Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 128 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike kṛṣṇanārāyaṇapareśvaraḥ |
vimānenā'mbare yāvatsamāyāto'tibhāsvaraḥ || 1 ||
[Analyze grammar]

prakāśaḥ samabhūtkoṭicandraprakāśavat sitaḥ |
pṛthvyāṃ dikṣu vidikṣvatra nadīdvayasamāgame || 2 ||
[Analyze grammar]

koṭiśo mānavā devāḥ ṛṣayo jaya mādhava |
jaya kṛṣṇa jaya svāmin bālakṛṣṇa jaya prabho || 3 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo vijayatetamām |
ityevaṃ jayaśabdāṃśca muktakaṇṭhā mahotsavāḥ || 4 ||
[Analyze grammar]

jagaduḥ prāñjalayaśca dadṛśurnirnimeṣakāḥ |
tāvadvimānaṃ kṛṣṇasya bhramitvā pañcavārakam || 5 ||
[Analyze grammar]

vyomnyeva janatābhyastu datvā śubhaṃ svadarśanam |
avātatāra bhūbhāge kāmagaṃ śubhadarśanam || 6 ||
[Analyze grammar]

irātriśauṣikāyoge madhyadeśe'tiśobhane |
pañcāśadyojane ramyamaṇḍapasya samīpataḥ || 7 ||
[Analyze grammar]

irātrīśātaṭe kṛṣṇo vimānād bahirāyayau |
śrīgopālaḥ kaṃbharāśrīstathā rājāna ityapi || 8 ||
[Analyze grammar]

vimānāllomaśaścāpi kanyāśca bahirāyayuḥ |
lājābhiścā'kṣataiḥ puṣpairvardhitāste prajājanaiḥ || 9 ||
[Analyze grammar]

atha śrībhagavān snātvā irātrīśānadījale |
maṇḍapaṃ kuṇḍavedyādīrdṛṣṭvā''vāsaṃ yayau nijam || 10 ||
[Analyze grammar]

rājñā rājakuṭumbena vīrajārādibhistadā |
pūjitaḥ sevitaḥ kṛṣṇo viśaśrāma ca mandire || 11 ||
[Analyze grammar]

bālakṛṣṇastataḥ prātaḥ snātvā yajñasthalīṃ yayau |
pauṣakṛṣṇatṛtīyāyāṃ devarṣipitṛśobhitān || 12 ||
[Analyze grammar]

dadarśa vedīṃ kuṇḍāṃśca paṭṭikāḥ kāñcanīstathā |
sāmagrīryajñakāryārthā asaṃkhyā mānavarjitāḥ || 13 ||
[Analyze grammar]

yajñabhūmau dadarśā'tha koṭiviprarṣidevatāḥ |
varaṇārthaṃ haristatra maṇḍape tu nijāsane || 14 ||
[Analyze grammar]

niṣasāda tathā rājā vīrajāraḥ priyānvitaḥ |
ājagāma ca yajñārthaṃ lomaśaścājagāma ha || 15 ||
[Analyze grammar]

patnīvratastathā brahmā vaśiṣṭho vaiṣṇavo mahān |
niṣeduḥ svāsaneṣveva maṃgalā gītayastadā || 16 ||
[Analyze grammar]

sāmavedasya vai viprā agāyan harṣanirbharāḥ |
devyaśca gītikāstatra jagurmaṃgalabodhikāḥ || 17 ||
[Analyze grammar]

vāditrāṇi hyavādyanta tūryāṇi vividhāni ca |
prakoṣṭhabandhanaṃ svastivācanādi vyavartata || 18 ||
[Analyze grammar]

aṃgadevasthāpanaṃ ca pūjanaṃ vighnahānaye |
abhavadvai mukhyapātrapūjanaṃ dravyapūjanam || 19 ||
[Analyze grammar]

devadevīpūjanādi prāvartata tadā'mbare |
candanādipravṛṣṭyarthaṃ surādyāstvāyayuḥ kṣaṇam || 20 ||
[Analyze grammar]

vahnidevaḥ kuṇḍapātre pratiṣṭhapita eva ca |
brahmādyā mūrtimantaste devāścakrurhavaṃ tadā || 21 ||
[Analyze grammar]

lomaśaśca vaśiṣṭhaścā''rabhete sma ṛtukriyāḥ |
mantrāstatra tu paṭhyante prahūyante havīṃṣi ca || 22 ||
[Analyze grammar]

vahnyānanāḥ parabrahmabrahmamuktāvatārakāḥ |
īśvareśarṣidevarṣipitṛmānavabhūdvijāḥ || 23 ||
[Analyze grammar]

tṛptiṃ gacchanti havyairvai bhuñjate cānalānanāḥ |
jīvasṛṣṭirbrahmasṛṣṭiśceśvarasṛṣṭirityapi || 24 ||
[Analyze grammar]

tṛptāḥ sarvāḥ sṛṣṭaścā'saṃkhyahavyaprabhojanaiḥ |
abhavan rādhike tatra pūrvayajñe yathā'bhavan || 25 ||
[Analyze grammar]

jaḍāśca sthāvarāścāpi cetanāḥ kāmarūpiṇaḥ |
tīrthāni parvatā nadyaḥ kīṭapataṃgapakṣiṇaḥ || 26 ||
[Analyze grammar]

sarve vai bhagavaddehāstṛptāstatra mahādhvare |
vaiṣṇave'nādilakṣmīśrīkāntanārāyaṇaprabhuḥ || 27 ||
[Analyze grammar]

sarvā'ntarātmā bhagavānatṛpyatā'graṇīrhariḥ |
evaṃ vai saptadivasāstṛptyutsavavratātmakāḥ || 28 ||
[Analyze grammar]

vyatīyurdevayajanairnavamyāṃ tu visarjanam |
kratostasya parihāro dakṣiṇāścāṃkavarjitāḥ || 29 ||
[Analyze grammar]

bhojanāni ca sarveṣāṃ nityavannūtanāni ca |
yathāyogyāni pacyāni pathyāni dehināṃ yathā || 30 ||
[Analyze grammar]

vyajāyanta tato bālaḥ śrīpatiḥ puruṣottamaḥ |
obyā irātriśāyāśca saṃgame'vabhṛthaṃ param || 31 ||
[Analyze grammar]

cakāra yājñikaiḥ sarvaiḥ samaṃ koṭijanaiḥ saha |
tatra tīrthāni sarvāṇi mūrtimanti tadā'bhavan || 32 ||
[Analyze grammar]

muktatīrthāni sarvāṇi brahmatīrthāni vai tathā |
avatārapratīrthāni muktātīrthāni yāni ca || 33 ||
[Analyze grammar]

kṛṣṇatīrthāni sarvāṇi nārāyaṇasya yāni ca |
brahmaviṣṇu maheśānāṃ pitṝṇāṃ yogināṃ tathā || 34 ||
[Analyze grammar]

ṛṣīṇāṃ ca surāṇāṃ ca dvijānāṃ ca satāmapi |
satīnāṃ devadevīnāṃ dikpālānāṃ tapasvinām || 35 ||
[Analyze grammar]

sādhvīnāṃ cāpi sādhūnāṃ tīrthāni mūrtimanti ca |
obyā nadyā irātriśāsaṃgame nyavasaṃstadā || 36 ||
[Analyze grammar]

tatra snānaṃ prakartavyaṃ pauṣakṛṣṇatṛtīyakāt |
dinādā navamīṃ yāvat saptāhe kratupuṇyadam || 37 ||
[Analyze grammar]

evamāha mahārājo rādhike'vabhṛthe tadā |
ahaṃ snāto harestasya pārśve tiṣṭhaṃstadā muhuḥ || 38 ||
[Analyze grammar]

nārāyaṇo'pi tatrā''sīt pārśve lakṣmīpatiḥ svayam |
śrutavān hariṇoktaṃ tat tathoktaṃ ca punaḥ punaḥ || 39 ||
[Analyze grammar]

nārāyaṇaiśca sarvairvai kṛṣṇaiḥ sarvaistathā'tra vai |
vāsudevairavatāraiḥ sarvairīśvarakoṭibhiḥ || 40 ||
[Analyze grammar]

tīrtharūpeṇa cātrā'pi vastavyaṃ śreyase nṝṇām |
rādhālakṣmyādibhiścāpi devībhiḥ sarvathā'tra ca || 41 ||
[Analyze grammar]

svasvakāntaiḥ samaṃ stheyaṃ tīrtharūpeṇa vai sadā |
ityevaṃ tatra yajñasya tīrthe tu saṃgame surāḥ || 42 ||
[Analyze grammar]

obyāmirātriśāyāṃ ca trivalāyāṃ jalādiṣu |
vāpīṣu kūpabhāgeṣu dīrghikāsvapi sarvathā || 43 ||
[Analyze grammar]

palvaleṣu tatra yajñabhūmiṣvapi sthale sthale |
nivasāmo vayaṃ sarve śrīharerājñayā priye || 44 ||
[Analyze grammar]

hariḥ prāha punastatra pāpātipāpakāriṇām |
atra snānena vai nāśaṃ yāsyanti pāpaparvatāḥ || 45 ||
[Analyze grammar]

puṇyabhājo bhaviṣyanti putrapautrakuṭumbinaḥ |
śreṣṭhino bhogabhājaśca nīrogā bahujīvinaḥ || 46 ||
[Analyze grammar]

yadā kvāpi samāgatya snāsyanti cātra ye janāḥ |
jalapānaṃ kariṣyanti sprakṣyantyetajjalāni ca || 47 ||
[Analyze grammar]

smariṣyanti kratostīrthaṃ deśāntare'pi vartinaḥ |
tebhyo bhuktiṃ tathā muktiṃ pradāsyāmi na saṃśayaḥ || 48 ||
[Analyze grammar]

snānaṃ dānaṃ tapo homaṃ paropakaraṇādikam |
devasthānaṃ dharmaśālāṃ vṛkṣāropaṇamityapi || 49 ||
[Analyze grammar]

vidyādānaṃ ca kanyāyā dānaṃ cauṣadhaśālikām |
kārayiṣyanti ye lokāsteṣāṃ puṇyamanantakam || 50 ||
[Analyze grammar]

rasaśālāṃ grahaśālāṃ vedhaśālāṃ kratugraham |
satāṃ śālāṃ kathāśālāṃ yantraśālāṃ vṛṣagṛham || 51 ||
[Analyze grammar]

annaśālāṃ ca satrāṇi jalaśālāṃ payogṛham |
prasūtigṛhamevāpi jñānaśālāṃ prasevinām || 52 ||
[Analyze grammar]

sevāśālāṃ tathā'tithibhojanādigṛhāṇi ca |
kārayiṣyanti ye lokā bhūtaśālāṃ kratusthale || 53 ||
[Analyze grammar]

tebhyo bhuktiṃ tathā muktiṃ pradāsyāmi na saṃśayaḥ |
ityevaṃ śrīhariḥ prāha rādhike'vabhṛthasthale || 54 ||
[Analyze grammar]

sasnau svayaṃ nimajjyaiva punaḥpunarjaleṣvapi |
añjalibhiḥ snāpitaḥ saḥ sarvaiḥ sarve'pi tena ca || 55 ||
[Analyze grammar]

snāpitā añjalidhārābhiścāvabhṛthake muhuḥ |
mayā prāsādikaṃ vāri dhṛtaṃ caitattavārthakam || 56 ||
[Analyze grammar]

kalaśe piba cālabhyaṃ pāvanaṃ pārameśvaram |
pibāmīti papau rādhā śrīhareścaraṇāmṛtam || 57 ||
[Analyze grammar]

nārāyaṇaḥ pradadau ca lakṣmyai sāpyapibajjalam |
evaṃ rādhe vinirvartyā'vabhṛthaṃ parameśvaraḥ || 58 ||
[Analyze grammar]

bahirnirgatya ca vastrāṇyādhāya bhūṣaṇādikam |
maṇḍapā'ntaḥsthitaṃ naijaṃ cāsanaṃ prayayau hariḥ || 59 ||
[Analyze grammar]

lebhe kṣaṇaṃ ca viśrāntiṃ tataḥ sāyaṃ sabhāṃ śubhām |
kārayāmāsa bhagavān sarvalokanivāsinām || 60 ||
[Analyze grammar]

vīrajāramahārājaḥ pūjāṃ cakāra bhāvataḥ |
śrīharerājñayā kṛṣṇaṃ nārāyaṇaṃ samarcayat || 61 ||
[Analyze grammar]

vāsudevaṃ ca bhūmānaṃ vairājaṃ parameṣṭhinam |
viṣṇuṃ śivaṃ cāryamāṇaṃ sanatkumārakādikam || 62 ||
[Analyze grammar]

brahmapriyāstathā sarvāḥ indraṃ sūryaṃ prajāpatīn |
vaśiṣṭhaṃ gālavaṃ patnīvrataṃ devāyataṃ munim || 63 ||
[Analyze grammar]

śrīgopālaṃ kambharāśrīrādhālakṣmīsarasvatīḥ |
anyā devīstathā pūjyāḥ pūjyānapūjayannṛpaḥ || 64 ||
[Analyze grammar]

upadā vividhāstatra pūjāyāmārpayattadā |
kṣamāṃ cā'yācata nyūnākṣamyā sevā mameti ca || 65 ||
[Analyze grammar]

pāvito'haṃ kṛpayaiva pāvitaṃ bhūmimaṇḍalam |
īśvarairatra cāgatya khyāpito'haṃ digantare || 66 ||
[Analyze grammar]

dhanyo rājā jārasaṃjño vīratāṃ samupāgataḥ |
yadahaṃ sarvathā jāro jāratā nāśitā mama || 67 ||
[Analyze grammar]

ataḥ paraṃ ca kiṃ bhāgyaṃ mama śreṣṭhaṃ bhavet kila |
yadahaṃ svagṛhe kṛṣṇacaraṇau prāptavāniha || 68 ||
[Analyze grammar]

rājyaṃ me sārthakaṃ cāpi bhogā me sārthakā api |
kuṭumbaṃ sārthakaṃ tvadya śrīkṛṣṇacaraṇāmṛtāt || 69 ||
[Analyze grammar]

prajā me sārthakāstvadya narā nāryo'pi sārthakāḥ |
āyuṣyaṃ sārthakaṃ cāpi yadatra puruṣottamaḥ || 70 ||
[Analyze grammar]

dhanaṃ me sārthakaṃ sarvaṃ gajavājivimānakam |
sarvaṃ me sārthakaṃ cādya yadatra puruṣottamaḥ || 71 ||
[Analyze grammar]

dhanyo'haṃ jananī dhanyā dhanyaṃ śatakuṭumbakam |
yadvaṃśe yadgṛhe kṛṣṇaḥ sarvāvatāraśobhanaḥ || 72 ||
[Analyze grammar]

koṭijanmakṛtātpuṇyāllabdhiḥ syācchrīhareriha |
sā kṛpāvaśato jātā kiṃ vadāmi subhāgyatām || 73 ||
[Analyze grammar]

obī dhanyā tathā dhanyā irātriśā nadī śubhā |
tribalā'pi tathā dhanyā yajjale puruṣottamaḥ || 74 ||
[Analyze grammar]

dhanyā vai rāśiṛṣayo yadgṛhe puruṣottamaḥ |
dhanyā vṛkṣāśca virudhaḥ stambāstṛṇagaṇādayaḥ || 75 ||
[Analyze grammar]

paśavaḥ pakṣiṇo dhanyā yadvāse puruṣottamaḥ |
nārāyaṇāstathā kṛṣṇā yadgṛhe'dya samāgatāḥ || 76 ||
[Analyze grammar]

mokṣasteṣāṃ jayasteṣāṃ teṣāṃ saubhāgyasampadaḥ |
sarvā'pi śrīḥ sadā teṣāṃ yadgṛhe puruṣottamaḥ || 77 ||
[Analyze grammar]

dhanyo nṛpaḥ śibiścāpi dhanyaḥ tharkūṭako nṛpaḥ |
dhanyo rājā vīrarājo yadgṛhe puruṣottamaḥ || 78 ||
[Analyze grammar]

dhanyāḥ pātālavāsāśca dhanyāḥ parvatavāsinaḥ |
dhanyāḥ kanyāḥ kumārāśca yeṣāṃ kṛṣṇasya darśanam || 79 ||
[Analyze grammar]

gṛhṇantu mānavāścāsmānnārāyaṇātpareśvarāt |
mantraṃ mokṣapradaṃ sarve ye'vaśiṣṭā mumukṣavaḥ || 80 ||
[Analyze grammar]

ityuktvā daṇḍavaccakre rājā śrīpuruṣottamam |
sabhāṃ ca daṇḍavaccakre'loṭhīd rajassu cotsukaḥ || 81 ||
[Analyze grammar]

haristasmai caraṇau dvau dadau tanmastakopari |
hṛdaye'pi dadau pādau samāleṣaṃ tato dadau || 82 ||
[Analyze grammar]

puṣpahāraprasādaṃ ca dadau rājñe hariḥ svayam |
rājñyastasya catasraśca pupūja parameśvaram || 83 ||
[Analyze grammar]

putrāḥ putryastathā kṛṣṇaṃ pupūja bahubhāvataḥ |
prajājanāḥ pupūjuśca śrīkṛṣṇaṃ puruṣottamam || 84 ||
[Analyze grammar]

narā nāryaḥ pupūjuśca deśīyā mahīmānakāḥ |
prāghūṇikāḥ pupūjuśca śrīsvāmiparameśvaram || 85 ||
[Analyze grammar]

śrīhariḥ pradadau rājñe mukuṭaṃ nijamastakāt |
atha mantrārthamājagmuḥ koṭiśastu prajājanāḥ || 86 ||
[Analyze grammar]

haristebhyo dadau mantrān nāmasmaraṇapūrvakān |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 87 ||
[Analyze grammar]

śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā |
kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt || 88 ||
[Analyze grammar]

śūlamīnadhvajadhanuścakrasvastikavānava |
brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ || 89 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me |
bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ || 90 ||
[Analyze grammar]

pitā vandyaḥ suhṛnmitraṃ rakṣakaḥ pālako'stu saḥ |
ahaṃ tasya śarīraṃ vai sa me śārīrako'stu vai || 91 ||
[Analyze grammar]

śrīkṛṣṇavallabhasvāmī śrīhariḥ śaraṇaṃ mama |
itimantrān dadau śrīmadbālakṛṣṇo narāyaṇaḥ || 92 ||
[Analyze grammar]

prāsādikaṃ jalapānaṃ hyakārayajjanānnijān |
darśanaṃ divyadhāmasthamahāmuktādibhiḥ saha || 93 ||
[Analyze grammar]

dadau svasya janatābhyo bālakṛṣṇaḥ svayaṃ prabhuḥ |
śiśriyurjanatāḥ kṛṣṇaṃ nārāyaṇaṃ paraṃ prabhum || 94 ||
[Analyze grammar]

sabhāsamāptau bhagavān bhojayitvā''gatān janān |
viśaśrāma kṣaṇaṃ viśaśramuḥ sarvaṃ niśi prage || 95 ||
[Analyze grammar]

snātvā harirjanānāha ṛṣīn devādikāṃstathā |
caturthayajñakāryārthaṃ yāntu sarve'pi vai drutam || 96 ||
[Analyze grammar]

ālanaukābdhisaṃyoge śaktyakṣibhūparājyake |
kārayantu yogyatāṃ ca prārambhasya kratordrutam || 97 ||
[Analyze grammar]

ekādaśyāṃ vayaṃ prātaścāgamiṣyāma eva tu |
ityājñaptāśca hariṇā devarṣipitṛmānavāḥ || 98 ||
[Analyze grammar]

yayuḥ sarve yājñikāśca ālanaukā'bdhisaṃgamam |
bālakṛṣṇo vīrajārālaye tasyau tadarthitaḥ || 99 ||
[Analyze grammar]

rājñībhiśca tathā rājñā kumārādyaiḥ prasevitaḥ |
hariḥ kuṭumbasahitaḥ sukhaṃ tasthau mano vidan || 100 ||
[Analyze grammar]

rājā tu nijakanyānāṃ śataṃ kṛṣṇe vimohitam |
jñātvā rājñyabhimatyā ca dadau kṛṣṇāya bhaktitaḥ || 101 ||
[Analyze grammar]

kanyāśataṃ patiṃ prāpya tadā śrīpuruṣottamam |
kṛtakṛtyaṃ tadā jātaṃ rājādyāḥ sukhino'bhavan || 102 ||
[Analyze grammar]

rājñyaḥ sarvāśca vai kṛṣṇaṃ jāmātāraṃ tadā''pya ca |
kṛtakṛtyāḥ sadā mene puṇyapātrāṇi rādhike || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vīrajāranṛparājye obīrātrīśāsaṃgame tṛtīyaviṣṇuyāgakaraṇaṃ mantrādidānaṃ tīrthamāhātmyaṃ cetinirūpaṇanāmā'ṣṭā |
viṃśatyadhikaśatatamo'dhyāyaḥ || 128 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 128

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: