Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 116 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike'nādikṛṣṇanārāyaṇasya vai |
janmamāsaḥ kārtiko vai kṛṣṇapakṣātmakaḥ śubhaḥ || 1 ||
[Analyze grammar]

aṣṭamīdivyadivasastrayodaśaḥ samāgataḥ |
tadutsavaṃ vidhātuṃ prāgjyotiṣāṃ vaiṣṇavā janāḥ || 2 ||
[Analyze grammar]

prācīnadeśabhaktāśca śyāmabrahmapradeśajāḥ |
trivittadeśajāścāpi kāśmerā''sāmavāsinaḥ || 3 ||
[Analyze grammar]

tathā'nye himadeśasthāḥ śaṃbhudeśasamudbhavāḥ |
narā nāryo bālakāśca bālikā vṛddhasevinaḥ || 4 ||
[Analyze grammar]

vimānairāyayustvaśvapaṭṭatīrthaṃ maharṣayaḥ |
sādhavaśca tathā satyaḥ pragṛhya vividhopadāḥ || 5 ||
[Analyze grammar]

āyayurbālakṛṣṇasya pūjārthaṃ vai samutsukāḥ |
uṣṭrālayapradeśācca tathā'briktapradeśajāḥ || 6 ||
[Analyze grammar]

ārabījapradeśācca kumārīkṣetrajāstathā |
anye vai cājanābhīyāḥ kacchadeśodbhavāstathā || 7 ||
[Analyze grammar]

āyayuḥ kṛṣṇapūjārthaṃ cotsukāḥ sopadādayaḥ |
prātarvai maṇḍapaṃ ramyaṃ cakre gopālakṛṣṇakaḥ || 8 ||
[Analyze grammar]

gajāsane bālakṛṣṇaḥ snātvā dhṛtvā'mbarāṇi ca |
śṛṃgārābhūṣaṇādīni dhṛtvā sadasi cāyayau || 9 ||
[Analyze grammar]

tatra devāḥ pitaraśca munayo'kṣaramuktigāḥ |
anyadhāmanivāsāśceśvarā devāśca mānavāḥ || 10 ||
[Analyze grammar]

āyayuḥ śrīharestasya pūjārthaṃ tasya saṃsadi |
avādyanta suvādyāni jayaśabdāstathā'bhavan || 11 ||
[Analyze grammar]

vireje śrībālakṛṣṇo vardhitaśca nijāsane |
samāje lomaśo vipraḥ pūjayāmāsa cācyutam || 12 ||
[Analyze grammar]

mukuṭaṃ dhārayāmāsa pradadau kuṇḍale tataḥ |
tilakaṃ sākṣatacandraṃ cakre bhāle harestataḥ || 13 ||
[Analyze grammar]

ārārtrikaṃ cakārā'sya puṣpahārān dadau gale |
āśīrvādān dadau paścāt pūjayāmāsurīśvarāḥ || 14 ||
[Analyze grammar]

rādhike ca tato lakṣmyo brahmapriyāstato'pi ca |
devyo gāndharvya āryāśca ṛṣipatnyastataḥ param || 15 ||
[Analyze grammar]

devā devyastathā vai prāgjyotiṣāṃ vaiṣṇavīprajā |
deśāntarāgatāścāpi mahīmānāśca taṃ prabhum || 16 ||
[Analyze grammar]

pūjayāmāsuratyarthaṃ divyaiḥ sarvopacārakaiḥ |
ārārtrikaṃ ca te cakrurdaduścāgre mahopadāḥ || 17 ||
[Analyze grammar]

vividhānyambarāṇyābhūṣaṇāni mauktikāni ca |
hārān suvarṇarūpyotthān hīrakān raśanāyutān || 18 ||
[Analyze grammar]

yānāni vāraṇāṃścāśvān alaṃkārāṃstathottamān |
dadurbhojyāni pānāni phalāni cāmṛtāni ca || 19 ||
[Analyze grammar]

evaṃ sampūjya te sarve bālakṛṣṇaṃ sumaṇḍape |
mātaraṃ śrīṃ ca gopālaṃ pitaraṃ śrīharistadā || 20 ||
[Analyze grammar]

natvā śrīlomaśaṃ carṣīn janarītyā gajāsanāt |
utthāya ca sabhāsaṃsthān vṛddhān praṇamya vai tataḥ || 21 ||
[Analyze grammar]

yayau nijālayaṃ pitṛsammataḥ puruṣottamaḥ |
mahīmānān bhojayitvā śrīmadgopālakṛṣṇakaḥ || 22 ||
[Analyze grammar]

visarjayāmāsa lokān svasvān satīśca vai tataḥ |
pūjayāmāsa lakṣmīśrīkambharā bhāvatastadā || 23 ||
[Analyze grammar]

bhojayitvā ca tā visarjayāmāsa nijālayān |
evaṃ trayodaśasaṃkhyaḥ śrīharerjananotsavaḥ || 24 ||
[Analyze grammar]

susampanno mahīmānā yayurnaijān pradeśakān |
dvitīye'hnyabhavattatrāścaryaṃ saṃśṛṇu rādhike || 25 ||
[Analyze grammar]

dattātreyeṇa guruṇā bhagavatā parātmanā |
preṣitaḥ śarabhaḥ kaścit kṛṣṇanārāyaṇāntikam || 26 ||
[Analyze grammar]

āyayau tatra mokṣārthaṃ tuṣṭāva śrīhariṃ tataḥ |
divyadehaśca vai bhūtvā yayau dhāmā'kṣarābhidham || 27 ||
[Analyze grammar]

śrīrādhikovāca |
ka āsīccharabhaḥ kṛṣṇa dattātreyeṇa noditaḥ |
vada me tatkathāṃ sarvāṃ śrotumicchāmi sarvaśaḥ || 28 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rādhe kathayāmi śarabhasya kathāṃ śubhām |
samīraṇo'bhavad rājā sūryavaṃśasamudbhavaḥ || 29 ||
[Analyze grammar]

ājanābhasya khaṇḍasya paścimāyā bhuvaḥ śubhaḥ |
gaurjarāṇāṃ ca kacchānāṃ saurāṣṭrāṇāṃ nṛpādhipaḥ || 30 ||
[Analyze grammar]

prajāpālanakaruṇo bhakto nārāyaṇasya ca |
dharmakarmaparo nityaṃ dānahomaparāyaṇaḥ || 31 ||
[Analyze grammar]

akhaṇḍakīrtimānāsīd dīnarakṣāparastathā |
gobhūbrāhmaṇasādhūnāṃ rakṣākaraḥ prarakṣakaḥ || 32 ||
[Analyze grammar]

yasya rājye kadācidvai durbhikṣaṃ nā'bhavatpurā |
śaraṇāgatarakṣākṛt deśarakṣākarastathā || 33 ||
[Analyze grammar]

dhanurdharaḥ svayaṃ nityaṃ devasevāṃ karoti ca |
rājadhānyabhavattasya śatruṃjītānadītaṭe || 34 ||
[Analyze grammar]

kuṇḍalākhyā mahādivyā nagarī vipraśobhitā |
kṣatrīyavaiśyaśūdrādisaumyaprajānivāsitā || 35 ||
[Analyze grammar]

yajñayāgaparā yatra viprāśca vedaghoṣiṇaḥ |
sādhavo yatayo yatra kṛṣṇadhyānaparāstathā || 36 ||
[Analyze grammar]

vanino'pi na yadrājye kaṣṭaṃ vindanti kutracit |
nāryo narāśca sukhino yadāśraye'bhavan sadā || 37 ||
[Analyze grammar]

samīraṇasya rājye vai viśeṣo'yamabhūt sadā |
prātarninādyate nityaṃ paṭaho rājapūruṣaiḥ || 38 ||
[Analyze grammar]

dīno'ndhaḥ kṛpaṇaḥ kaścinnirādhāro nirāśrayaḥ |
niranno'nāthabālo vā vṛddho vā bhikṣuko'pi vā || 39 ||
[Analyze grammar]

nārī nirāśrayā vṛddhā vidhavā cā'kuṭumbinī |
sādhuḥ sādhvī yoginī vā tāpasī dhanavarjitā || 40 ||
[Analyze grammar]

daridro vā'dhano vā ca ṣaṇḍho vā ṣaṇḍhikā tathā |
prātarāgatya maddvāre gṛhṇātu cānnabhojanam || 41 ||
[Analyze grammar]

mama grāme ca nagare pattane ca prajāsu ca |
yatra yatra mamā'nnānāmāgārāṇi bhavanti vai || 42 ||
[Analyze grammar]

tatra tatra samāgatya gṛhṇātu cānnabhojanam |
vastraṃ pātraṃ pragṛhṇātu bhajatāṃ puruṣottamam || 43 ||
[Analyze grammar]

ityevaṃ paṭahastasya prātarnadati bodhayan |
mānavā nirdhanāstasya bhuñjate'nnaṃ sthale sthale || 44 ||
[Analyze grammar]

bhuktvā tṛpyanti satataṃ dadatyāśīrvacāṃsi ca |
evaṃ puṇyayuto rājā tvekadā bhṛtyamaṇḍalam || 45 ||
[Analyze grammar]

gṛhītvā prayayau vyāghrāraṇyaṃ vihartumutsukaḥ |
bhṛtyāśca gajaghoṭāśca dāsā api yayuḥ saha || 46 ||
[Analyze grammar]

madhyāraṇye dīrghikāyāstaṭe vṛkṣeṣu vai tadā |
nivāsaṃ gajaghoṭādeḥ kārayitvā sa bhūpatiḥ || 47 ||
[Analyze grammar]

rājadharmeṇa mṛgayāṃ kartuṃ vanaṃ viveśa ha |
bhṛtyā api yayuḥ kecit sārdhaṃ rājñā savāhanāḥ || 48 ||
[Analyze grammar]

gavayaṃ saṃvilokyaiva rājā pṛṣṭhamanuvrajan |
araṇye gavayenā'yaṃ viveśa gahane mudhā || 49 ||
[Analyze grammar]

dhanurdharo'śvamārūḍho vegād rājā paśupriyaḥ |
nadīṃ ramyāṃ prāpa tatra jalapūravatīṃ śubhām || 50 ||
[Analyze grammar]

tasyāstīre'bhavat tatrāśramo ramyo'tisundaraḥ |
phalapuṣpādiyuktānāṃ vṛkṣāṇāṃ sughaṭāsu vai || 51 ||
[Analyze grammar]

munīnāṃ cātiviśvāsumṛgapakṣyādiśobhanaḥ |
hiṃsrāṇāṃ hiṃsravṛttyādiśāntikṛccātinirmalaḥ || 52 ||
[Analyze grammar]

muniśiṣyaiḥ praśiṣyaiśca sevito brahmadhāmavat |
kāmakrodhātilobhānāṃ doṣāṇāṃ yatra nodbhavaḥ || 53 ||
[Analyze grammar]

māyā'nṛtādidoṣāśca paśuṣvapi na yatra vai |
pakṣiṇo madhurān rāvān gāyanti sma drumādiṣu || 54 ||
[Analyze grammar]

vedavākyāni ca śukā mayūrā militāstadā |
kokilā rājahaṃsāśca pragāyanti svabhāṣayā || 55 ||
[Analyze grammar]

devā devyo'pi nākācca yatrā''gatya vasanti hi |
ṛṣiṃ natvā prayāntyeva manvānāḥ kṛtakṛtyatām || 56 ||
[Analyze grammar]

etādṛśe cāśrame tu pārṣṇigṛho mahāmuniḥ |
tapaḥ karoti vipulaṃ lokakalyāṇahetave || 57 ||
[Analyze grammar]

grīṣme pañcāgnimadhye ca niṣīdati nirantaram |
varṣāyāṃ bhūtale varṣādhārāsveva niṣīdati || 58 ||
[Analyze grammar]

śaitye jale kṛtā''vāso divā tiṣṭhati sarvathā |
rātrau vṛkṣatale tatra vartate vai nirāvṛtau || 59 ||
[Analyze grammar]

kvacitphala kvacitpuṣpaṃ kvacinmunyannamityapi |
kvacijjalaṃ kvacitpānīyakaṃ gṛhṇāti vārdalam || 60 ||
[Analyze grammar]

nirāhāraḥ kvattvāste bhajate śrīnarāyaṇam |
susvāmiśrīkṛṣṇanārāyaṇa saṃbhajate hṛdi || 61 ||
[Analyze grammar]

tādṛśo'yaṃ muniryatra vṛkṣe'dho vartate tadā |
tasya puraḥ sa gavayaḥ samāgatyā'tibhītitaḥ || 62 ||
[Analyze grammar]

abhavat susthirastatra ṛṣeḥ śaraṇamāśritaḥ |
rājā dūrādanāvīkṣyā''śramaṃ taṃ ca muniṃ tathā || 63 ||
[Analyze grammar]

mṛgayālagnacitto'sau jaghāna gavayaṃ balāt |
śareṇa tīkṣṇadhāreṇa hyudarāntaḥpraveśinā || 64 ||
[Analyze grammar]

saśaro gavayastatrā''krośaṃ kṛtvā ṛṣeḥ puraḥ |
nipapāta yathā putrastathā rakṣārthameva tu || 65 ||
[Analyze grammar]

dīnavattaṃ muniṃ paśyan tadā dīnena cakṣuṣā |
patitaṃ śarasahitaṃ vīkṣya pārṣṇigṛho muniḥ || 66 ||
[Analyze grammar]

dayāluḥ śīghramevainaṃ paśuṃ pasparśa pāṇinā |
jalaṃ dadau mukhe tasyā'paśyallagnaṃ śaraṃ tadā || 67 ||
[Analyze grammar]

tathā trāsena hariṇān palāyanaparān paśūn |
parito dhāvamānāṃśca vilokya kaṣṭamāptavān || 68 ||
[Analyze grammar]

aho mamāśrame ko'yaṃ ghātakaścādya saṃgataḥ |
paśūnāṃ trāsakṛd duṣṭo nirmaryādo'tidāruṇaḥ || 69 ||
[Analyze grammar]

nirdoṣaṃ gavayaṃ yo'tra jaghāna prāṇata śaraiḥ |
evaṃ yāvanmuniśreṣṭho vicāraṃ prakaroti hi || 70 ||
[Analyze grammar]

tāvadrājā turaṃgasthastatra sṛtyā samāgataḥ |
dadarśa brāhmaṇaṃ mālājaṭāśmaśrudharaṃ śubham || 71 ||
[Analyze grammar]

patitaṃ pādavikṣepān kurvantaṃ gavayaṃ tathā |
manasā mṛdubhāvena tadāśramaprasaṃgataḥ || 72 ||
[Analyze grammar]

dūyamānaḥ sa vai rājā pārṣṇigṛhaṃ pravīkṣya ca |
āyātaścāśvamābaddhya vṛkṣamūle padakramaiḥ || 73 ||
[Analyze grammar]

bhītaḥ papāta sa ṛṣeḥ pādayoḥ śīghrameva tu |
tāvad ṛṣistamuvāca kathaṃ duṣṭa hataḥ paśuḥ || 74 ||
[Analyze grammar]

tvayā vyādhena nirdoṣo mamā'raṇyanivāsakṛt |
duṣṭastvaṃ dṛśyase rājā kṛtyaṃ karoṣi hiṃsrakam || 75 ||
[Analyze grammar]

vyādhavat krūrakarmā tvaṃ munīnāmāśrameṣvapi |
duṣṭakāryaṃ prakartuṃ kiṃ lajjase na narādhipa || 76 ||
[Analyze grammar]

śareṇa bhagnā hariṇā mamāśramanivāsināḥ |
gavayo'yaṃ mṛtaścātra bhavatyeva kṣaṇāntare || 77 ||
[Analyze grammar]

śare vikarṣaṇaṃ prāpte nā'sya prāṇo'vatiṣṭhati |
paśya pāpa nijaṃ putraṃ kathaṃ ghātayase na vai || 78 ||
[Analyze grammar]

mṛgayā te na vai yogyā ṛṣiviśvastajantuṣu |
mṛgāḥ putrā mama tulyā mamā''śramasamīpataḥ || 79 ||
[Analyze grammar]

tava bhītyā dudruvuvai prāṇarakṣaṇavāñcchayā |
śareṇa bhagnā hariṇā mamāśramasamīpataḥ || 80 ||
[Analyze grammar]

śarabho bhava rājendra vanā''vāso'tikaṣṭavān |
punarnaivaṃ daṇḍaśikṣaḥ kariṣyasi vadhaṃ kvacit || 81 ||
[Analyze grammar]

ityuktaḥ ṛṣiṇā rājā tatraiva śarabho'bhavat |
vihāya mānavaṃ rūpaṃ pāśavaṃ rūpamāptavān || 82 ||
[Analyze grammar]

ityevaṃ sa ṛṣiṇā vai śapto rājā samīraṇaḥ |
śarabhaḥ sa paśurbhūtvā tadāśramād viniryayau || 83 ||
[Analyze grammar]

śāpamokṣaṇamatraiva prārthayituṃ na cā'vadat |
bhītaścātīva doṣeṇa kopenā'pi ṛṣestadā || 84 ||
[Analyze grammar]

śīghraṃ tadāśramaṃ tyaktvā siṃhāraṇyaṃ viveśa ha |
duḥkhātiduḥkhasaṃmagnaḥ sukhaṃ nā'vāpa kutracit || 85 ||
[Analyze grammar]

jātismaraḥ sadā svasya duḥkhāntaṃ kartumeva tu |
cintayatyeva satataṃ caran vane muhurmuhuḥ || 86 ||
[Analyze grammar]

rājabhṛtyāstu vai jñātvā vṛttāntaṃ taṃ tataḥ kila |
bhītā nijaprāṇārakṣāṃ jñātvā gṛhān drutaṃ yayuḥ || 87 ||
[Analyze grammar]

gavaye ca ṛṣiṇaiva mantrapuṣpāñjalistadā |
sandhinyā sahitaḥ kṣiptastenojjīvanamāhitam || 88 ||
[Analyze grammar]

rājā śāpanivṛttyarthaṃ bhramitvā tadvanaṃ tataḥ |
pārṣṇigṛhaṃ samāgatya prārthayāmāsa mokṣaṇam || 89 ||
[Analyze grammar]

ṛṣiḥ prāha mahāraṇye pātālīye sarovare |
raivatādriḥ samāgatya nijā''vāsaṃ kariṣyati || 90 ||
[Analyze grammar]

tatra vai bhagavān sākṣād dattātreyo mahāprabhuḥ |
śikhare tu janaihīne tvagamye vyomagāmini || 91 ||
[Analyze grammar]

svayaṃ tapo mahaccograṃ kariṣyati yadā tadā |
śailadroṇyāṃ tvayā tatra sthitena bhagavān hi saḥ || 92 ||
[Analyze grammar]

dṛṣṭaścārādhitaścāpi kṛpayā tvāṃ suneṣyati |
kṣetraṃ kuṃkumavāpyākhyaṃ tatra sthāsyati cā'trijaḥ || 93 ||
[Analyze grammar]

aśvapaṭṭasarastīre paścime tapasā harim |
anādiśrīkṛṣṇanārāyaṇamārādhayaṃstadā || 94 ||
[Analyze grammar]

dattātreyasya kṛpayā'nādikṛṣṇanarāyaṇam |
vīkṣya tvaṃ tatpādayośca pītvā jalaṃ prasādajam || 95 ||
[Analyze grammar]

śīghraṃ śāpānmama mukto bhaviṣyasi na saṃśayaḥ |
ityuktaḥ sa tu rājarṣiḥ śarabhasya tu dehavān || 96 ||
[Analyze grammar]

araṇyaṃ prayayau tasmānmahāsarovarāntike |
tataḥ kālāntare tatra raivatādriḥ samāyayau || 97 ||
[Analyze grammar]

tatraiva bhagavānatriputrastapaścacāra ha |
śikhare taṃ dadarśā'sau śarabho japamācarat || 98 ||
[Analyze grammar]

dattātreyo dayāluḥ sa cainamādāya tadgṛham |
samāyāto'sti bhagavānaśvapaṭṭasarovare || 99 ||
[Analyze grammar]

adṛśyastiṣṭhati cāsya śāpamokṣārthameva tu |
dattātreyābhidhaṃ tīrthaṃ tadatrā'śvasarovare || 100 ||
[Analyze grammar]

śāpapāpavināśārthaṃ vartate pāvanaṃ hi tat |
tatra vai śarabho gatvā'nādikṛṣṇanarāyaṇam || 101 ||
[Analyze grammar]

vīkṣya pādajalaṃ pītvā śāpānmokṣamavāptavān |
rājarūpaṃ śubhaṃ prāptastato'pi tīrthavīryataḥ || 102 ||
[Analyze grammar]

divyarūpo'tra bhūtvaivā'kṣaraṃ lokaṃ yayau śubham |
ityevaṃ rādhike cāśvasarovaraṃ varaṃ sadā || 103 ||
[Analyze grammar]

sāyaṃ sa śarabhaḥ pītvā jalaṃ pādajalaṃ hareḥ |
muktiṃ jagāma paramāṃ brāhmīṃ divyāṃ tu śāśvatīm || 104 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya bhuktirmuktirbhavedapi |
sakāmānāṃ vaṃśavṛddhirduḥkhamuktirbhavedapi || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prabhostrayodaśajanmadinotsavaḥ samīraṇarājño mṛgayārthaṃ gatasya vane pārṣṇigṛharṣiśāpena śarabhatvaṃ tato raivatādrau dattātreyadvārā kuṃkumavāpīkṣetre mokṣaṇam aśvapaṭṭasarasi dattātreyatīrthaṃ cetyādinirūpaṇanāmā ṣaḍdaśādhikaśatatamo'dhyāyaḥ || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 116

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: