Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 117 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cānyad vārāhaṃ tīrthamityapi |
kuṃkumāyā aśvapaṭṭasarasyeva purā'bhavat || 1 ||
[Analyze grammar]

akṣarādhipatiḥ śrīmān sarveśaḥ puruṣottamaḥ |
parabrahma svayaṃ sṛṣṭiṃ yadā''rebhe svamūrtitaḥ || 2 ||
[Analyze grammar]

tattvāni cintayato'sya maravādagnirajāyata |
divyo divyākṣaramukto divyamuktasvarūpadhṛk || 3 ||
[Analyze grammar]

dvibhujaḥ śvetavarṇaśca śītalasparśavāṃstadā |
mūrtitejomayaḥ so'yamabhavad rūpavān śubhaḥ || 4 ||
[Analyze grammar]

bhagavānaikṣata vahniṃ kartuṃ tattvātmakaṃ tadā |
vahniśceṅgitamājñāya tasthau puroharestadā || 5 ||
[Analyze grammar]

hariścājñāṃ cakārā'sya yāhi tvaṃ ceśvarādiṣu |
mayā vai sṛjyamāneṣu tejastattvaṃ sadā bhava || 6 ||
[Analyze grammar]

ityāśāṃ sa samādāya mahāmāyāṃ viveśa ha |
garbharūpastadā māyā kṣobhaṃ tvavāpa vahnivat || 7 ||
[Analyze grammar]

yathā yathā tu sā māyā guṇatrayātmikā tadā |
sūkṣmā sāmyasvarūpā'pi kṣobhaṃ tvavāpa vai muhuḥ || 8 ||
[Analyze grammar]

tathā tathā ca māyāyā mauṣṇyaṃ kāryaṃ vyavartata |
tāmaso vai sa bhāgastu vyavardhata harīcchayā || 9 ||
[Analyze grammar]

māyayā tattvasaṃghāto vairājaḥ samapadyata |
tatroṣṇabhāvamāsādyoṣmātmako vai mahānalaḥ || 10 ||
[Analyze grammar]

mukhato bahirāyātaśceśvaro vahnināmakaḥ |
vaṃ vairājaṃ samāśritya haṃ hanuṃ mukhamārgataḥ || 11 ||
[Analyze grammar]

abhito nirgato devo vahnirityeva so'bhavat |
divyo'yaṃ śubhravadanaḥ śubhravarṇaḥ samujjvalaḥ || 12 ||
[Analyze grammar]

brahmabhāvaṃ tu visṛjyeśvarabhāvamupāgataḥ |
vairājo nijaputraṃ taṃ vahniṃ puruṣarūpiṇam || 13 ||
[Analyze grammar]

prāha putrān sṛṣṭiyogyān sṛja putra samān tvayā |
omityājñāṃ śirasyeva dhṛtvā vahnirvyatarkayat || 14 ||
[Analyze grammar]

putrā me sṛṣṭiyogyā vai bhavantu matsvarūpiṇaḥ |
saṃkalpamātrajātā vai pāvanāḥ pavamānakaḥ || 15 ||
[Analyze grammar]

paviḥ trayaḥ samutpannā pavirvajraṃ tu vaidyutam |
indrāya cārpitaḥ putro brahmaṇā parameṣṭhinā || 16 ||
[Analyze grammar]

pāvakākhyastu lokebhyaścārpitaḥ pākakarmaṇe |
pavamāno mahājvālāyutaścātīva cañcalaḥ || 17 ||
[Analyze grammar]

vegavān hānidaśceti dāhako'pi maholbaṇaḥ |
iti jñātvā janāste tu nā'gṛhṇanta yadā tadā || 18 ||
[Analyze grammar]

kruddho'raṇyaṃ jagāmā'yaṃ bhojanārthaṃ mahāvane |
babhrāma sa mahāraṇyaprabhṛtiṣu mahābalaḥ || 19 ||
[Analyze grammar]

evaṃ saurāṣṭraviṣaye pavamānaḥ svayaṃ bhraman |
anveṣayan bhojanaṃ cā'labhamāno'tiduḥkhitaḥ || 20 ||
[Analyze grammar]

vyāghrāraṇyaṃ dadāhā'sau kṣudhayā'tīva bādhitaḥ |
jvālāmālāsamāvyāptaṃ vanaṃ jātaṃ bhayaṃkaram || 21 ||
[Analyze grammar]

dahyamānaṃ duṣpraveśaṃ durnirgamyaṃ samantataḥ |
hariṇā paśavaḥ pakṣyādayo mṛgāḥ sarīsṛpāḥ || 22 ||
[Analyze grammar]

dahyante vahninā tatra nibiḍe vṛkṣasaṃkule |
tṛṇavallīghaṭāvyāpte'dṛśyabhūtalabhūmike || 23 ||
[Analyze grammar]

dhāvanti hariṇāḥ sarve dhūmāndhāḥ pakṣiṇastathā |
aśaktā'patyabālādyā vanyānāṃ tiryagātmanām || 24 ||
[Analyze grammar]

sahasraśaḥ prāṇadhārā aśaktā vahnisaṃkulāḥ |
dagdhāstatra vahniputrapavamānena vai mṛtāḥ || 25 ||
[Analyze grammar]

vṛkṣā dagdhāḥ sajīvāśca vallikā bhasmatāṃ gatāḥ |
tṛṇānāṃ ca latānāṃ ca stambānāṃ gaṇanā tu kā || 26 ||
[Analyze grammar]

śikharāṇi vilokyante vṛkṣāṇāṃ vahniśailavat |
ucchrayā bhūpradeśāśca vane vahnimayāstadā || 27 ||
[Analyze grammar]

alpaśṛṃgāstathā śailā vukṣāraṇyāmbarāstadā |
dahyanti vahninā jvālāmukhāḥ śailā yathā'bhavan || 28 ||
[Analyze grammar]

evaṃ kraurye saṃpravṛtte vanavāsivināśane |
vyāpake cānale jāte pavamāne'nilānvite || 29 ||
[Analyze grammar]

nadītīre'pi vṛkṣāṇāṃ dagdhabhāve hyupasthite |
āśramaḥ picchalarṣeśca dāhavegena dharṣitaḥ || 30 ||
[Analyze grammar]

picchalarṣirbahuvarṣapurāṇastapasi sthitaḥ |
dhyāyannārāyaṇaṃ devaṃ śvetavārāharūpiṇam || 31 ||
[Analyze grammar]

tepe tapo mahāghoraṃ cāraṇye vanavāsiṣu |
yatra kāmadughā gāvo pravasanti tadāśrame || 32 ||
[Analyze grammar]

gopālāstatra tiṣṭhanti pārśve vṛkṣāśraye'pi ca |
te tā vahnipravegena dudruvuśca nadījale || 32 ||
[Analyze grammar]

nipeturjīvarakṣārthe gopālāḥ peturapsu ca |
athāyaṃ tu maharṣirvai picchalākhyo dvijeśvaraḥ || 34 ||
[Analyze grammar]

vilokya pavamānasya ceṣṭitaṃ krūratāmayam |
dayāparaḥ svayaṃ bhūtvā pavamānamuvāca ha || 35 ||
[Analyze grammar]

re re vahne mahākrūra mahāhiṃsakato'dhika |
kṣudhayā pīḍitaścaitadvanaṃ mamāśramaṃ tathā || 36 ||
[Analyze grammar]

gāḥ paśūn prāṇinaḥ pakṣigaṇān sarīsṛpāṃstathā |
vinā'parādhaṃ dahasi dīnaṃ cāpi na muñcasi || 37 ||
[Analyze grammar]

bubhukṣitaḥ pāpabuddhirbhavatyeveti tattathā |
kathaṃ vihāya maryādāṃ sarvaṃ nāśayase balāt || 38 ||
[Analyze grammar]

paśyā'patyāni pakṣyādijantūnāmapi niṣpadāḥ |
apakṣāścāpi dahyanti paśyataste ghṛṇā'pi na || 39 ||
[Analyze grammar]

kathaṃ tvaṃ krūratāṃ prāptaḥ śāntiṃ naivā'dhigacchasi |
parvato bhūcchrayāścāpi dagdhāstava prabhāvataḥ || 40 ||
[Analyze grammar]

bhojyaṃ svaṃ vai labdhavatā dagdhaṃ sarvā'nyabhojanam |
kṣayaṃ nītaṃ mamāraṇyaṃ kṣīṇāḥ sarve hi jīvinaḥ || 41 ||
[Analyze grammar]

tasmāttvāṃ kṣayakartāraṃ śapāmyatra na saṃśayaḥ |
ityeva vahninā kliṣṭaḥ picchalarṣistu rādhike || 42 ||
[Analyze grammar]

śaśāpa pavamāna tvaṃ kṣayamāpnuhi vai drutam |
ityuktvā svakarasthaṃ ca jalaṃ mumoca bhūtale || 43 ||
[Analyze grammar]

yāvattāvaccānalasya jvālā māndyamupāgatāḥ |
dāhaśaktirvinaṣṭā ca pākaśaktirlayaṃ gatā || 44 ||
[Analyze grammar]

rasādanasya sāmarthyaṃ līnaṃ kṣaṇāntare tathā |
śvaityaṃ vahnervinaṣṭaṃ ca tathauṣṇyaṃ vilayaṃ gatam || 45 ||
[Analyze grammar]

naisargavardhanaṃ cāpi hrāsaṃ yātaṃ tadā svayam |
dhūmrabhāvaḥ pravṛddhaścā'ṅgārā nistejasā'sitāḥ || 46 ||
[Analyze grammar]

aprakāśāḥ kṛṣṇavarṇāḥ kāṣṭhakūrcāstadā'bhavan |
vinā prayatnaṃ vahnirvai śamitaḥ śāpakāraṇāt || 47 ||
[Analyze grammar]

bhakṣitāstu rasāḥ sarve bījāni paśupakṣiṇaḥ |
pavamānasya jaṭharādapakvā niryayurbahiḥ || 48 ||
[Analyze grammar]

mandodaro mandatejā mandaśvāso babhūva saḥ |
maraṇonmukhatāṃ prāptaḥ pādaśaktivihīnakaḥ || 49 ||
[Analyze grammar]

jvālāśūnyaścendriyāṇāṃ vṛttiśūnyo babhūva ca |
śuśoca bahudhā karmaphalaṃ prāpto ruroda ca || 50 ||
[Analyze grammar]

kiṃ kartavyaṃ kva gantavyaṃ kathaṃ śāpo maharṣikṛt |
nivarteta kathaṃ so'pi prasannaḥ syād vyacintayat || 51 ||
[Analyze grammar]

athāyaṃ pavamānaśca nirmānastamṛṣiṃ prati |
yayau hṛdā daṇḍavacca patitvā manasā girā || 92 ||
[Analyze grammar]

tuṣṭāva brahmarūpaṃ taṃ duḥkhamokṣasya kāṃkṣayā |
he sādho tvaṃ dayālurvai nirdayo'haṃ tu hiṃsrakaḥ || 55 ||
[Analyze grammar]

satyavrato bhavān sādho na satyaṃ vidyate mayi |
niṣpāpastvaṃ sadā tvāste pāpiṣṭho'haṃ tu duḥkhadaḥ || 54 ||
[Analyze grammar]

asantuṣṭo'smi vai lubdhastvaṃ santoṣī na lubdhakaḥ |
parigrahaparaścā'haṃ tva virāgo'parigrahaḥ || 59 ||
[Analyze grammar]

tāpano'haṃ tu jīvānāṃ tvaṃ tapasvī na tāpanaḥ |
brahmabhūtaḥ sadā tvaṃ tu bhramātmā'haṃ tu māyikaḥ || 56 ||
[Analyze grammar]

kṣamāśūnyo bhavāmyeva tvayi kṣamā sadā'sti ca |
siddhīnāṃ mayi leśo na siddhyāśrayo bhavāniha || 57 ||
[Analyze grammar]

pāpināṃ pāpanāśārthaṃ nā'haṃ śakto bhavāniva |
tīrtharūpo bhavānāste nā'haṃ tīrthaṃ tarāmi na || 58 ||
[Analyze grammar]

ahamāvidyako jīvo bhavān vidyāśrayaḥ sadā |
brahmatanurbhavānasti māyātanurbhavāmyaham || 59 ||
[Analyze grammar]

divyamokṣapradastvaṃ ca janmado'haṃ vināśakaḥ |
śāntiprado bhavānāste'hamudvegaprado'smi tu || 60 ||
[Analyze grammar]

nityaṃ brahma paraṃ saumyaṃ cintayāno bhavāniha |
kartumuddhāramevā''ste samartho dīnadehinām || 61 ||
[Analyze grammar]

ajñānāmaparādhānāṃ kṣamāṃ kuru mahāmate |
mayā prajvālitaṃ yattajjīvayituṃ prabhurbhavān || 62 ||
[Analyze grammar]

tapasā dyotamānastvaṃ samujjīvaya jaṅgalam |
paśūn prāṇigaṇāṃścāpi pakṣiṇaśca vanaspatīn || 63 ||
[Analyze grammar]

jīvān sarīsṛpādīṃśca māmuddhara tapodhana |
śāpapātraṃ punaḥ syācca sādhūnāṃ toṣapātrakam || 64 ||
[Analyze grammar]

śikṣā prāptā mayā sādho maraṇaṃ mā vidhehi me |
mṛtyoḥ sānnidhyamāpto'smi māmujjīvaya cārtihan || 65 ||
[Analyze grammar]

sādhūnāṃ kṛṣṇabhaktānāṃ sādhutvaṃ tvetadeva yat |
kṣāntvā''parādhān jīvasya tasmai guṇān dadāti ca || 66 ||
[Analyze grammar]

vṛścikaḥ kaṇṭakaṃ yuṃkte sādhustaṃ na vimuñcati |
mūṣakaḥ kṛntati pakṣaṃ haṃsastaṃ na vimuñcati || 67 ||
[Analyze grammar]

rakṣakāḥ kurvanti rakṣāṃ duṣṭānāmapi dehinām |
māmujjīvaya viprendra kṣamāsārā hi sādhavaḥ || 68 ||
[Analyze grammar]

naivaṃ punaḥ kariṣye'haṃ cāparāddhaṃ kadācana |
satyaṃ satyaṃ punaḥ satyaṃ patitastava pādayoḥ || 69 ||
[Analyze grammar]

ityevaṃ sa hṛdā rādhe pavamāno muhurmuhuḥ |
ṛṣiṃ taṃ picchalaṃ tatra tuṣṭāva patito vane || 70 ||
[Analyze grammar]

dhyānavṛttyā maharṣistajjñātvā tatstavanaṃ tataḥ |
prasannaḥ karuṇāvārdhirdrāgevotthāya cāsanāt || 71 ||
[Analyze grammar]

pavamānaṃ stuvantaṃ svaṃ yayau śīghraṃ śubhāśrayaḥ |
pavamāna śubhaṃ te'stu mā śokaṃ kuru vahnija || 71 ||
[Analyze grammar]

bhavān devo vahniputro yadi naivaṃ karoti cet |
jīvayāmi bhavantaṃ vai mā pradahyatu dehinaḥ || 73 ||
[Analyze grammar]

ityuktvā jalamādāya kare sammantrya pātrataḥ |
gṛhītvā pavamānasyopari cikṣepa yāvatā || 74 ||
[Analyze grammar]

pavamānaḥ saśakto'bhūduttasthau ca nanāma ca |
tejoyukto daṇḍavacca cakāra tam ṛṣiṃ tadā || 75 ||
[Analyze grammar]

pavamānaśca taṃ prāha śāpamokṣaṃ kuru prabho |
ṛṣiḥ prāha mayā śaktirdattā gantuṃ vihāyasā || 76 ||
[Analyze grammar]

yāhi śrīśailasaṃjñaṃ ca parvataṃ yatra sūkaraḥ |
āste mokṣapradaḥ śrīmān dharaṇiprāṇarakṣakaḥ || 77 ||
[Analyze grammar]

sarvarakṣākaraḥ kroḍaḥ sa te rakṣāṃ kariṣyati |
ityuktaḥ pavamānaḥ sa yayau śrīśailamādarāt || 78 ||
[Analyze grammar]

valmīkasannidhau tiṣṭhan smaratyeva ca taṃ tadā |
rādhike bhagavāṃstasmād valmīkādutthito'bhavat || 79 ||
[Analyze grammar]

śvetavarṇaḥ sundaraśca pavamānastamānamat |
sukhī bhaveti bhagavānāha vahnisutaṃ tadā || 80 ||
[Analyze grammar]

papraccha kāraṇaṃ tatrāgamanasya tato'nalaḥ |
akhilaṃ kathayāmāsa kāraṇaṃ śāpamityapi || 81 ||
[Analyze grammar]

samuddhāraṃ mama viṣṇo kurvityāha vibhāvasuḥ |
tejaḥ śaktiṃ balaṃ rūpaṃ divyatāṃ vyāpitāṃ tathā || 82 ||
[Analyze grammar]

guṇān purā bhavān me'tra dadātu parameśvara |
ityuktaḥ śrīvarāhaśca prāha taṃ pavamānakam || 83 ||
[Analyze grammar]

āyāhi pavamāna tvaṃ mayā saha surāṣṭrakam |
kuṃkumavāpikākṣetraṃ cā'śvapaṭṭasarovaram || 84 ||
[Analyze grammar]

sarvāvatāradhartā yaḥ sākṣāt svāmī pumuttamaḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 85 ||
[Analyze grammar]

virājate'kṣarakṣetre sa te sarvaṃ pradāsyati |
mokṣaṃ caiśvarabhāvaṃ ca sarvaṃ sa te pradāsyati || 86 ||
[Analyze grammar]

ityuktvā śrīvarāhastaṃ nināyā'kṣarabhūmikām |
sahasā vyomamārgeṇa tathā cā'śvasarovare || 87 ||
[Analyze grammar]

snapayāmāsa taṃ śīghraṃ darśanārthaṃ hareḥ puraḥ |
taṃ nītvā prayayau śrīmān vārāho bhagavānprabhuḥ || 88 ||
[Analyze grammar]

cakāra daṇḍavat bhūmau pavamānastamādarāt |
anādiśrīkṛṣṇanārāyaṇaścotthāpya vahnijam || 86 ||
[Analyze grammar]

niṣādya tvāsane kroḍaṃ samāślikṣattu vakṣasi |
siṃhāsanaṃ dadāvasmai varāhāya nijātmane || 90 ||
[Analyze grammar]

tasmācca kāraṇaṃ jñātvā mānuṣyaṃ nāṭayan hariḥ |
ṛṣeḥ śāpanivṛttyarthaṃ prasādaṃ pradadau prabhuḥ || 91 ||
[Analyze grammar]

pavamānaḥ prasādaṃ taṃ bubhuje cā'mṛtaṃ phalam |
jalaṃ papau ca yāvadvai tāvat sarvaguṇānvitaḥ || 92 ||
[Analyze grammar]

samapadyata viśvātmā yathāpūrvaguṇāśrayaḥ |
sarvaśāpavinirmukto'bhavat sukhyatiharṣitaḥ || 93 ||
[Analyze grammar]

varāhaṃ pūjayāmāsa tathā kṛṣṇanarāyaṇām |
pavamāno hareryogāttīrtharūpo'bhavattataḥ || 94 ||
[Analyze grammar]

tīrthe vāsaṃ cakārā'sau varāho'pi sarovare |
anādiśrīkṛṣṇanārāyaṇasyaivā''jñayā prabhoḥ || 95 ||
[Analyze grammar]

evaṃ vārāhatīrthaṃ tat samabhūt tatra nityadā |
varāho bhagavānāste pavamānayutaḥ prabhuḥ || 96 ||
[Analyze grammar]

tatra snānaṃ kariṣyanti ye janāste virogiṇaḥ |
bhaviṣyanti hareryogāt secanāt tīrthavāriṇām || 97 ||
[Analyze grammar]

muktiṃ bhuktiṃ gamiṣyanti yāsyanti divyatāṃ tathā |
paṭhanād vācanādasyā''rogyaṃ syātsarvadā priyam || 98 ||
[Analyze grammar]

rādhike bhagavānevaṃ tvāha vārāharūpiṇam |
phālgune pūrṇimāyāṃ vai prātarvai pavamānakam || 99 ||
[Analyze grammar]

dadau vāsaṃ yajñabhūmau tathā'raṇye mahājale |
vṛṣṭyāścāpi jale vāsaṃ pavamānāya vai dadau || 100 ||
[Analyze grammar]

bhūgarbhe ca tathā''vāsaṃ dadau kṛṣṇanarāyaṇaḥ |
pradadau nirbhayatvaṃ c vaiṣṇavatvaṃ dadau tathā || 101 ||
[Analyze grammar]

kaṇṭhīṃ ca taulasīṃ cāpi tilakaṃ candrakaṃ tathā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 102 ||
[Analyze grammar]

evaṃ mantraṃ dadau cātha praṇamya pavamānakaḥ |
prapūjya ca hariṃ tīrthe vāsārthaṃ prayayau saraḥ || 103 ||
[Analyze grammar]

varāho'pi pradattaṃ satkāraṃ jagrāha sarvathā |
vārāhe tanmahattīrthe vāsaṃ cakāra rādhike || 104 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne picchalarṣidttaśāpanivṛttaye varāhaṃ prabhuṃ gṛhītvā'śvapaṭṭasarovaraṃ prati pavamānasya gamanaṃ hareryogācchāpamuktiḥ |
varāhatīrthaṃ pavamānatīrthaṃ cetyādinirūpaṇanāmā |
saptadaśādhikaśatatamo'dhyāyaḥ || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 117

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: