Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 130 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike vyomni śaktyakṣinṛpateḥ kṣiteḥ |
viśālaṃ bhūtalaṃ yajñakṛte vīkṣya susaṃskṛtam || 1 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasvāmī pumuttamaḥ |
ālanaukānadīpārśve paścime'nāvarāvadhim || 2 ||
[Analyze grammar]

uttare'bdhitaṭaṃ yāvat pañcāśat krośabhūtale |
vilokya maṇḍapaṃ ramyaṃ vimānaṃ samatārayat || 3 ||
[Analyze grammar]

prakāśaḥ koṭisūryāṇāṃ tadā vyomnyabhavat sitaḥ |
jayaśabdāḥ kīrtanāni harṣanādāstadā'bhavan || 4 ||
[Analyze grammar]

vetrabandīstavanāni jayakāraiḥ sahā'bhavan |
vāditrāṇi vividhānyāvādyanta paritastadā || 5 ||
[Analyze grammar]

samutsāhabharāḥ sarve dudruvustadvimānakam |
bālakṛṣṇaṃ prabhuṃ draṣṭuṃ vardhayituṃ sumādibhiḥ || 6 ||
[Analyze grammar]

satkartuṃ puṣpahārādyaiḥ rājā ca janatā yayuḥ |
narā nāryo'tisammarde'vatarantaṃ vimānataḥ || 7 ||
[Analyze grammar]

bālakṛṣṇaṃ prasannāsyaṃ vardhayāmāsurutsukāḥ |
lājābhiścā'kṣataiḥ puṣpaiḥ svāgataṃ vidadhurmudā || 8 ||
[Analyze grammar]

atha śrībhagavān kṛṣṇanārāyaṇapumuttamaḥ |
yayau snātuṃ saṃgame ca samudre ca tataḥ param || 9 ||
[Analyze grammar]

śīghramāgatya ca yajñe madhye pratīkṣatāṃ satām |
svarṇāsane nṛpeṇā'bhyarpite vyarājata prabhuḥ || 10 ||
[Analyze grammar]

ṛṣayo lomaśādyāśca brahmendrādyāḥ sureśvarāḥ |
patnīvratādyā viprāścā muktā nārāyaṇāstathā || 11 ||
[Analyze grammar]

gaṇeśādyā yajñadevā devyaśca mātarastathā |
sarvasṛṣṭisurādyāśca vyarājanta sumaṇḍape || 12 ||
[Analyze grammar]

svastivāco dehaśuddhiḥ prakoṣṭhabandhanādikam |
aṃgadevapratiṣṭhānaṃ mukhyadevādhivāsanam || 13 ||
[Analyze grammar]

vahnyādhānaṃ havanādi yathāpūrvakratau tathā |
vedaghoṣā gītayaśca vyajāyanta vidhikramāt || 14 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśrīpuruṣottamaḥ |
havyaṃ rājñā'rpitaṃ dravyaiścāgnyānano bhunakti saḥ || 15 ||
[Analyze grammar]

saptāhaḥ sa ṛturjāto vaiṣṇavo yatra dehinaḥ |
sṛṣṭitrayanivāsā vai tṛptāḥ pratyakṣabhojinaḥ || 16 ||
[Analyze grammar]

muktā īśā avatārā īśvarāṇyaḥ surādayaḥ |
surāṇyo devadevyaśca dikpālalokapālinaḥ || 17 ||
[Analyze grammar]

yajñadevā lokadevāḥ kṣetrādidevatāstathā |
mānavā vāyulokasthā jalasthāstalagā api || 18 ||
[Analyze grammar]

pādapā vāyupāścāpi śaityapāḥ prāṇinastathā |
tīrthāni santaḥ ṛṣayaḥ pitaro daityadānavāḥ || 19 ||
[Analyze grammar]

rakṣāṃsi tāmasāścāpi jīvāḥ sthāvarajaṃgamāḥ |
tṛptā jātā havyamiṣṭaistathā miṣṭānnabhojanaiḥ || 20 ||
[Analyze grammar]

nyūnaṃ tatra ca naivā'sti kalpadrumaṇivallibhiḥ |
samutthabhakṣyabhojyādi kāmadhenupayāṃsi ca || 21 ||
[Analyze grammar]

dakṣiṇāḥ samavartanta bhūyasyaḥ svarṇaratnajāḥ |
annavastravibhūṣāṇāṃ dānāni nā'ntavanti vai || 22 ||
[Analyze grammar]

dattāni tatra śaktyakṣinṛpeṇa harisannidhau |
parihāraśca saptāhe dvitīyāyāṃ kṛtastataḥ || 23 ||
[Analyze grammar]

avabhṛthaṃ ca madhyānte kṛtaṃ cā'bdhau samāgame |
ālanaukājalamiśre'nāvarābdhijale'pi ca || 24 ||
[Analyze grammar]

anāvarāyāṃ nadyāṃ ca ālanaukāsarityapi |
tadā dānāni hastīnāmaśvānāmuṣṭragogavām || 25 ||
[Analyze grammar]

yānānāṃ vāhanānāṃ ca kṣetravāṭibhuvāṃ tathā |
rājñā dattāni viprebhyo gṛhāṇāmṛddhisaṃyujām || 26 ||
[Analyze grammar]

kanyādānāni dīnebhyo bhojyadānāni vai tadā |
svarṇarūpyakabhūṣāṇāṃ dattāni dānakāni ca || 27 ||
[Analyze grammar]

devāyatanako bhakto mahimānaṃ jagāda ca |
avabhṛthasya sarvebhyaḥ śṛṇu tvaṃ rādhike śubham || 28 ||
[Analyze grammar]

avatīrya kratuṃ sarvaṃ nirvighnaṃ yena pūrṇatā |
karmaṇā cāntimenā'sti saṃbhṛtiḥ sā bhṛthātmikā || 29 ||
[Analyze grammar]

yajñe nyūnaṃ kramatyāgo jantūnāṃ pīḍanādikam |
durītaṃ yatra vai snāne sarvaṃ naśyati tad bhṛtham || 30 ||
[Analyze grammar]

aśuddhijaṃ ca vāgjātaṃ dehajaṃ mānasaṃ ca vā |
pāpaṃ tu yatra vai snāne sarvaṃ naśyati tadbhṛtham || 31 ||
[Analyze grammar]

mantrāṇāṃ vai samuccāre havyadāne'pi vai kratau |
lobhādijaṃ ca yatpāpaṃ sarvaṃ naśyati tad bhayam || 32 ||
[Analyze grammar]

āśāvatāṃ jalānnādyairdakṣiṇābhiratoṣaṇam |
manāg vā cā'ṇumātraṃ vā pāpaṃ naśyati tad bhṛtham || 33 ||
[Analyze grammar]

samitprajvālane janturvahnāvākasmikaḥ patet |
sūkṣmo'pi kāṣṭhasaṃvāsaḥ pāpaṃ naśyati tad bhṛtham || 34 ||
[Analyze grammar]

pātrāṇāṃ cāpi havyānāṃ saṃskṛtau yadi śuddhatā |
pūrṇā na syācca tatpāpaṃ naśyatyeva ca tad bhṛtham || 35 ||
[Analyze grammar]

devānāṃ yadbhavediṣṭatamaṃ tanmilitaṃ na cet |
havane sā kṣatiḥ pāpaṃ naśyatyeva ca tad bhṛtham || 36 ||
[Analyze grammar]

bījānāmaṅkurārhāṇāṃ vahnau yā dagdhatā tu sā |
bījaghātātmakaṃ pāpaṃ naśyatyeveti tad bhṛtham || 37 ||
[Analyze grammar]

gṛdhrādipakṣiṇāṃ cañcvāḥ patitaṃ vyomato'pi ca |
aśuddhaṃ vā'nyadevā'pi pāpaṃ naśyati tad bhṛtham || 38 ||
[Analyze grammar]

asaṃkhyānāṃ tu devānāmāvāhane kvacit kratau |
anupasthitaniḥśvāsaḥ pāpaṃ naśyati tad bhṛtham || 39 ||
[Analyze grammar]

mantroccāraṇakāle'pi svaraiḥ sākaṃ mukhānnanu |
thūkakaṇā utpatanti pāpaṃ naśyati tad bhṛtham || 40 ||
[Analyze grammar]

kāmakrodhādiyuktānāṃ viprāṇāṃ varaṇe kratau |
saṃsargajaṃ vā pāpaṃ tannaśyatyeva ca tad bhṛtham || 41 ||
[Analyze grammar]

yajamānasya cintāyāṃ duḥsvapnaṃ vā samāpatet |
rogo vā sūtakaṃ pāpaṃ naśyatyeva ca tad bhṛtham || 42 ||
[Analyze grammar]

abhīṣṭavyayataścogre vyaye'kasmādupasthite |
saṃkocavyayajaṃ pāpaṃ naśyatyeva ca tad bhṛtham || 43 ||
[Analyze grammar]

yajñe vighnasya kartṝṇāṃ vināśanaṃ bhavet kvacit |
hiṃsanaṃ tattadā pāpaṃ naśyatyeva ca tad bhṛtham || 44 ||
[Analyze grammar]

prāyaścittādigauṇatvaṃ brahmacaryādigauṇatā |
karmakāṇḍādigauṇatvaṃ pāpaṃ naśyati tad bhṛtham || 45 ||
[Analyze grammar]

yajñe nityaṃ pratiyajñaṃ tadaṃgādiṣu vai pṛthak |
puṇyamutpadyate yattat militvā puṇyaparvataḥ || 46 ||
[Analyze grammar]

jāyate yajamāne vai cet kṣatirnāśanaṃ bhṛtham |
kvacit kālaprabhāveṇa nānukūlyaṃ kratau tu yat || 47 ||
[Analyze grammar]

tajjaṃ pāpaṃ kratau jāte naśyatyeva tu tad bhṛtham |
devānāmavamānādi hyajānatā bhaved yadi || 48 ||
[Analyze grammar]

pūjyānāmavamānādi jānatā'pi bhaved yadi |
apūjyapūjyatāpāpaṃ naśyatyeva tu tad bhṛtham || 49 ||
[Analyze grammar]

varuṇaḥ sarvadā sākṣī jalādhidevarūpakaḥ |
svarge sampatpradaḥ syāt sa nārāyaṇātmako bhṛtham || 50 ||
[Analyze grammar]

yajamāne sarvadevā yajamānyāṃ ca devikāḥ |
snānakāle vasantyeva tīrthaṃ sarvātmakaṃ bhṛtham || 51 ||
[Analyze grammar]

ācārye śrīharistvāste yājñikeṣvavatārakāḥ |
ṛtvikṣu ceśvarāḥ santi tīrthaṃ sarvātmakaṃ bhṛtham || 52 ||
[Analyze grammar]

jāpakeṣu ca tīrthāni tattvāni karmacāriṣu |
sāhāyyeṣu ca ṛṣayastīrthaṃ sarvātmakaṃ bhṛtham || 53 ||
[Analyze grammar]

yavāṃkurāḥ pradātavyā varuṇāya mahātmane |
ghṛtādyaṃgapaṃcakaṃ ca dātavyaṃ salile tadā || 54 ||
[Analyze grammar]

pañcāmṛtāni dattāni labhyante divi vai punaḥ |
ṣoḍaśopasuvastvādyaiḥ pūjanīyo jaleśvaraḥ || 55 ||
[Analyze grammar]

tatra nārāyaṇaścāste'kṣareśaḥ puruṣottamaḥ |
jale snānaṃ harau snānaṃ cāvabhṛthaṃ prapuṇyadam || 56 ||
[Analyze grammar]

yatra yajñaścānnasatraṃ pārāyaṇaṃ kathāmṛtam |
avabhṛthaṃ cāplavanaṃ tattīrthaṃ śāśvataṃ matam || 57 ||
[Analyze grammar]

nadā nadyastaṭākāni sarāṃsi dīrghikāstathā |
akhātāni ca khātāni tīrthānyavabhṛthena vai || 58 ||
[Analyze grammar]

avabhathakṣaṇe vāri grāhyaṃ pātreṣu pāvanam |
antakālerpitaṃ martyamukhe mokṣapradaṃ hi tat || 99 ||
[Analyze grammar]

pāpināṃ pāpanāśārthaṃ yajñadevādayaḥ sadā |
avabhṛthasthale snātvā tatatiṣṭhanti tatra vai || 60 ||
[Analyze grammar]

mṛtasyāpi tu jāntorvai yasya kasyāpi dehinaḥ |
asthipatrāṃgabhāgo'lpaḥ patitaścedavabhṛthe || 61 ||
[Analyze grammar]

sa yāti paralokasthaḥ preto vā yāmyalokagaḥ |
asadgatiṃ tato vāpi śrīharerdhāma śāśvatam || 62 ||
[Analyze grammar]

asatkarmāṇi naśyanti jāyante puṇyaparvatāḥ |
avabhṛthasthale snātuḥ paralokāḥ sukhapradāḥ || 63 ||
[Analyze grammar]

avabhṛthasthalīloke māsaḥ śrīpuruṣottamaḥ |
bālakṛṣṇapratimāśca trayo mokṣapradottamāḥ || 64 ||
[Analyze grammar]

sādhavo vaiṣṇavā loke sāṃkhyayoginya ityapi |
lakṣmīnārāyaṇasaṃhitāstisro mūrtayo hareḥ || 656 ||
[Analyze grammar]

brahmapriyā brahmamuktā brahmakuṃkumavāpikā |
trayaste brahmatīrthāni sarvayajñabhṛthāni vai || 66 ||
[Analyze grammar]

hṛdaye sarvadā kṛṣṇanārāyaṇasya saṃsmṛtiḥ |
kare tu taulasī mālā kaṇṭhe sragapi taulasī || 67 ||
[Analyze grammar]

prasādamātragrahaṇaṃ trayaste'kṣaradhāmadāḥ |
lalāṭe tilakaṃ candraḥ bāhvoścakrādilekhanam || 68 ||
[Analyze grammar]

jihvāyāṃ śrīharernāma trayaste yāmyanāśakāḥ |
gṛhe tu vaiṣṇavā yasya vāṭikāyāṃ tu tūlasī || 69 ||
[Analyze grammar]

paśuṣvapi ca gauryasya trināvo bhavapāragāḥ |
bhāryā pativratā yasya kṛpā yasya ca sadguroḥ || 70 ||
[Analyze grammar]

śāstrajñānaṃ bhaktiyuktaṃ pāragaḥ sa bhavāmbudheḥ |
yena sarvaṃ harau kṛṣṇe'rpitaṃ varṣma ca daihikam || 71 ||
[Analyze grammar]

śāntavṛttinirīhaśca trayaṃ nirlepatāpradam |
rātriryasya harāvāste prātaryasya prapūjane || 72 ||
[Analyze grammar]

madhyāhno jñānabhāge ca sa vai mukto'tra sākṛtiḥ |
satāṃ yogād yajñayogād yogāt pratyakṣaśārṅgiṇaḥ || 73 ||
[Analyze grammar]

nage nārī nānyataro jāyate'vabhṛthādhikaḥ |
kratusnānaṃ tilasnānaṃ snānamāmalakīphalaiḥ || 74 ||
[Analyze grammar]

smṛtvā tīrthāni kurvīta jāyate'vabhṛthā'dhikam |
antakāle yajñabhūmistathā nārāyaṇo hariḥ || 75 ||
[Analyze grammar]

smaryante sādhavaḥ sādhvyastatphalaṃ tu bhṛthādhikam |
koṭikanyāpradānena sahasrakratubhiśca yat || 76 ||
[Analyze grammar]

annakṣetrasahasreṇa yatphalaṃ tadavabhṛthāt |
cāturmāsyavrataiścāpi vedādhyayanakaistathā || 77 ||
[Analyze grammar]

sahasravarṣatapasā gosahasrapradānakaiḥ |
yatphalaṃ labhyate bhūmau tatphalaṃ syādavabhṛthāt || 78 ||
[Analyze grammar]

yātrābhiḥ sarvatīrthānāṃ piturmātuśca sevayā |
patyuśca sevayā gavāṃ sevayā devasevayā || 79 ||
[Analyze grammar]

daivikṣetranivāsena tulasīsevayā tathā |
yatphalaṃ labhyate tatsyāt sādhoścaraṇasevayā || 80 ||
[Analyze grammar]

buddhyā hīno naro nārī kathāṃ śrutvā hariṃ bhajet |
sādhuṃ seveta satataṃ mokṣo'pi tadbalād bhavet || 81 ||
[Analyze grammar]

yasyā'gre nāsti vai dravyaṃ kṣetraṃ vā vāṭikā'pi vā |
jīvanaṃ śramamātreṇa bhṛtyadāsyādibhistathā || 82 ||
[Analyze grammar]

tena vai mandiraṃ sevyaṃ kṛṣṇanārāyaṇasya vai |
mārjanena ca lepena jalaprakṣālanena ca || 83 ||
[Analyze grammar]

kaccarādyapahāreṇa puṣpamālākalādibhiḥ |
śilpanena ca vastrādikṣālanena nirantaram || 84 ||
[Analyze grammar]

pātrāṇāṃ mañjanenāpi bhittikāgharṣaṇena ca |
lutājālā'pahāreṇa rajoniṣkāsanena ca || 85 ||
[Analyze grammar]

vyavasthayā ca vastūnāṃ catvare dīpakarmaṇā |
dvāroddhāṭanakāryeṇa vāditranādanena ca || 86 ||
[Analyze grammar]

kīrtanena ca tālādyairguṇānāṃ kathanena ca |
jayaśabdairhare śabdairbhajanairmālikādibhiḥ || 87 ||
[Analyze grammar]

pātrāṇāmānayanaiśca dhānyānāṃ śuddhibhistathā |
jalānāṃ cā''haraṇaiśca stavanaiśca pradakṣiṇaiḥ || 88 ||
[Analyze grammar]

daṇḍavadbhirnamaskārairguṇānāṃ grahaṇaistathā |
bhāvaiḥ premabharairdivyairmanorañjanakāryakaiḥ || 89 ||
[Analyze grammar]

mṛttikā''nayanaiścāpi sevyaṃ śrīkṛṣṇamandiram |
nāryā nareṇa vā nānyatareṇāpi yathāmati || 90 ||
[Analyze grammar]

yathābalaṃ yathāsādhyaṃ yathāyogyaṃ bhavettu yat |
tattathā sevanaṃ kāryaṃ mandirasya satāmapi || 91 ||
[Analyze grammar]

ityevaṃ sevako yastu dāso bhāgavato mahān |
sarvāvabhṛthataḥ śreṣṭhaḥ pāvano vartate hi saḥ || 92 ||
[Analyze grammar]

avabhṛthe tadetyevaṃ devāyatanako muniḥ |
upadiśya virarāma tataḥ śrīpuruṣottamaḥ || 93 ||
[Analyze grammar]

prāha cāsmi prasanno'tra kratau rājñā'rpitaṃ bahu |
sevayā ca prasanno'smi jayatvatra sadā nṛpaḥ || 94 ||
[Analyze grammar]

tato rājā parameśaṃ śrīhariṃ caraṇe'patat |
hariṇā'rpita evā'sya kaṇṭhe hāraḥ suvarṇajaḥ || 95 ||
[Analyze grammar]

rājñā prāghūṇikāḥ sarve pūjitā upadādibhiḥ |
āśīrvādān samagṛhya parihāraṃ tato'karot || 96 ||
[Analyze grammar]

āyayurnijavāseṣu viśaśramuḥ kṣaṇaṃ janāḥ |
rājā saṃbhojayāmāsa sṛṣṭitrayasya dehinaḥ || 97 ||
[Analyze grammar]

dakṣiṇāśca dadau tatra tutuṣuḥ sarvadehinaḥ |
rātrau mahotsavaṃ lokā devarṣayaśca cakrire || 98 ||
[Analyze grammar]

rāsakīrtananṛtyaiśca bhagavattoṣaṇāya vai |
tato nidrāṃ gatāḥ prātaḥ samutthāya ca naityakam || 99 ||
[Analyze grammar]

kṛtvā tatra sabhāyāṃ cāgatāḥ śrīhariṇā tadā |
pūjitā devatādyāścā'mūlyopadāsamarpaṇaiḥ || 100 ||
[Analyze grammar]

tataḥ saṃbhojitāḥ sarvaṃ ājñaptā hariṇā tataḥ |
kartuṃ tu pañcamaṃ yajñaṃ gantavyaṃ sāyameva ha || 101 ||
[Analyze grammar]

kālimā'bdhitaṭe deśe kālimānṛpateḥ kṣitau |
pañcamyāṃ pauṣaśuklasya yajñāraṃbho bhaviṣyati || 102 ||
[Analyze grammar]

āgamiṣyāmyahaṃ tatra caturthyāṃ sāyameva ca |
ityuktvā bhagavān lokān mumukṣūn pradadau manūn || 103 ||
[Analyze grammar]

narān nārīrnānyatarān mumukṣūn śaktirājyagān |
śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā || 104 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt || 105 ||
[Analyze grammar]

śūlamīnadhvajadhanuścakrasvastikavānava |
brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ || 106 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me |
bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ || 107 ||
[Analyze grammar]

pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ poṣako'stu saḥ |
śrīkṛṣṇavallabhasvāmīṃ śrīhariṃ śaraṇaṃ mama || 108 ||
[Analyze grammar]

ityetebhyo dadau mantrān mumukṣubhyaḥ svayaṃ hariḥ |
atha sarve yayustatrājñaptā vai pañcamakratoḥ || 109 ||
[Analyze grammar]

yajñārthaṃ kālimāśasya rājye kālīsarittaṭe |
śrīhariṃ rādhike tatra śaktyakṣibhūpasevitaḥ || 110 ||
[Analyze grammar]

dinadvayaṃ samuvāsā nandayan nṛpamutsukam |
jñānaṃ dadau nṛpādibhyaḥ kṛpayā vallabhaḥ prabhuḥ || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śaktyakṣinṛpateḥ rājye caturthaviṣṇuyāgakaraṇamavabhṛthārthasphuṭatāmahimādi cetinirūpaṇanāmā triṃśadadhikaśatatamo'dhyāyaḥ || 130 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 130

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: