥ || 48 ||
[Analyze grammar]

avabhṛthaṃ tataḥ kartuṃ yayau śrībhagavān hariḥ |
kālimā'bdhijalayoge vādyaghoṣapuraḥsaraḥ || 49 ||
[Analyze grammar]

gītikābhiḥ sarvadevyo yayuścāvabhṛthāya vai |
kālimājalamāviśya tathā'nye yānikājale || 50 ||
[Analyze grammar]

samudrasya jale cānye kūpavāpīsarassu ca |
sasnuḥ prāghūṇikāstatra yajñāntāvabhṛthe tadā || 51 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ smṛtvā pareśvaram |
kāntaṃ śāntipradaṃ bhāntaṃ hṛdayeṣu nirantaram || 52 ||
[Analyze grammar]

mokṣadaṃ muktidaṃ nāthaṃ nārāyaṇeśvareśvaram |
brahmadhāmeśvaraṃ śrīmadbālakṛṣṇaṃ hariṃ prabhum || 53 ||
[Analyze grammar]

rājā tatra ca dānāni dadau kośoṣṭravājinām |
gajahaṃsagaruḍānāṃ vimānayānayāninām || 54 ||
[Analyze grammar]

svarṇarūpyakamāṇikyahīrakamauktikāni ca |
gṛhāṇyupaskarāṇyudyānānyaraṇyāni vāṭikāḥ || 55 ||
[Analyze grammar]

kṣetrāṇi cāpi pātrāṇi dadāvannāni sarvaśaḥ |
mahādānāni sarvāṇi dadau kālimakeśvaraḥ || 56 ||
[Analyze grammar]

evaṃ cā'vabhṛthaṃ kṛtvā tvāyayurnijamandire |
sāyaṃ pradadau bhojyāni pānāni vividhānyapi || 57 ||
[Analyze grammar]

bālakṛṣṇodito rājā kālimeśaḥ sukhānvitaḥ |
rātrau lakṣmīrmahālakṣmīḥ kanyārūpā hareḥ kathām || 58 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyā vyāsāsanasthitā |
bālakṛṣṇājñayā ramyāṃ vācayāmāsa saṃsadi || 59 ||
[Analyze grammar]

tatrā''gatāḥ samudrasya patnyo nadyaśca devikāḥ |
pupūjustāṃ mahālakṣmīṃ tataḥ śrīkambharāsatīm || 60 ||
[Analyze grammar]

ratnādyairvividhairvastubhiśca hārairmanoharaiḥ |
vastrabhūṣābhirevāpi śubhaṃ divyābhirarcanam || 61 ||
[Analyze grammar]

cakrurārārtrikaṃ cāpi vanadevyo'pi vai tadā |
yajñapatnyaḥ samagrāśca devapatnyastathā tadā || 62 ||
[Analyze grammar]

pitṛpatnyaḥ siddhapatnya īśapatnyastathā śriyaḥ |
pūjāṃ cakrurbrahmapatnyo dhāmapatnyastathā tadā || 63 ||
[Analyze grammar]

harermātuḥ kambharāyā lakṣmyāḥ pūjāṃ vyadhurmudā |
sarvasṛṣṭinivāsinyo devyaḥ pūjāṃ vyadhuḥ śubhām || 64 ||
[Analyze grammar]

parihāraṃ kathāyāśca pūjāyāścāpi nāmabhiḥ |
śrīpatiṃ śrīgopaputraṃ sarvāvatārakāraṇam || 65 ||
[Analyze grammar]

kaṃbharābālakaṃ kṛṣṇaṃ nārāyaṇaṃ ramāpatim |
sarvakāmapatiṃ rādhāpatiṃ śrīmāṇikīpatim || 66 ||
[Analyze grammar]

brahmavidyāramānāthaṃ lakṣmīpatiṃ satāṃ patim |
bālakṛṣṇaṃ brahmapriyāpatiṃ kāntaṃ bhajāmahe || 67 ||
[Analyze grammar]

ityevaṃ kīrtanaṃ ramyaṃ cakruḥ sarvesabhāsadaḥ |
atha viśrāntilābhārthaṃ prasādagrahaṇottaram || 68 ||
[Analyze grammar]

ārārtrikaṃ kathayāśca cakrurnijālayān yayuḥ |
nidrāṃ vai jagṛhuḥ sarve yathā jāgaraṇaśritām || 69 ||
[Analyze grammar]

dvādaśyāṃ naityakaṃ kṛtvā rājā pūjārthamāyayau |
bālakṛṣṇaṃ nijātmānaṃ pūjayāmāsa bhāvataḥ || 70 ||
[Analyze grammar]

aṣṭottaraśatadravyaiḥ rājñyaścāpi samarcayan |
viṃśatisaṃkhyakarājñyaścārārtrika mahad vyadhuḥ || 71 ||
[Analyze grammar]

tadā ca kanyakāstāsāṃ śate dve mumuhurharau |
divyarūpe koṭikoṭikandarpasundare prabhau || 72 ||
[Analyze grammar]

varayāmāsurevaitā varamālā dadurgale |
rājñyaḥ sarvāśca tāstatrārpayāmāsuśca kanyakāḥ || 73 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇāya paramātmane |
jagrāha śrīharistāśca rājā'pi yautakaṃ dadau || 74 ||
[Analyze grammar]

vimānaṃ yojanāyāmaṃ caturdantāṃśca hastinaḥ |
garuḍān pradadau vāhān sapakṣān vyomacāriṇaḥ || 75 ||
[Analyze grammar]

naisargadīpamaṇikān dāsān dāsīstadā dadau |
dve śate dve śate cāpi jagrāha kaṃbharāsutaḥ || 76 ||
[Analyze grammar]

kanyakāḥ parameśaṃ taṃ patiṃ prāpya manoharam |
sarvā mumudire'tyarthaṃ prāptavyaṃ nāvaśiṣyate || 77 ||
[Analyze grammar]

evaṃ yajñottaraṃ kṛṣṇo dvādaśyāṃ pūjanottaram |
dadau rājñe svacaraṇau hṛdaye mastake karau || 78 ||
[Analyze grammar]

rājñyai cāpi dadau hāraṃ pauṣpaṃ prāsādikaṃ hariḥ |
rājñībhyaścāpi sarvābhyo dadau hārān sahīrakān || 79 ||
[Analyze grammar]

iyeṣa darśanaṃ dātuṃ naijaṃ pareśabodhakam |
drāgeva sahasā tejomaṇḍalaṃ prāvirāsa ha || 80 ||
[Analyze grammar]

śrīharerabhitastejaḥ pravāhāḥ nissaranti hi |
vyāpnuvanti tadā''kāśe koṭyarbudaraviprakhāḥ || 81 ||
[Analyze grammar]

tadā cakṣūṃṣi sarveṣāṃ sarvāsāṃ militāni vai |
dadau divyāṃ harirdṛṣṭiṃ tejaḥsahāṃ sudarśanām || 82 ||
[Analyze grammar]

atha rājakuṭumbaṃ tat tathā prajājanā api |
dadṛśuḥ śrīparameśaṃ parākṣaraparaṃ vibhum || 83 ||
[Analyze grammar]

dhāmadhāmādhimuktaiśca sevitaṃ brāhmikādibhiḥ |
avatārairīśvaraiśca suraiḥ siddhaiśca mānavaiḥ || 84 ||
[Analyze grammar]

rūparūpānuvayavaṃ kiśoraṃ śyāmasundaram |
kāmagarvaharaṃ kāntaṃ rādhālakṣmīprasevitam || 85 ||
[Analyze grammar]

dvibhujaṃ sundaraṃ kṛṣṇaṃ bālakṛṣṇaṃ manoharam |
prapūraṃ yovanabharaṃ sarvaśaktisamanvitam || 86 ||
[Analyze grammar]

mayūrapicchamukuṭaṃ svarṇakuṇḍalarājitam |
sakaustubhahārarājatpronnatavakṣasaṃ vibhum || 87 ||
[Analyze grammar]

svarṇabhūṣānvitaṃ vaṃśīdharaṃ vakrasthiraṃ manāk |
tataścaturbhujaṃ śaṃkhacakragadābjaśobhitam || 88 ||
[Analyze grammar]

dṛṣṭvā tato dvibhujaṃ ca nijakanyādisevitam |
svarājyasthaṃ saudhabhājaṃ sānnidhye saṃvirājitam || 89 ||
[Analyze grammar]

evaṃ dṛṣṭvā drutaṃ sarve samādhiṃ pravihāya tāḥ |
dadṛśuḥ śrīhariṃ cāgre tadāścaryaparāmuhuḥ || 90 ||
[Analyze grammar]

ātmanāṃ menire rājñyo rājā prajāḥ kṛtātmatām |
athā'nye darśanārthaṃ vai samāgacchanti bhūbhṛtaḥ || 91 ||
[Analyze grammar]

pañcarājyāni śāsanto rājñīyutā hariṃ prabhum |
arcayāmāsuratyarthaṃ tato maharṣayo'pi ca || 92 ||
[Analyze grammar]

sādhavaśca surā martyā daityā bhakteśvarā api |
sarvalokanivāsāścāgatya pupūjuracyutam || 93 ||
[Analyze grammar]

rāśiyānapradeśānāṃ śibirājyasya cāpi yāḥ |
anyadvīpaprajāścāpi pupūjurīśvareśvaram || 94 ||
[Analyze grammar]

kāmacāṭakadeśīyā ālāyutāyanāḥ prajāḥ |
pūrvabhūdeśīyalokāḥ pupūjuḥ parameśvaram || 95 ||
[Analyze grammar]

riṅgajalaprajāścāpi pakṣavātaprajājanāḥ |
māloṣṭhadvīpavāsāśca sphuṭākṣadvīpavāsinaḥ || 96 ||
[Analyze grammar]

thurāyasadvīpavāsāḥ kūṭalānanivāsinaḥ |
svairanārīdvīpavāsā kṣemīyānanivāsinaḥ || 97 ||
[Analyze grammar]

evamanyāḥ prajāścāpi pupūjuḥ parameśvaram |
sādhurlālāsanaḥ kaścid rādhe pūrvābdhimadhyagaḥ || 98 ||
[Analyze grammar]

dvīpastho vyomamārgeṇa kṛṣṇaṃ draṣṭuṃ samāyayau |
pādayoḥ patitaścāpi yayāce bhojanaṃ haraiḥ || 99 ||
[Analyze grammar]

haristasmai dadau śreṣṭhaṃ pāyasaṃ pūrikādikam |
bubhuje sādhuvaryo'sau tāvad dundubhayo divi || 100 ||
[Analyze grammar]

vineduḥ śaṃkhaninadāścā'bhavan vai nisargataḥ |
jalaṃ pītvā samudgāraṃ mumoca tṛptisūcakam || 101 ||
[Analyze grammar]

tāvat tūryāṇi sarvāṇi tvavādyanta nisargataḥ |
apreryamāṇānyaniśaṃ camatkāro'yamadbhutaḥ || 102 ||
[Analyze grammar]

dṛṣṭo lokaistadā rājā kālimeśa uvāca ha |
bālakṛṣṇa haresvāmin kṛṣṇanārāyaṇaprabho || 103 ||
[Analyze grammar]

kimidaṃ jāyate śīghraṃ vāditrāṇi nivāraya |
bhayaṃ me jāyate kṛṣṇa śrutvā''kasmikagarjanāḥ || 104 ||
[Analyze grammar]

hariḥ prāha bhayaṃ nāsti sādhurme bhaktarāḍayam |
kalpāntarāt tapaḥ kurvan lālāsane'bdhimadhyake || 105 ||
[Analyze grammar]

yogāsane sadī cāste jñātvā māmatra cāgataḥ |
tadbhukte pūrṇatāṃ yātā yajñaḥ pañca mayā kṛtāḥ || 106 ||
[Analyze grammar]

ekasmin sāttvate tṛpte trailokyaṃ tṛptameva hi |
yajñāntasūcakaḥ so'yaṃ saccidānandamūrtikaḥ || 107 ||
[Analyze grammar]

mukto me vartate harṣāyante tūryāṇi tena vai |
ityuktvā sa hariścakre vāditranādarodhanam || 108 ||
[Analyze grammar]

sādhurbhuktvā ca digvāsā yayau dvīpaṃ lalāsanam |
paṭhanācchravaṇāccāsya bhuktirmuktirbhaved dhruvam || 109 ||
[Analyze grammar]

kṛṣṇaikāntamanaskānāṃ sanmānantu jaḍā api |
kurvanti sarvatattvāni yathā vādyāni sañjaguḥ || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kālimeśanṛparājye kālimābdhisaṃgame pañcamaviṣṇuyāgaḥ avabhṛthaṃ bhojanaṃ kathānakaṃ pūjanaṃ śatadvayakanyādānaṃ divyadarśanaṃ naikadvīpīyaprajākṛtapūjanaṃ sādhulālāsanabhojanaṃ nisargaśaṃkhādininādāścetyādivarṇananāmā dvātriṃśadadhikaśatatamo'dhyāyaḥ || 132 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 132

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: