Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 131 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike kṛṣṇanārāyaṇo bhuvaḥpatim |
śaktyakṣināmakaṃ prāha tṛtīyāyāṃ prage hitam || 1 ||
[Analyze grammar]

yajñastvayā kṛtaḥ samyak toṣitāḥ sarvadehinaḥ |
tuṣṭo'haṃ śrīhariḥ sākṣāt toṣaṇīyaṃ na śiṣyate || 2 ||
[Analyze grammar]

santuṣṭe śrīharau kṛṣṇe tuṣṭā bhavanti dehinaḥ |
sarvāntarātmā bhagavān santuṣyāmi hṛdi sthitaḥ || 3 ||
[Analyze grammar]

vada te vāñcchitaṃ cātra dadāmi cottamottamam |
bhaktyā te'smi prasanno'haṃ dadāmi manasepsitam || 4 ||
[Analyze grammar]

ityukto bhūpatiḥ prāha sadā'tra mandire vasa |
kāraye'haṃ suvarṇānāṃ mandiraṃ kānakaṃ śubham || 5 ||
[Analyze grammar]

tatra tvaṃ pratimāprakhyo vasa me śreyase sadā |
hariḥ prāha tathā'stvevaṃ nivatsye mandire tava || 6 ||
[Analyze grammar]

mūrtiṃ me ramaṇīyāṃ vai tatra sthāpaya kānakīm |
rādhālakṣmīramābrahmavidyāśrīmāṇikīyutām || 7 ||
[Analyze grammar]

vāsaṃ kurvan sadā mūrtau grahiṣye sevanādikam |
sākṣād yathā tathā tatra tava snehaparāyaṇaḥ || 8 ||
[Analyze grammar]

yathā varte sadā hṛtsu janānāmantarātmakaḥ |
tathā mūrtau cāntarātmā nivatsye gocaro yathā || 9 ||
[Analyze grammar]

yathā'kṣare mahākṣetre dhāmni cā'kṣarasaṃjñake |
yathā kuṃkumavāpyāṃ ca bhaviṣyāmyatra gocaraḥ || 10 ||
[Analyze grammar]

mūrtirme'ntaryāmiṇo yā sā divyā sevanārthikā |
bhaktecchādhīnasāmarthyā śreyase jagatāṃ matā || 11 ||
[Analyze grammar]

yuge'tra prathame mūrtiṃ saptatālasamocchrayām |
yathā vai mānavā dīrghāstathā me tvaṃ prakāraya || 12 ||
[Analyze grammar]

yugāntareṣu kāleṣu yathā hrāso hi dehinām |
tathā tanmānasāreṇa mūrtirme teṣu sammatā || 13 ||
[Analyze grammar]

yathā vai pūjane yāne vihāre rathavāhane |
susṛpyā syāttathā kāryā naramānānna cā'dhikā || 14 ||
[Analyze grammar]

naikaṃ mānaṃ manuṣyāṇāṃ kālabhedena saṃbhavet |
saptavitastikāyaḥ svaḥ svasyaiveti vinirṇayaḥ || 15 ||
[Analyze grammar]

yathā dīrgho bhaved dehastathā dīrgho bhaved bhujaḥ |
bhujavattasya vai dīrghā bhavantyaṅgulikāstadā || 16 ||
[Analyze grammar]

aṅgulo'pi tathā dīrghastattaddehānusārataḥ |
bālye bālyāṅgulo hrasvo yauvane yauvanādivat || 17 ||
[Analyze grammar]

asmyahaṃ cā'dya te gehe mamāṅgulaiḥ pramāpitaḥ |
sārdhapañcaṣaṣṭibhirvai ūrdhvamānaḥ surūpavān || 18 ||
[Analyze grammar]

svarṇacampakaśuklābhastathā''jānukarā'nvitaḥ |
ākarṇāntā''yatanetrakoṇavakrabhruvānvitaḥ || 19 ||
[Analyze grammar]

sukundakalikātulyadantapaṃktivirājitaḥ |
viśālabhālatilakaḥ puṣṭisaṃbhṛtavigrahaḥ || 20 ||
[Analyze grammar]

viśālonnatavakṣāśca puṣṭasakthyādaśobhitaḥ |
tathā mūrtirmama rājan kāraṇīyā tvayā śubhā || 21 ||
[Analyze grammar]

mama pārśve tu vai dakṣe lakṣmīḥ brahmavidyā ramā |
lakṣmīḥ ṣaṣṭyaṃgulā saptapañcāśat brahmavidyikā || 22 ||
[Analyze grammar]

ramātatastṛtīyā vai catuṣpañcāśadaṃgulā |
prejjvalāḥ svarṇavarṇābhāḥ sarvāḥ ṣoḍaśahāyanāḥ || 23 ||
[Analyze grammar]

atha vāme mama pārśve rādhā māṇikī śrīstathā |
rādhā ṣaṣṭyaṃgulā saptapañcāśanmāṇikī matā || 24 ||
[Analyze grammar]

śrīstṛtīyā suśobhāḍhyā catuṣpaṃcāśadaṃgulā |
mamāṃgulaistā māpanīyāḥ kartavyāścandraśobhitāḥ || 25 ||
[Analyze grammar]

surūpāḥ kṛśakaṭyaśca pūjāpātrādihastakāḥ |
projjvalāḥ svarṇavarṇābhāḥ sarvāḥ ṣoḍaśahāyanāḥ || 26 ||
[Analyze grammar]

sarvasaubhāgyaśobhāḍhyāḥ sarvāṃgaparipūrṇikāḥ |
puṣṭāḥ prasannavadanā dravabhūṣāvibhūṣitāḥ || 27 ||
[Analyze grammar]

caturbhujo'haṃ madhye ca sthāpanīyastvayā hariḥ |
śaṃkhacakragadāpadmaśrīvatsakaustubhānvitaḥ || 28 ||
[Analyze grammar]

rājacihnadharo ramyo yuvā'ṣṭādaśahāyanaḥ |
sarvacihnāṃgasampūrṇaḥ kāraṇīyo na cā'nyathā || 29 ||
[Analyze grammar]

ityevaṃ māṃ pratiṣṭhāpya kuru me madhyamandire |
pūjanaṃ nityadā rājannatha dakṣe tu mandire || 30 ||
[Analyze grammar]

bālakṛṣṇaṃ ghanaśyāmaṃ dvādaśavarṣaśobhanam |
pratiṣṭhāpaya me pitrā mātrā ca sahitaṃ tu mām || 31 ||
[Analyze grammar]

śrīmadgopālakṛṣṇo'yaṃ pitā me'tra virājate |
mātā me kaṃbharālakṣmīrvirājate'tra lokaya || 32 ||
[Analyze grammar]

tathā śilpakalādvārā mūrtitrayaṃ prakāraya |
atha vāme mandire me śayyāṃ kāraya śobhanām || 33 ||
[Analyze grammar]

svarṇagendukaśobhāḍhyāṃ sarvopakaraṇānvitām |
hastigaruḍau kāraya madhyamandirasannidhau || 34 ||
[Analyze grammar]

agragolasusaudhe vai madhye sthāpaya tau tathā |
catvare chatrikāmadhye mama vai caraṇau śubhau || 35 ||
[Analyze grammar]

pratiṣṭhāpaya rājendra gopure mama pārṣadam |
devāyatanabhaktaṃ ca bhaktaṃ raṇaṃgamābhidham || 36 ||
[Analyze grammar]

sarvaśastrayutau tau ca prakāraya śubhottamau |
hemantaṃ ca vasantaṃ ca dvārapālau vidhāpaya || 37 ||
[Analyze grammar]

svaprakāśaṃ dyuprakāśaṃ sevakau ca prakāraya |
mandirāgrasukhaṇḍeṣu vijayadhvanikārakān || 38 ||
[Analyze grammar]

santoṣāṃ bhagavantaṃ ca śukaṃ ca vallabhaṃ tathā |
pārśvakhaṇḍe samasthāpayārghapātrayutān śubhān || 39 ||
[Analyze grammar]

rāśayo dvādaśaivā'pi mandiropari kāraya |
ṛṣimūrtipratimāste tāpasā vaiṣṇavāḥ śubhāḥ || 40 ||
[Analyze grammar]

brahmapriyāṇāṃ mukhyānāṃ catvāriṃśattathā śatam |
sarvāsāṃ mama patnīnāṃ narāṇāṃ ca pṛthak pṛthak || 41 ||
[Analyze grammar]

rāsarūpeṇa madhyordhve golasaudhe prakāraya |
vāditrāṇi samādāya maṇḍalaṃ madhyagaṃ kuru || 42 ||
[Analyze grammar]

śilpināṃ vidyayā vāpi caitrāṇāṃ vidyayā'pi vā |
madhye'haṃ pārśvataḥ patnīcaturviṃśatidviśatam || 43 ||
[Analyze grammar]

evaṃ rājan sadā saumyaṃ prakāraya prasevanam |
tatrā'haṃ gocaraste'tra nivatsyāmi na saṃśayaḥ || 44 ||
[Analyze grammar]

atha rājā'ha kṛṣṇaṃ taṃ divyadarśanakāṃkṣayā |
divyaṃ te darśanaṃ dehi prāsāde sthāpitasya vai || 45 ||
[Analyze grammar]

ṣaṭpatnīsahitaṃ ramyaṃ tathā dṛṣṭvā karomi hi |
pitṛmūrtīṃstathā rāsaṃ dṛṣṭvā śayyāṃ karomyapi || 46 ||
[Analyze grammar]

ityukto bhagavān kṛṣṇanārāyaṇo hi rādhike |
drāgeva darśayāmāsa pratimā mandirāṇi ca || 47 ||
[Analyze grammar]

anekakoṭisūryābhastejo vyāptasumūrtikaḥ |
bhagavān ṣoḍaśavarṣapatnībhiḥ sahitaḥ śubhaḥ || 48 ||
[Analyze grammar]

darśayitvā svarūpāṇi divyadhāmagatāni vai |
rājānaṃ toṣayāmāsa kuṭumbaṃ nṛpatestathā || 49 ||
[Analyze grammar]

nṛpakanyāḥ ṣaṣṭisaṃkhyāstathā śatakumārakāḥ |
rājñī ca mumuhurdṛṣṭvā pratyakṣaṃ puruṣottamam || 50 ||
[Analyze grammar]

rājā vijñāya kanyānāṃ mānasāni harau tadā |
ākṛṣṭāni patiprāptyai rājñī vijñāya tattathā || 51 ||
[Analyze grammar]

dadau śrīharaye kanyāḥ ṣaṣṭireva kumārikāḥ |
tāḥ sarvāḥ kṛtakṛtyā vai jātāḥ prāpya hariṃ patim || 52 ||
[Analyze grammar]

jāmātāraṃ hariṃ prāpya rājā rājñī mudaṃ gatau |
menāte kṛtakṛtyau ca viśeṣeṇa tadā punaḥ || 53 ||
[Analyze grammar]

pūjanaṃ śrīhareścakruḥ kanyakāḥ premavihvalāḥ |
varamālā hareḥ kaṇṭhe tvarpayāmāsurutsukāḥ || 54 ||
[Analyze grammar]

bhojanādyairhariṃ tatra sevayāmāsurādarāt |
rājā'pi yautakaṃ divyaṃ dadāvatarkitaṃ bahu || 55 ||
[Analyze grammar]

divyaratnādihārośca koṭyarbudādisaṃkhyakān |
divyadāsīrdadau cāpi ṣaṣṭisaṃkhyāstathottamāḥ || 56 ||
[Analyze grammar]

caturdantā gajāḥ śvetā rājñā samarpitāstadā |
vimānaṃ bahuvegaṃ ca divyaṃ sahasramānavaiḥ || 57 ||
[Analyze grammar]

adhiṣṭheyaṃ dadau dāne kanyāvihārahetave |
śrīhariścaivamāsādya dānaṃ sukhaṃ nyuvāsa ha || 58 ||
[Analyze grammar]

caturthīṃ tatra kṛtvaiva sāyaṃ prāha narādhipam |
sāyaṃ pañcamayajñārthaṃ gantavyaṃ kālimākṣitau || 59 ||
[Analyze grammar]

āgaccha sakuṭumbastvaṃ yajñe sākaṃ mayā nṛpa |
ityukto bhūpatiḥ sajjo babhūva meyabhṛtyakaḥ || 60 ||
[Analyze grammar]

jalapānaṃ hariścakre tāvattatra samāyayau |
piśācyekā śatabhṛtyāsahitā durdaśāṃ gatā || 61 ||
[Analyze grammar]

ruroda bahudhā tatra sannidhau śrīharestadā |
bhagavān śrīhariḥ prāha kā tvaṃ kasmācca rodiṣi || 62 ||
[Analyze grammar]

kiṃ te duḥkhaṃ ca kāḥ sakhyo vada saukhyaṃ karomi te |
tadā sā lajjayā yuktā novācāpi tu kiṃcana || 63 ||
[Analyze grammar]

tāvattatra samāyātaḥ śaktyakṣiḥ purato hareḥ |
taṃ dṛṣṭvā punarevaiṣā rurodākrandanaṃ muhuḥ || 64 ||
[Analyze grammar]

rājā dṛṣṭvā ca papraccha kā tvaṃ kathaṃ nu rodiṣi |
sā tadā pūrvajanmīyaṃ rūpaṃ kṣaṇaṃ dadhāra ha || 65 ||
[Analyze grammar]

rājño yā bhaginī jyeṣṭhā kanyakā yuvatī mṛtā |
vāsanāviṣadoṣeṇa piśācītvamupāgatā || 66 ||
[Analyze grammar]

samuvāca nṛpaṃ cā'haṃ vinā yajñopavītakam |
vivāhamantarā rugṇā mṛtā yauvanadarśinī || 67 ||
[Analyze grammar]

vāsanāyuktahṛdayā puruṣaṃ prati tṛṣṇayā |
pretabhāvaṃ gatā śīghraṃ tvaraṇye'tra vasāmi hi || 68 ||
[Analyze grammar]

anyāśca kanyakā yā yā vāsanāhṛdayānvitāḥ |
prāpnuvanti tu maraṇaṃ tā imāḥ santi yoṣitaḥ || 69 ||
[Analyze grammar]

piśācinyo hi me sakhyaḥ piśācapatnikāḥ kila |
piśācāḥ patayo'smākaṃ bhuktvā yajñaprasādakam || 70 ||
[Analyze grammar]

dhūtapāpā gatāḥ muktiṃ svargaṃ vā tatparaṃ padam |
vayaṃ prasādahīnāśca gṛhe eva sthitā yataḥ || 71 ||
[Analyze grammar]

piśācānāṃ nirodhena yajñe nā'tra samāgatāḥ |
na prāptaṃ darśanaṃ cāpi kratoḥ prāsādikaṃ hyapi || 72 ||
[Analyze grammar]

piśācītvaṃ tadasmākaṃ na naṣṭaṃ cedṛśe makhe |
piśācāste gatā muktiṃ śiṣyāmahe'śubhā'balāḥ || 73 ||
[Analyze grammar]

abalānāṃ valaṃ nāsti vinā trātāramacyutam |
apatyapatiśūnyāśca jātāstato'tra cāgatāḥ || 74 ||
[Analyze grammar]

mokṣecchayā harekṛṣṇa rājan bhrātaḥ śubhaṃ kuru |
sā'haṃ te bhaginī cemāḥ prajākanyā mṛtāstu yāḥ || 75 ||
[Analyze grammar]

tā vayaṃ devadevasya mokṣārthaṃ śaraṇāgatāḥ |
kurvasmākaṃ mahāmokṣaṃ yathā duḥkhaṃ bhavenna vai || 76 ||
[Analyze grammar]

rājā prāha piśācinyaścemā vai kena karmaṇā |
saṃbhūtā vada me cātra svasaste'stu śubhaṃ tataḥ || 77 ||
[Analyze grammar]

svasā prāha ca rājānaṃ śṛṇu piśācikodbhavam |
yā kanyā nirdayā cāste pitṛgṛhe'tikrodhinī || 78 ||
[Analyze grammar]

kalahasyā'tikartrī ca mṛtā syāt sā piśācinī |
avamanya svajananīṃ svatantrā śīlanāśinī || 79 ||
[Analyze grammar]

pāpakarmanimagnā ca mṛtā syāt sā piśācinī |
pravṛttā guptapāpeṣu puṇyadharmavivarjitā || 80 ||
[Analyze grammar]

mātuḥ sevāparā nāsti nāsti gṛhasya śodhinī |
kṛṣṇabhaktiparā yā na sā mṛtā syāt piśācinī || 81 ||
[Analyze grammar]

yathā codvejitā mātā bhaginī bhrātṛbhāminī |
kalaṃkinaṃ kuṭumbaṃ ca sā mṛtā syāt piśācinī || 82 ||
[Analyze grammar]

snānapūjāvihīnā ca rājasvalyānvitā tathā |
aśuddhā paśugamyā ca mṛtā syāt sā piśācinī || 83 ||
[Analyze grammar]

ātmaghātakarī yā ca yā ca kuṭumbaghātinī |
pitrādighātinī yā ca sā mṛtā syāt piśācinī || 84 ||
[Analyze grammar]

arbhakān yā krodhavaśā tāḍayatyeva vai muhuḥ |
gṛhe cauryakarī kanyā mṛtā syāt sā piśācinī || 85 ||
[Analyze grammar]

jantūnāṃ mārayitrī yā keśeṣu cāmbareṣu ca |
jānatyapi ca cullyāṃ yā mṛtā sā syāt piśācinī || 86 ||
[Analyze grammar]

mūṣakāṇāṃ viḍālānāṃ ghātinī prāṇināṃ tu vā |
govatsānāṃ ghātayitrī mṛtā sā syāt piśācinī || 87 ||
[Analyze grammar]

mahiṣībālakebhyo yā dugdhaṃ pāyayatīva na |
tanmātuścāpi takraṃ vā mṛtā sā syāt piśācinī || 88 ||
[Analyze grammar]

pakṣiṇāṃ ca paśūnāṃ ca hiṃsikā jīvaghātinī |
svairiṇī puṃścalī yā ca kāminī gaṇikā tathā || 89 ||
[Analyze grammar]

madyamāṃsādanā garbhahantrī syādvai piśācinī |
jale mṛtā tathā vahnau kṣutpipāsānvitā yadi || 90 ||
[Analyze grammar]

pṛthvyāṃ magnā vivarādau mṛtā sā syāt piśācinī |
asaṃskṛtā mṛtā yā syādakṣatā vā kṣatā'pi vā || 91 ||
[Analyze grammar]

bhaktihīnā rāgayuktā mṛtā sā syāt piśācinī |
ityevaṃ doṣayuktā vai imā jātāḥ piśācikāḥ || 92 ||
[Analyze grammar]

uddhāraṃ kuru rājendra hareḥ prasādadānataḥ |
yajñastvayā kṛtaścātra kanyādānaṃ kṛtaṃ tathā || 93 ||
[Analyze grammar]

tena puṇyena naḥ pāpaṃ naṣṭaṃ bhāgena bhautikam |
mānasaṃ tu prasādena nāśameṣyati dehi naḥ || 94 ||
[Analyze grammar]

tato muktiṃ harirdadyāt sarvaprāṇapatiḥ prabhuḥ |
ityevaṃ rādhike tābhiścārthito bhūpatiḥ svayam || 95 ||
[Analyze grammar]

dadau hareḥ prasādaṃ sa jalaṃ ca pādasaṃspṛśam |
papustā bhakṣayāmāsuḥ prematastatkṣaṇātkhalu || 96 ||
[Analyze grammar]

divyarūpāstadā jātā yathā devyaḥ sureśituḥ |
tāḥ pavitrāḥ kanyakāśca nipetuḥ pādayorhareḥ || 97 ||
[Analyze grammar]

śrīhariśca dayāmagno dadau mantrān nijānanāt |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 98 ||
[Analyze grammar]

śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā |
kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt || 99 ||
[Analyze grammar]

śūlamīnadhvajadhanuścakrasvastikavānava |
brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ || 100 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me |
bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ || 101 ||
[Analyze grammar]

pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ pālako'stu saḥ |
śrīkṛṣṇavallabhasvāmī śrīhariḥ śaraṇaṃ mama || 102 ||
[Analyze grammar]

ityetān pradadau mantrān dadau yajñopavītakam |
sarvān pradarśya pitrāhīn kuṭumbaṃ ca tadīyakam || 103 ||
[Analyze grammar]

tāḥ sarvāḥ śrīhariryāvat sampreṣayati cākṣaram |
tāvat sarvā harau mugdhā gantuṃ naicchaṃstadākṣaram || 104 ||
[Analyze grammar]

vihāya sundaraṃ kāntaṃ patiṃ śrīpuruṣottamam |
vavrire tā harikṛṣṇabālakṛṣṇanarāyaṇam || 105 ||
[Analyze grammar]

kanyakāḥ śatasaṃkhyāstāstathā ca rājanyakāḥ |
mālāḥ kareṣu saṃgṛhya koṭicandranibhānanāḥ || 106 ||
[Analyze grammar]

surūpāḥ sūjjvalāḥ sarvāṃstadā ṣoḍaśavatsarāḥ |
premṇā kṛṣṇagale ramye nyadhuḥ patnītvakāmyayā || 107 ||
[Analyze grammar]

hariṇā svīkṛtāḥ sarvāstāsāṃ priyacikīrṣayā |
ityevaṃ rādhike tāśca gṛhītvā svavimānake || 108 ||
[Analyze grammar]

rājakanyā gṛhītvā ca sāyaṃ tvambaravartmanā |
parihārottaraṃ śīghraṃ yayau kālimabhūtalam || 109 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo maṃgalasūtradaḥ |
ityevaṃ rādhike kṛṣṇasvāmyanādipumuttamaḥ || 110 ||
[Analyze grammar]

pāvayannijabhaktānāṃ hṛdayāni tadāmbarāt |
kālimāśanṛparājye gatvā dadarśa bhūtalam || 111 ||
[Analyze grammar]

paṭhanācchravaṇādasya mokṣasya phalabhāgbhavet |
pāṭhayecchrāvayedyaṃ ca so'pi mokṣaphalaṃ labhet || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śaktyakṣinṛparājye yajñottaraṃ devarṣīṇāṃ pañcamayajñārthaṃ preṣaṇaṃ rājñā ṣaṣṭikanyā haraye'rpitāḥ piśācītve kāraṇāni ekādhikaśatapiśācinīmokṣakaraṇaṃ cetyādinirūpaṇanāmaikatriṃśadadhikaśatatamo'dhyāyaḥ || 131 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 131

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: