Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 134 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike'nādikṛṣṇanārāyaṇaḥ prabhuḥ |
trayodaśyāṃ prage snātvā samājuhāva bhūbhṛtam || 1 ||
[Analyze grammar]

kālimeśaṃ mahārājaṃ sa tu rājā drutaṃ yayau |
hariṃ natvā supūjyaiva niṣasāda puro hareḥ || 2 ||
[Analyze grammar]

bhagavānāha sarvebhyo bhojanānte'dya dakṣiṇām |
vidāyākhyāṃ dehi rājannutsavasya visarjane || 3 ||
[Analyze grammar]

ityuktaḥ sa mahārājo randhayāmāsa satvaram |
bhojanāni vividhānyāhārayāmāsa saddhanam || 4 ||
[Analyze grammar]

hīrāmāṇikyaratnāni svarṇarūpyakamudrikāḥ |
bhūṣālaṃkāravastrāṇi gā vimānāni vāhanam || 5 ||
[Analyze grammar]

madhyāhne śrīhariṃ sarvamahīmānebhya ityapi |
dakṣiṇā dāpayāmāsa bhojayāmāsa tān mudā || 6 ||
[Analyze grammar]

bhojitā muktamuktānyo brahmākṣaravibhūtayaḥ |
śaktayaḥ pārṣadā dāsā dāsyo bhṛtyāśca bhūbhṛtā || 7 ||
[Analyze grammar]

sevakāścāvatārāścā'vatāriṇyaḥ subhojitāḥ |
rādhālakṣmyādayaḥ sarvā vāsudevādayastathā || 8 ||
[Analyze grammar]

bhūmaviṣṇumahāviṣṇuvairājaśaṃbhutadgaṇāḥ |
māyāstatpuruṣāścāpi dhāmāni tannivāsinaḥ || 9 ||
[Analyze grammar]

vairājāḥ satyalokīyāḥ ṛṣayo munayastathā |
siddhāśca sādhavaścāpi pitaraḥ suradevatāḥ || 10 ||
[Analyze grammar]

dikpālā lokapālāśca meruparvatavāsinaḥ |
bhuvarlokasthitāścāpi maruto viśvadevatāḥ || 11 ||
[Analyze grammar]

vasavaścāraṇāḥ sādhyā nidhayo mānavā gaṇāḥ |
gaṇeśā gaṇikāścāpi bhūtāḥ pretāśca mātaraḥ || 12 ||
[Analyze grammar]

daityadānavarakṣāṃsi hyasurā bhaktasṛṣṭayaḥ |
sūryā rudrā grahāstārā nakṣatrāṇi ca kāśyapāḥ || 13 ||
[Analyze grammar]

vṛkṣā vallyastṛṇastambā vaṃśāḥ kandāḥ phaladrumāḥ |
nadā nadyaḥ samudrāśca sarāṃsi nirjharādayaḥ || 14 ||
[Analyze grammar]

vāpīkūpataṭākāni khātā'khātāni cābdhayaḥ |
tīrthāni parvatāścāpi vanānyupavanāni ca || 15 ||
[Analyze grammar]

kīṭāḥ pataṃgāśca sarīsṛpāḥ pātālavāsinaḥ |
anye'pi deśadeśīyāstattvānyapi jaḍāni ca || 16 ||
[Analyze grammar]

yajñāśca vahnayaścāpi pātrāṇi havyasaddravāḥ |
sarve mūrtā hareryogāt pūjitā bhūbhṛtā tadā || 17 ||
[Analyze grammar]

tathā sarvaiḥ rājabhiśca pūjitā bhojitāstathā |
toṣitā dakṣiṇābhiśca kṣatyādau prakṣamāpitāḥ || 18 ||
[Analyze grammar]

dāsavargāḥ karmacārā ye'bhavan yajñakarmasu |
bhāṭṭāśca bandinaḥ sūtā bhāṭāścāraṇaguhyakāḥ || 19 ||
[Analyze grammar]

gāndharvā nartakā nāṭyakalā naṭāśca gāyakāḥ |
nartakyo gāyikāścāpi devyo'psarogaṇādayaḥ || 20 ||
[Analyze grammar]

pādasaṃvāhakāścāpi bhṛtyāḥ sevākarāstathā |
sevakāḥ kṣālakāścāpi mārjakā hārakā api || 11 ||
[Analyze grammar]

kvaṇakā mālinaścāpi tvaṣṭārastantuvāyakāḥ |
rajakā rājakāścāpi śilpinaḥ sukalāvidaḥ || 22 ||
[Analyze grammar]

evamanye dīpahārā vetrahārādayastathā |
jayakārā vāharakṣāḥ saudhodyānādirakṣiṇaḥ || 23 ||
[Analyze grammar]

gopālā gṛhapālāśca vanāraṇyaprapālakāḥ |
yānavāhanapālāśca koṭiśo'pi ca mānavāḥ || 24 ||
[Analyze grammar]

vārapriyāstathā vārā napuṃsakāni bhaṇḍakāḥ |
bahurūpā raṅgagāmā hāsakāḥ kathakāstathā || 25 ||
[Analyze grammar]

sabhyāḥ sabhākalājñāśca śṛṃgārahāvabhāvinaḥ |
pradarśanakarāścāpi vahnisphoṭakarāstathā || 26 ||
[Analyze grammar]

vidyudvijñā yantravāhā jalavāhādayastathā |
dṛśyaśilpāstathā cānye ye ke karmacarādayaḥ || 27 ||
[Analyze grammar]

narā nāryaśca sarve te sarvā rājabhirarcitāḥ |
toṣitā dakṣiṇābhiśca pāritoṣikavastubhiḥ || 28 ||
[Analyze grammar]

vastrāmbaradhanādyaiścālaṃkāropakarādibhiḥ |
dravyaiḥ suvarṇakūpyaiśca ratnahārādibhistathā || 29 ||
[Analyze grammar]

bhojitāstoṣitāścāti prasāditāḥ punaḥ punaḥ |
bhikṣukā dīnavargāścā'nāthā dāridryayoginaḥ || 30 ||
[Analyze grammar]

narā nāryaḥ satīsādhvyaḥ sādhavo rāgavarjitāḥ |
aniketāstāpasāścātithayo vanavāsinaḥ || 31 ||
[Analyze grammar]

bahujātīyajīvāśca jātismarā viyonijāḥ |
evamanye'pyalasāśca rājasāstāmasā api || 32 ||
[Analyze grammar]

sarve santoṣitāḥ sarvapradānairacyutājñayā |
rājabhiḥ sarvadānaiste toṣitāstatra cotsave || 33 ||
[Analyze grammar]

atha rādhe hareḥ pūjāṃ cakruste'pyaparāhṇake |
vidāyaṃ cārthayāmāsurharirvidāyakaṃ dadau || 34 ||
[Analyze grammar]

nīrājayitvā śrīpatiṃ bālakṛṣṇaṃ pumuttamam |
kṛtakṛtyān manyamānāḥ prāpyā''jñāṃ pārameśvarīm || 35 ||
[Analyze grammar]

prārthayate kṣamāṃ sevākṣatau rājñe pradāya ca |
āśīrvādān vimānaiḥ svairyānaiḥ rathaiśca vāhanaiḥ || 36 ||
[Analyze grammar]

yathaiśvaryaṃ yathāsmṛddhiṃ yathāgati yayurgṛhān |
svasvalokān kṣiterbhāgervāyumārgairvimānakaiḥ || 37 ||
[Analyze grammar]

garuḍaiśca gajairaśvairhaṃsaiḥ siṃhādibhistathā |
analaiḥ kiraṇaiścāpi saṃkalpaiḥ siddhibhistathā || 38 ||
[Analyze grammar]

samādhinā yayuścāpyaiśvaryakaiḥ rūpalakṣakaiḥ |
adṛśyabhāvanābhiśca līnaiśvaryādibhistathā || 39 ||
[Analyze grammar]

sṛjyaiśvaryaistathā cātmatattvabhāvairyayurgṛham |
evaṃ tatra trayodaśyāṃ mahīmānāḥ samastataḥ || 40 ||
[Analyze grammar]

yayurlokānnijāndeśān saurāṣṭramaṇḍalaṃ vinā |
koṭyarbudabrahmapriyākanyakāsahito hariḥ || 41 ||
[Analyze grammar]

lomaśādimunibhiśca tathā'śvapaṭṭatīrthakaiḥ |
kṣetrapairavatārādyaiḥ pitṛbhyāṃ sahitastathā || 42 ||
[Analyze grammar]

bhaktairdāsaiḥ kuṭumbena vaiṣṇavaiḥ ṛṣibhiḥ saha |
sādhvībhiḥ sādhubhiḥ sākaṃ sarvakanyābhirityapi || 43 ||
[Analyze grammar]

akṣarakṣetravāsābhiḥ prajābhiḥ sāttvataiḥ saha |
devāyanādibhiḥ sākaṃ śrīhariḥ pūrṇimāvadhim || 44 ||
[Analyze grammar]

kālimeśanṛpasaudhe samuvāsa kṛpākaraḥ |
kālimeśakuṭumbasya śreyase toṣaṇāya ca || 45 ||
[Analyze grammar]

sarvarājakuṭumbāni nyūṣuścā''pūrṇimāvadhim |
ahaṃ kṛṣṇastathā nārāyaṇastasyecchayā prabhoḥ || 46 ||
[Analyze grammar]

tvayā lakṣmyā yutau cāvāṃ nyūṣima pūrṇimāvadhim |
evaṃ vai rādhike kṛtvā prāghūrṇikavidāyakam || 47 ||
[Analyze grammar]

rātrau viśrāntimāpannaḥ sākṣācchrīpuruṣottamaḥ |
caturdaśyāṃ prage snātvā samāhūya nṛpān hariḥ || 48 ||
[Analyze grammar]

upādideśa hārdaṃ svaṃ sabhyebhyo nṛpasaṃsadi |
śṛṇvantu vaiṣṇavāḥ sarve rājānastatkuṭumbinaḥ || 49 ||
[Analyze grammar]

rājā dharmāśrayaścāsti rājanyahaṃ vasāmi ca |
dikpālānāṃ śaktayaśca nihitā vai nṛpe mayā || 50 ||
[Analyze grammar]

rājādhīnaprajāḥ sarvāḥ pālayanti vṛṣān śubhān |
acauryama cā'pyahiṃsāṃ ca brahmacaryaṃ nayaṃ tathā || 51 ||
[Analyze grammar]

satyaṃ prapālanaṃ cāpi mātāpitṛprasevanam |
patyadhīnā tathā patnī patnyadhīnaḥ patistathā || 52 ||
[Analyze grammar]

svāmyadhīnāstathā bhṛtyā bhṛtyādhīnaśca rakṣakaḥ |
rājabhītyā yathācāre vartante daṇḍabhītitaḥ || 53 ||
[Analyze grammar]

tasmād rājā mama rūpo mama śāsanavartanaḥ |
rājñā vai pālyate dharmastathā'rtho'pi prapālyate || 54 ||
[Analyze grammar]

rājā prajānāmarthaiśca karoti kratumutsavam |
annasatrāṇi devānāṃ mandirāṇyartharāśibhiḥ || 55 ||
[Analyze grammar]

bhaktiṃ karoti rājā ca kārayatyapi rāṣṭrake |
tārayati prajāścāpi yastu bhāgavato bhavet || 56 ||
[Analyze grammar]

tasmād bhavadbhiḥ kṣitipaiḥ pṛthvyāṃ dūtaistu sarvataḥ |
kāraṇīyā harerbhakterghoṣaṇā paṭahairapi || 57 ||
[Analyze grammar]

prajā bhavantu ca harerbhaktimatyaḥ sudīkṣitāḥ |
vaiṣṇavyaḥ sarvathā kṛṣṇanārāyaṇasamāśritāḥ || 58 ||
[Analyze grammar]

yajñopavītaṃ gṛhṇantu vaiṣṇavaṃ pāvanaṃ śubham |
dīkṣāṃ mantraṃ harernāma gṛhṇantvapi pramokṣadam || 59 ||
[Analyze grammar]

vrataṃ kurvantu ca harerjanmāṣṭamyāṃ śubhorjake |
kṛṣṇe dale'tibhāvena caikādaśyā vrataṃ tathā || 60 ||
[Analyze grammar]

atra yajñadinānāṃ ca kurvantu tīrthayātrikām |
nāmasaṃkīrtanaṃ cāpi prakurvantu divāniśam || 61 ||
[Analyze grammar]

utsavān vividhāṃścapi vaiṣṇavairmilitaiḥ saha |
kārayantu prajāścāpi kathāpārāyaṇādikam || 62 ||
[Analyze grammar]

cāturmāsye prapūjādi kurvantu śrīharestathā |
ityevaṃ ghoṣaṇāṃ rājye kārayantu nije nije || 63 ||
[Analyze grammar]

ityādiṣṭāstu rājānaḥ pañcamukhyāstathā'pare |
śibidevanṛpaścāpi tharkūṭasthanṛpastathā || 64 ||
[Analyze grammar]

vīrajāramahārājaḥ śaktyakṣinṛpatistathā |
kālimāśanṛpaścāpi tathā'nye khaṇḍabhūbhṛtaḥ || 65 ||
[Analyze grammar]

āśāṃ śirasi cādhāya nemuḥ śrīpuruṣottamam |
kariṣyāmastathetyuktvoddhoṣaṇāṃ dūtasattamaiḥ || 66 ||
[Analyze grammar]

kārayāmāsuratyarthaṃ svasvarājye samantataḥ |
bhojayāmāsa ca sarvān śrīharirnijamandire || 67 ||
[Analyze grammar]

kālimāśanṛpoktyā vai prāsādikaṃ tu naikadhā |
sāyaṃ vimānamāruhya lālāyanamunergṛham || 68 ||
[Analyze grammar]

yayau śrībhagavān pūrvasamudre dvīpasaṃsthitam |
prāsādikaṃ ca tat kṛtvā tvāyayau vyomamārgataḥ || 69 ||
[Analyze grammar]

kālimāśanṛpasaudhaṃ viśrāntiṃ prāpa vai niśi |
lālāyanamṛṣiṃ sādhuṃ saccidānandasaṃjñitam || 70 ||
[Analyze grammar]

dīkṣitaṃ śrīharistvāha vraja tvaṃ cottarān kurūn |
tava dvīpātpūrvadeśān kenāṭadvīpasaṃyutān || 71 ||
[Analyze grammar]

amarīṇāṃ pradeśāṃśca mama bhaktiṃ prakāraya |
ityādato yatiḥ so'pi yayau kenāṭakān kurūn || 72 ||
[Analyze grammar]

vyomamārgeṇa yogena bahuśaktisamanvitaḥ |
atha rātrau hariḥ prāpa viśrāntiṃ ca tataḥ punaḥ || 73 ||
[Analyze grammar]

pūrṇāyāṃ prātarutthāya snātvā dhyānaparo'bhavat |
tāvat tatrā'bhavad rādhe mahāścaryaṃ hareḥ puraḥ || 74 ||
[Analyze grammar]

vimānaṃ tvakṣarāddhāmno muktayuktaṃ samujjvalam |
āyātaṃ drāk sthiraṃ tasthau śrīhareḥ sannidhau tataḥ || 75 ||
[Analyze grammar]

pārṣadāstadvimānāccā'vatīrya puruṣottamam |
rādhike pūjayāmāsuḥ prāhurbhaktiparāyaṇāḥ || 76 ||
[Analyze grammar]

śūrajārasya muktyarthaṃ tathā tasya tu yoṣitaḥ |
devavarūthinīnāmnyā mokṣārthaṃ bhavadājñayā || 77 ||
[Analyze grammar]

yathā pratiśrutaṃ tadvat smṛtvā samāgatā vayam |
ājñāpaya yathā kṛṣṇa tathā smaḥ sevane ratāḥ || 78 ||
[Analyze grammar]

śrīhariṃ śrāvayāmāsa tatsarvaṃ bhūbhṛte tadā |
saṃprayujyā''śiṣo rājñe kālimeśāya śaktaye || 79 ||
[Analyze grammar]

vīrajāreṇa sahitaḥ śūrajārādisaṃyutaḥ |
śrīharivīrajārasya rājyaṃ cobīnadītaṭe || 80 ||
[Analyze grammar]

āyayau suvimānena nijamaṇḍalasevitaḥ |
śūrajāraṃ tathā devavarūthinīṃ tadā hariḥ || 81 ||
[Analyze grammar]

prāpayanmokṣakaṃ divyaṃ tvakṣaraṃ dhāma śāśvatam |
atha śrībhagavāṃstūrṇa bālakṛṣṇasarovaram || 82 ||
[Analyze grammar]

āyayau tadvimānena śibirājālaye punaḥ |
tharkūṭastho harerājñāṃ prāpya rājyaṃ nijaṃ yayau || 83 ||
[Analyze grammar]

athāścaryamabhūttatra kanyāḥ ṣoḍaśa cāyayuḥ |
divyarūpadharāḥ sarvāstriśūlinyastrinetrikāḥ || 84 ||
[Analyze grammar]

tathā kumārāścatvāraste'pi triśūlanetrikāḥ |
divyā yogakalāyuktā mahaiśvaryādiśālinaḥ || 85 ||
[Analyze grammar]

athā'nye puruṣā divyāḥ śvetāstriśūlanetrakāḥ |
catvāraścaṃcalā dīrghāḥ sthūlāstatra samāyayuḥ || 86 ||
[Analyze grammar]

pañcā'pare ca puruṣāḥ kṛṣṇavarṇāstriśūlinaḥ |
trinetrā divyarūpāśca dīrghāḥ kṛśāḥ samāyayuḥ || 87 ||
[Analyze grammar]

ekaḥ kaścid durbalaśca niḥśastro'pi samāyayau |
rūkṣavarṇo'pi sukhavān niścintaścañcalo'pi san || 88 ||
[Analyze grammar]

evamete samāgatya triṃśatte harisannidhau |
nipeturdaṇḍavat kṛṣṇapādayorbhaktisaṃyutāḥ || 89 ||
[Analyze grammar]

dhanyā vayaṃ vayaṃ dhanyā uddhṛtāḥ paramātmanā |
ityuktvā bahuratnādyaiḥ pupūjuḥ parameśvaram || 90 ||
[Analyze grammar]

ārārtrikādikaṃ cakruḥ satkṛtāḥ śibinā tu te |
niṣeduścātha saṃpṛṣṭāḥ ke yūyaṃ devarūpiṇaḥ || 91 ||
[Analyze grammar]

jagaduste vayaṃ rudrasṛṣṭāḥ purā tadātmajāḥ |
rudrasṛṣṭervināśe'tra pracchannā vāsakāriṇaḥ || 92 ||
[Analyze grammar]

sadā vartāmahe tvadya pāvitāḥ paramātmanā |
dehi mantrān vaiṣṇavāṃśca kuru śrīparameśvara || 93 ||
[Analyze grammar]

ityevaṃ tvarthitaḥ kṛṣṇanārāyaṇo dadau manūn |
tatra yāḥ kanyakāstvāsan rodryaḥ putryastu tā yathā || 94 ||
[Analyze grammar]

urulā bālikā irātriśā obī ca māniśī |
bīnā tribalā trāsā ca tuṃgāsikā anāvarā || 95 ||
[Analyze grammar]

ālanaukā uṣṭrīyāskā yānā anādirā tathā |
anāṃśukā kālimā ca vaiṣṇavyastāstadā'bhavan || 96 ||
[Analyze grammar]

kumārāścāpi catvāro nāmnā tān śṛṇu rādhike |
bālakṛśo dvikalaśca alpamātro yurālakaḥ || 97 ||
[Analyze grammar]

te'pi mantrāṃstadā prāpya vaiṣṇavāścā'bhavan śubhāḥ |
anye dīrghāśca puruṣā nāmnā tān śṛṇu rādhike || 98 ||
[Analyze grammar]

akṣoḍhā kārakaścāpi kaśyapāyo dviriṃgakaḥ |
te'pi mantrān jagṛhuśca vaiṣṇavāścā'bhavaṃstadā || 99 ||
[Analyze grammar]

anye ca pañca puruṣā nāmnā tān śṛṇu rādhike |
ūrulaśca samānaśca stenāvāsaḥ prabhālunaḥ || 100 ||
[Analyze grammar]

āpatāyī ta aivāpi jagṛhurvaiṣṇavān manūn |
vaiṣṇavāścā'bhavaṃścā'tha yaścaiko durbalo janaḥ || 101 ||
[Analyze grammar]

nāmnā śivaraṇaścā'yaṃ jagrāha ca manūṃstadā |
vaiṣṇavāḥ samajāyanta sarve śrīharisevakāḥ || 102 ||
[Analyze grammar]

ājñāṃ gṛhītvā kanyāstā nadīrūpā yayuḥ sthalam |
catvārastu kumārā vai sarorūpā yayuśca te || 103 ||
[Analyze grammar]

catvāraścāpi puruṣāścābdhirūpā yayuśca te |
pañcāpi puruṣāścaite śailarūpā yayuśca te || 104 ||
[Analyze grammar]

eko rūkṣo durbalaśca raṇarūpo yayau tataḥ |
tīrtharūpā nyavasaṃśca tārakā dehināṃ sadā || 105 ||
[Analyze grammar]

śibidevakuṭumbaṃ tad dṛṣṭvā''ścaryaparaṃ hyabhūt |
paṭhanācchravaṇāccāsya tattattīrthaphalaṃ bhavet || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīsaṃhitāyāṃ dvitīye tretāsantāne sarveṣāṃ mahīmānānāṃ vidāyasatkāraḥ vaiṣṇavīghoṣaṇā saccidānandalālāyanasyottarakurūn prati preṣaṇaṃ |
śūrajāradampatīmokṣaḥ triṃśadraudrīraudrātmajānāṃ vaiṣṇvībhavanam tāni tīrthāni cetyādinirūpaṇanāmā catustriṃśadadhikaśatatamo'dhyāyaḥ || 134 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 134

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: