Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 129 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike tatrāścaryaṃ nṛpagṛhe'bhavat |
kaścid rājā vyomamārgānmukuṭena virājitaḥ || 1 ||
[Analyze grammar]

śaṃkhacakragadāpadmasaṃśobhitacaturbhujaḥ |
sudivyabhālatilakaścandanārjitabindukaḥ || 2 ||
[Analyze grammar]

vahniśuddhāmbaro mālāṃ tolasīṃ svakare dadhan |
svarṇavarṇaḥ prasannāsyaḥ kaṭyāṃ kṛpāṇarājitaḥ || 3 ||
[Analyze grammar]

rājaveṣadharaścānyairbahubhirnijasadṛśaiḥ |
chatracāmarayuktaśca jayaśabdairvivardhitaḥ || 4 ||
[Analyze grammar]

bālakṛṣṇo jayatvatra tadbhakto'yaṃ jayatvapi |
tasyāśritānāṃ cāsmākaṃ vijayo'dya pade pade || 5 ||
[Analyze grammar]

aho pātraṃ parabrahma dātā vīrajaraḥ svayam |
yatpratāpotthapuṇyena caturbhujatvamuttamam || 6 ||
[Analyze grammar]

prāpto'yaṃ nṛpatiścātra vayaṃ bhṛtyāḥ samuddhṛtāḥ |
śubhaṃ rājan vīrajāra kṛtavān jīva śāśvataḥ || 7 ||
[Analyze grammar]

ityuktvā nṛpaveṣaḥ sa praṇanāma hariṃ muhuḥ |
anye praṇemuḥ sarve vai bhṛtyāste ca caturbhujāḥ || 8 ||
[Analyze grammar]

śrīhareścaraṇau spṛṣṭvā nidadhurnijamūrdhasu |
jalaṃ prāsādikaṃ kṛtvā pādaprakṣālanottaram || 9 ||
[Analyze grammar]

papuste rādhike sarve jaya kṛṣṇetikīrtanāḥ |
pupūjurdivyahārādyaiḥ śrīsvāmiśrīrameśvaram || 10 ||
[Analyze grammar]

tāvat tatra sthitā rādhe vīrajārādayaḥ khalu |
bālakṛṣṇanivāse te kanyādyā api sarvaśaḥ || 11 ||
[Analyze grammar]

rājñyaśca rājabhṛtyāśca paramānandasaṃbhṛtāḥ |
āścaryamatulaṃ prāptā jijñāsāṃ cakrire tadā || 12 ||
[Analyze grammar]

ko'yaṃ kasmāt samāyāto rājā cāpi caturbhujaḥ |
kurmo'tra svāgataṃ tasyetyuktvā siṃhāsanaṃ daduḥ || 13 ||
[Analyze grammar]

arghyaṃ ca madhuparkaṃ ca miṣṭānnaṃ miṣṭavāri ca |
tāmbūlakaṃ ca sanmānaṃ cakrire tu yathocitam || 14 ||
[Analyze grammar]

jagṛhuste'tibhāvena prasannā''śiḥ parāyaṇāḥ |
śrīharirmaunabhāvaṃ ca vihāya kuśalādikam || 15 ||
[Analyze grammar]

apṛcchattaṃ divyabhaktaṃ mumoda ca muhurmuhuḥ |
tadā rājā vīrajāraḥ samapṛcchaddhariṃ tadā || 16 ||
[Analyze grammar]

mahābhāgavatāśceme mahārājānugā api |
kuta āyānti bhagavan vayaṃ jijñāsavo yataḥ || 17 ||
[Analyze grammar]

kva rājyaṃ kva ca bhūreṣāṃ kathaṃ khyātāḥ kimarthakāḥ |
asmabhyastava sevāyāṃ raktebhyo dehi vedanam || 18 ||
[Analyze grammar]

ityukto bhagavān kṛṣṇastvāha taṃ bhūbhṛtaṃ tadā |
vada rājan svavṛttāntaṃ jijñāsubhyo yathārthakam || 19 ||
[Analyze grammar]

ityājñāṃ tatra saṃprāpya prasannaḥ sannarādhipaḥ |
tatsarvebhyo'kathayacca vṛttāntaṃ śṛṇu rādhike || 20 ||
[Analyze grammar]

ahaṃ rājā śūrajārābhidho'trā''saṃ narādhipaḥ |
vīrajārapitā caite mantriṇo me'bhavaṃstadā || 21 ||
[Analyze grammar]

rājyaṃ dharmeṇa kṛtavān prajārakṣākaraḥ sadā |
prajānāṃ sevako bhūtvā'karavaṃ rāṣṭrapālanam || 22 ||
[Analyze grammar]

dānapuṇye'karavaṃ ca svargade sukhapūrite |
anāthādīnarakṣaṃ ca satre'bhojayamanvaham || 23 ||
[Analyze grammar]

sādhūnapūjayaṃ pitṝn atithīnārcayaṃ sadā |
asevayaṃ gavādīṃśca prajāścā'toṣayaṃ muhuḥ || 24 ||
[Analyze grammar]

vṛkṣānavāpayaṃ śreṣṭhān prajānānupakāriṇaḥ |
varṣe varṣe gatavatsarasyā'nnaṃ śiṣyate yadi || 25 ||
[Analyze grammar]

pākottaraṃ ca tatsarvamarthibhyaścārpitaṃ mayā |
viprāḥ saṃbhojitā nityaṃ satyaścātīva pūjitāḥ || 26 ||
[Analyze grammar]

sakṛtā grāmadevādyāḥ satkṛtāḥ śaraṇāgatāḥ |
ārtānāmārttināśaṃ cā'karavaṃ vastudānakaiḥ || 27 ||
[Analyze grammar]

rogiṇāmoṣadhadānāt svāsthyaṃ cā'karavaṃ sukham |
gṛhadānaṃ hastidānaṃ kṣetradānādikaṃ tathā || 28 ||
[Analyze grammar]

sarvaṃ cā'karavaṃ cā'rocayaṃ yadyacchubhārthanam |
tena puṇyena rājyaṃ ca kṛtvā nidhāya putrake || 29 ||
[Analyze grammar]

nidhanaṃ prāpya rājñīṃ svāṃ vihāyā'haṃ divaṃ gataḥ |
tatra sūryasya loke'haṃ nivasāmi samujjvalaḥ || 30 ||
[Analyze grammar]

hiraṇyadevajātīyaḥ sarvasaukhyasamanvitaḥ |
ime puṇyakriyāsveva bhṛtyā āsanpurā mama || 31 ||
[Analyze grammar]

dharmakāryasahāyāste mṛtvā svargaṃ mamā''gatāḥ |
hiraṇyajātijā devā vartante te mayā saha || 32 ||
[Analyze grammar]

tatrāpi mama rājyaṃ vai vartate bahuyojanam |
ime pradhānā me santi mantriṇastatra kecana || 33 ||
[Analyze grammar]

bhṛtyāḥ kecana dūtāśca santi sarve prabhākare |
sukhinaḥ sukharūpāśca mahānandapariplutāḥ || 34 ||
[Analyze grammar]

asmābhistatra devādidvārā yajñaḥ śruto'tra vai |
putreṇa vaiṣṇavaḥ śreṣṭho nirvartitaḥ surādibhiḥ || 35 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśrīpuruṣottamaḥ |
samāyāto'sti bhagavān lokakalyāṇahetave || 36 ||
[Analyze grammar]

tasmai devādhidevāya sarvā'dhipataye'dya vai |
mama putreṇa vai dattāḥ pūjāyāṃ śatakanyakāḥ || 37 ||
[Analyze grammar]

taddānena kuṭumbaṃ me pāvanaṃ divyatāṃ gatam |
vayaṃ svargasthitāḥ sarve kanyādānasya puṇyataḥ || 38 ||
[Analyze grammar]

vilīya dvibhujāḥ sarve caturbhujāḥ sma eva tu |
vaiṣṇavāḥ pārṣadāścā'dya sañjātā dhāmayoginaḥ || 39 ||
[Analyze grammar]

viṣṇutulyasvarūpāśca viṣṇordhāmagamāḥ śubhāḥ |
sarvaiśvaryasamāpannāḥ koṭisūryādhitejasaḥ || 40 ||
[Analyze grammar]

mokṣosmākaṃ suputreṇa kṛto'sti kanyakā'rpaṇāt |
kanyādānaṃ śubhe pātre tīrthe śatakulādhikam || 41 ||
[Analyze grammar]

tārayatyeva pitṝṇāṃ pratyakṣaṃ dṛṣṭameva yat |
tasmāccaturbhujā bhūtvā kṛtvā ca haridarśanam || 42 ||
[Analyze grammar]

prayāsyāmo harerdhāma divyaṃ tvakṣarasaṃjñakam |
etatkathayituṃ tvatrā''gatāḥ sūryagṛhā vayam || 43 ||
[Analyze grammar]

śrīharerdarśanaṃ kartuṃ bhoktuṃ prasādamityapi |
ājñāṃ prāptuṃ ca taddhāma yācituṃ prasamāgatāḥ || 44 ||
[Analyze grammar]

ityuktvā ca viremuste hariḥ prāsādikaṃ dadau |
kanyādyā divyarūpaṃ taṃ dṛṣṭvā naijaṃ pitāmaham || 45 ||
[Analyze grammar]

susaṃhṛṣṭā praṇemuśca prasādaṃ pradadau hariḥ |
bubhujuste hṛṣṭahṛdaḥ papuśca caraṇāmṛtam || 46 ||
[Analyze grammar]

śrīharirvai tataḥ prāha śūrajārādikāṃstadā |
mama bhaktāḥ sāttvatā vai prayānti dhāma me śubham || 47 ||
[Analyze grammar]

mantraṃ gṛhī vā yogyāste gantuṃ bhavanti tatra vai |
nānyathā saṃpraveśo'sti mama dhāmni kathaṃcana || 48 ||
[Analyze grammar]

ityuktā jagṛhurmantrān bālakṛṣṇānanāttadā |
o namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 49 ||
[Analyze grammar]

śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā |
kālamāyāpāpakarmaśanuyāmyakuhṛdbhayāt || 50 ||
[Analyze grammar]

śūlamīnadhvajadhanuścakrasvastikavānava |
parabrahmā'kṣarātīto bālakṛṣṇaḥ patirmama || 51 ||
[Analyze grammar]

brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 52 ||
[Analyze grammar]

bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ |
pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ pālako'stu saḥ || 53 ||
[Analyze grammar]

śrīkṛṣṇavallabhasvāmī śrīhariḥ śaraṇaṃ mama |
etān mantrān dadau tebhyaḥ śrīsvāmī śrīrameśvaraḥ || 54 ||
[Analyze grammar]

tataste'kṣaramuktāśca gantuṃ yogyāstato'bhavan |
atha rājā vīrajārastatkuṭumbaṃ piteti ca || 55 ||
[Analyze grammar]

vijñāya pūjanaṃ cakre tasya kṣamām parārthayat |
atha rājñī rājamātā nāmnā devavarūthinī || 56 ||
[Analyze grammar]

vṛddhā jñātvā patiṃ muktaṃ divyaṃ yātuṃ tathā'kṣaram |
vavande caraṇau tatra patyuḥ pativratā satī || 57 ||
[Analyze grammar]

mumocā'śrūṇi vidhavā gantuṃ saha manomatī |
uvāca praśrayā bhūtvā kiṃ me pāpaṃ yadatra ca || 58 ||
[Analyze grammar]

tiṣṭhāmi vidhavā dehe naya māṃ saha bhūpate |
yadgṛhe bhagavān sākṣājjāmātā nanu vartate |
tasya puṇyasya pāraṃ na tanmātā'haṃ tava priyā || 59 ||
[Analyze grammar]

kathaṃ vṛddhā divyamuktā na bhavāmi yathā patiḥ |
tasmād rājan madarthaṃ tvaṃ yācanāṃ kuru śāśvatīm || 60 ||
[Analyze grammar]

yathā muktiṃ saha yāmi tathā tvaṃ kuru satvaram |
śrutvā śūrapatiḥ rājā yayāce śrīhariṃ tadā || 61 ||
[Analyze grammar]

patitvā daṇḍavattatra rājñyarthaṃ mokṣakāṃkṣayā |
bhagavān śrīhariḥ prāha rājan manorathastava || 62 ||
[Analyze grammar]

tathā rājñyāśca saṃkalpaḥ siddha eva na saṃśayaḥ |
māse'smin pauṣasaṃjñe vai yajñakāryāṇi santi tu || 63 ||
[Analyze grammar]

tāni dṛṣṭvā tato yāyād rājñī te dhāma me'kṣaram |
tāvaddarśanalābhārthaṃ tiṣṭhatvatra priyā tava || 64 ||
[Analyze grammar]

pauṣaśuklasya pūrṇāyāṃ rājñī dhāmākṣaraṃ mama |
yātu vimānamārūḍhā mama pārṣadasevitā || 65 ||
[Analyze grammar]

bhavāṃścaturbhujastvatra mukhaiḥ saha sthiro'stu ca |
pūrṇimāyāṃ tvayā rājñīṃ saha nītvā caturbhujām || 66 ||
[Analyze grammar]

gantavyaṃ tvakṣaraṃ dhāma mama mantraiḥ pariplutām |
ityuktvā rādhike svāmī bālakṛṣṇaḥ svayaṃ tadā || 67 ||
[Analyze grammar]

kṛpayā pradadau rājñyai mantrān divyatvalabdhaye |
rājñī bhautikadehā'pi tadā divyā vyajāyata || 68 ||
[Analyze grammar]

yathā caturbhujo rājā tathā sā'pi caturbhujā |
vaikuṇṭhavāsayogyā sā yathā rājā tathā'bhavat || 69 ||
[Analyze grammar]

rādhike mantradāne'pi caturmujāstu pūrṇimām |
avadhīkṛtya loke'tra sthāsyantyeva harīcchayā || 70 ||
[Analyze grammar]

pūrṇimāyāṃ yadā te tu gamiṣyantyakṣaraṃ padam |
tadā te dvikarā bhūtvā'kṣaramuktasamāḥ śubhāḥ || 71 ||
[Analyze grammar]

yāsyanti paramaṃ dhāmā'kṣaraṃ śrīsvāminaḥ sukhāt |
evaṃ śūraṃ śūradevīṃ śūrṛbhatyān hariḥ svayam || 72 ||
[Analyze grammar]

sthātumājñāpya yajñārthaṃ bhojayāmāsa cāmṛtam |
pāyayāmāsa ca pādajalaṃ puṇyaṃ harirnijam || 73 ||
[Analyze grammar]

vāsayāmāsa ca nije prāsāde śūrajārakam |
bodhayāmāsa vividhairvacanairmokṣadāyakaiḥ || 74 ||
[Analyze grammar]

rājan yatra naro nārī tatra saṃsāravāsanā |
rājan yatra hariścā'haṃ tatrā'kṣarasya bhāvanā || 75 ||
[Analyze grammar]

rājan yatra sādhavo me tatrā'haṃ puruṣottamaḥ |
yatra brahmapriyā me ca tatrā'kṣaraṃ padaṃ mama || 76 ||
[Analyze grammar]

māyā'pi divyatāṃ yāti mama yogena sarvathā |
muktā cā'kṣararūpā syāttadanyasya tu kā kathā || 77 ||
[Analyze grammar]

imāḥ pautryaśca te sarvā dṛśyante yadyapi striyaḥ |
bhūtadehavikāriṇyastathāpi mama yogataḥ || 78 ||
[Analyze grammar]

muktāḥ sarvā bhaviṣyanti matsvarūpā vimāyikāḥ |
māṃ bhajitvā purā rājan bahvyo vai divyatāṃ gatāḥ || 79 ||
[Analyze grammar]

nāryo yathā tathā muktā vyajāyanta narā api |
mama yogena bahavo'bhavannarā narāyaṇāḥ || 80 ||
[Analyze grammar]

nārāyaṇāśca bahavo'bhavannārāyaṇā api |
nārāyaṇāśca bahavo'bhavan vai pumuttamāstathā || 81 ||
[Analyze grammar]

pumuttamāśca bahavo'bhavan vai puruṣottamāḥ |
puruṣottamasaṃjñāste puruṣottamaśāsane || 82 ||
[Analyze grammar]

vartante dhāmni puruṣottamabhaktāstadanvitāḥ |
puruṣottamasadṛśā guṇairdharmaiśca śaktibhiḥ || 83 ||
[Analyze grammar]

aiśvaryaiḥ rūpavibhavaistataste puruṣottamāḥ |
ahameṣāṃ ca puruṣottamānāṃ puruṣottamaḥ || 84 ||
[Analyze grammar]

niyāmako hi sarveṣāṃ tat puruṣottamottamaḥ |
nāsti me sadṛśaḥ kaścitparasyaiva tu kā kathā || 85 ||
[Analyze grammar]

tādṛśo'haṃ tava rājye prāpto'smi te sutasya vai |
satyaṃ rājyaṃ mama rājyaṃ na pṛthivyā mṛṣā hi tat || 86 ||
[Analyze grammar]

satyānando mahānando na māyāyā mṛṣā hi saḥ |
satyaṃ sukhaṃ sukhaṃ me'tra na bhautikaṃ mṛṣā yataḥ || 87 ||
[Analyze grammar]

kuṭumbaṃ satyamevā'haṃ daihikaṃ na mṛṣā yataḥ |
kāryaṃ nāmnā vikṛtaṃ ca madyoge vikṛtaṃ na tat || 88 ||
[Analyze grammar]

mṛṣā nāmnā cā'nṛtaṃ ca madyoge nā'nṛtaṃ hi tat |
asthiraṃ ca vinā māṃ yat susthitaṃ madyutaṃ tu tat || 89 ||
[Analyze grammar]

madriktaṃ parihāryaṃ ca madyuktaṃ grāhyameva tat |
māṃ vinā śūnyamanyad yat madyuktaṃ bharapūrakam || 90 ||
[Analyze grammar]

māṃ vinā pralayaḥ sarvo madyuktaḥ samṛddhāyate |
madvinā kalmaṣaṃ yacca tanmadyuktaṃ tu mādṛśam || 91 ||
[Analyze grammar]

madbhaktā mādṛśāḥ sarve tasmātte puruṣottamāḥ |
ityevaṃ māṃ viditvaiva bhaja māṃ bhava tādṛśaḥ || 92 ||
[Analyze grammar]

ityuktvā śrīhariḥ śūrajārāya nijadarśanam |
dadau tatraiva puruṣottamānāṃ puruṣottamam || 93 ||
[Analyze grammar]

divyadṛṣṭyā śūrajāro vilokya parameśvaram |
anantaparameśādyaiḥ sevitaṃ puruṣottamam || 94 ||
[Analyze grammar]

mumude mahimānaṃ ca viveda śrīharestadā |
tato harirdivyabhāvaṃ tirobhāvya manuṣyavat || 95 ||
[Analyze grammar]

abhavat kṣaṇamātreṇa prasannaḥ prāha vīrakam |
viśrāntiṃ labha rājendra gantavyaṃ vai prage drutam || 96 ||
[Analyze grammar]

ekādaśyāṃ caturthasya yaśasyā'rthebdhisaṃgamam |
pauṣe kṛṣṇe dale caikādaśyāṃ prārabhya taṃ kratum || 97 ||
[Analyze grammar]

pauṣe śukle dvitīyāyāṃ kariṣye pūrṇameva ca |
ityukto vīrajāraśca śūrajārastathā'pare || 98 ||
[Analyze grammar]

viśaśramuḥ sukhenaiva viśaśrāma haristathā |
rātrau suṣvāpa bhagavān kanyābhiḥ sevito hariḥ || 99 ||
[Analyze grammar]

ekādaśyāṃ prage śīghraṃ samutthāya kṛtārcanaḥ |
svastho bhūtvā vimānena rājakuṭumbasevitaḥ || 100 ||
[Analyze grammar]

mātāpitṛyutaścāpi prajābhiścābhivardhitaḥ |
yayau śaktyakṣinṛpateḥ rājye yajñakṣitau kṣaṇāt || 101 ||
[Analyze grammar]

ālanaukā'bdhisaṃyoge viśālaṃ bhūtalaṃ tadā |
bhrāmayitvā vimāne cāmbare vyalokayat muhuḥ || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vīrajāranṛpateḥ pitre śūrajāramahārājāya divyadevarūpāya sakuṭumbāya hiraṇyapuruṣātmikāyā'kṣarayogyadivya |
dehādyarpaṇādinā muktirityādinirūpaṇanāmā navaviṃśatyadhikaśatatamo'dhyāyaḥ || 129 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 129

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: