Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 115 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike caivamājñāpya saritātmikāḥ |
svasvapradeśān gantuṃ ca tataḥ śrīśaṃkaraṃ hariḥ || 1 ||
[Analyze grammar]

prāha yogin tava bhaktā ime yoddhāra eva ye |
tebhyo rājyaṃ pradātavyaṃ tadyogyaṃ pārvataṃ śubham || 2 ||
[Analyze grammar]

kailāsasannidhau cātra parvate tu himālaye |
bhūtānāṃ parvatāḥ santu tvāsāmasyordhvabhūmiṣu || 2 ||
[Analyze grammar]

pārvatīyaṃ mahārājyaṃ bhūtāsanaṃ tadastu vai |
ityuktvā śaṃbhave kṛṣṇanārāyaṇo dadau śubham || 4 ||
[Analyze grammar]

mukuṭaṃ bhūtanātheti nāmnā rājyaṃ dadau tadā |
bhūtanāthasvarūpega bhagavān bhairavātmakaḥ || 5 ||
[Analyze grammar]

svasvarūpāya bhūtānāmadhipāya mahātmane |
bhairavāya dadau tatra mukuṭaṃ śaṃkaro'pi ca || 6 ||
[Analyze grammar]

bhairavo rājyamāsādya natvā nārāyaṇaṃ prabhum |
haraṃ svapitaraṃ natvā gṛhītvā bhūtamaṇḍalam || 7 ||
[Analyze grammar]

ṣaṣṭilakṣādhikaṃ śailaṃ himālayaṃ yayau drutam |
bhūtānāmālayāstena parvatā vai kṛtāstadā || 8 ||
[Analyze grammar]

evaṃ tasmai pradatvaiva rājyaṃ śrībhagavān prabhuḥ |
brahmāṇaṃ prāha tatraiva bhavān cerāvatībhuvam || 9 ||
[Analyze grammar]

brahmadeśamitikhyātāṃ śāstu rakṣatu sarvadā |
śaṃkaro yātu piṃgāyāṃ bhūmau prācīnarājyake || 10 ||
[Analyze grammar]

viṣṇuryātu śyāmarājyaṃ bhavannāmnā prasiddhimat |
evamājñāpya tāndevān visarjayitvā cāpagāḥ || 11 ||
[Analyze grammar]

ṛṣīn tattatpradeśīyān ājñāpya gantumityatha |
svasvasthānāni nityāni copadeṣṭuṃ prajā api || 12 ||
[Analyze grammar]

sarvavidhān devasaṃghān jātān yoddhṝn haristataḥ |
prāha me sāmavedākhye deśe vasantu te'nugāḥ || 13 ||
[Analyze grammar]

ye'vaśiṣṭā bhavantyatra brahmaputryāstu pūrvagāḥ |
kāmarūpapradeśeṣu patatkāyāvadhiṃ drutam || 14 ||
[Analyze grammar]

dakṣiṇe tu pradeśe'tra yāvadvai lukaśāyinam |
nagnā ye parvatāścāpi lukahītānadīṃ prati || 11 ||
[Analyze grammar]

tanmadhye sāmadeśam ā abhivyāpya vasantviti |
sarvayoddhṛgaṇānevaṃ vāsayitvā hariḥ svayam || 16 ||
[Analyze grammar]

āsāmānāṃ nṛpaṃ tatra śivaliṃgaṃ cakāra ha |
śivaliṃgākhyakagaṇo nītvā sarvān bhaṭāṃstataḥ || 17 ||
[Analyze grammar]

āsāmīyapradeśe saṃvāsaṃ cakre samantataḥ |
śivaliṃgodbhavāṃ devīṃ śivāṃ kāmasvarūpiṇīm || 18 ||
[Analyze grammar]

kāmarūpīyakāmākṣīṃ saha nītvā yayau gaṇaḥ |
parvate tanmandiraṃ ca śubhamucchritamālayam || 19 ||
[Analyze grammar]

kṛtvā saṃsthāpayāmāsa kāmarūpāṃ satīṃ gaṇaḥ |
mātaraṃ tāṃ sadā matvā pūjayāmāsa sādaram || 20 ||
[Analyze grammar]

svanāmnā nagaraṃ śreṣṭhaṃ sthāpayāmāsa cocchraye |
evaṃ nārāyaṇo datvā śivaliṃgāya rājyakam || 21 ||
[Analyze grammar]

bhaṭān sarvān vyavasthāpya devān visṛjya vai munīn |
tato vimāne saṃgṛhya koṭikanyāḥ prajārpitāḥ || 22 ||
[Analyze grammar]

daśasāhasrakanyāśca sevikā viṃśatiśritāḥ |
viṃśatipitṛkanyāśca tathā brahmapriyāḥ parāḥ || 23 ||
[Analyze grammar]

saṃgṛhya śrīkṛṣṇanārāyaṇasvāmī salomaśaḥ |
mātāpitṛyuta āyād vyomnā kāśīṃ śriyāḥ sthalīm || 24 ||
[Analyze grammar]

śivarājagṛhe yatra nijalakṣmīrhi kanyakā |
rājate sapratīkṣā vai prati śrīpuruṣottamam || 25 ||
[Analyze grammar]

tatrodyāne varaṇāyāstaṭe nijaṃ vimānakam |
avatārya bhuvi kṛṣṇanārāyaṇo yayau gṛham || 26 ||
[Analyze grammar]

śivarājaṃ haraṃ natvā śvaśuraṃ pārvatīṃ tathā |
bhaktaṃ jayaṃ ca candraṃ ca kṛṣṇaṃ dhenupamityapi || 27 ||
[Analyze grammar]

ekānte svasatīṃ lakṣmīṃ militvā svapriyāṃ tataḥ |
tāṃ vimāne sarvakanyā''śleṣaṃ tāsāṃ ca darśanam || 28 ||
[Analyze grammar]

kārayitvā tathā pitrorlomaśasyāpi darśanam |
āśvāsya ca punastasyāḥ pitṛgehe niveśyatām || 29 ||
[Analyze grammar]

āśīrdatvā vimānena bhagavān puruṣottamaḥ |
āyayau kuṃkumavāpīkṣetraṃ cā'kṣarasaṃjñakam || 30 ||
[Analyze grammar]

phālgunasyā'site pakṣe dvitīyāyāṃ hariḥ svayam |
āyayau kuṃkumavāpīkṣetraṃ sāyaṃ paraḥ prabhuḥ || 31 ||
[Analyze grammar]

māsānte tvāgataṃ vīkṣya bhrātṛsambandhisajjanāḥ |
rudro devāśca tīrthāni aśvapaṭṭasaraḥ svayam || 32 ||
[Analyze grammar]

ṛṣaryo'śā'vatārāśca tathā bhaktāśca koṭiśaḥ |
āyayuḥ sannidhau dṛṣṭvā tejo vilakṣaṇaṃ tu khe || 33 ||
[Analyze grammar]

dṛṣṭvā divyaṃ vimānaṃ vai śrīnārāyaṇaśobhitam |
koṭisūryaprabhaṃ ramyaṃ candrakāntisuśītalam || 34 ||
[Analyze grammar]

koṭikanyā'yutakanyāviṃśatikanyakānvitam |
jayaśabdān pracakruste'kṣarakṣetranivāsinaḥ || 35 ||
[Analyze grammar]

lājābhiścā'kṣataiścaiva kāśmīraiḥ kuṃkumaistathā |
vardhayāmāsuratyarthaṃ vimānaṃ pārameśvaram || 36 ||
[Analyze grammar]

avātatāra ca tadā paścime'śvasarovarāt |
udyāne'nādikṛṣṇasya prāsādasannidhau tataḥ || 37 ||
[Analyze grammar]

avaterurvimānācchrīsvāmī nārāyaṇo hariḥ |
brahmapriyāḥ pitṛkanyāḥ prajākanyāśca sevikāḥ || 38 ||
[Analyze grammar]

lomaśaśca tathā cānye maharṣayastathā pitā |
mātā ramādikāḥ satyo viviśuśca nijālayam || 39 ||
[Analyze grammar]

viśaśrāma harirmātā pitā kṣaṇaṃ ca lomaśaḥ |
kanyakāstā hareḥ saudhaṃ parātparamalokayan || 40 ||
[Analyze grammar]

akṣarasthā'tisaundaryasampadvyāptaṃ mahālayam |
divyasmṛddhiyutaṃ koṭisāmarthyaiśvaryarājitam || 41 ||
[Analyze grammar]

sāptabhaumaṃ puttalaiśceśvarāṇāṃ maṇḍitaṃ śubham |
brahmahradena ca brahmasarasā cābhiśobhitam || 42 ||
[Analyze grammar]

divyaṃ divyaguṇopetaṃ divyayantrādirājitam |
dṛṣṭvā''ścaryaṃ paraṃ prāptāstāḥ sarvāḥ kanyakāstataḥ || 43 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svāṃ bhaginīṃ tadā |
santoṣāṃ prāha caitābhyo bhojanaṃ dīyatāṃ svasaḥ || 44 ||
[Analyze grammar]

bhrātṛjāyāṃ tathā devīṃ tvamṛtāṃ prāha mādhavaḥ |
etābhyo dīyatāṃ peyaṃ mukhavāsādikaṃ śubham || 45 ||
[Analyze grammar]

ityukte sahasā te dve kalpacintāmaṇiprajam |
bhojanaṃ śatarūpaṃ ca peyaṃ bahuvidhaṃ tathā || 46 ||
[Analyze grammar]

dadaturbahusatkāraṃ cakratuḥ kṛṣṇayoṣitām |
samāślikṣaṃśca tāḥ sarvāḥ svasāraṃ bhrātṛyoṣitam || 47 ||
[Analyze grammar]

tathā'nyāḥ kanyakāścāpi ṛṣipatnīśca yoṣitaḥ |
atha kṛṣṇārpitayā sudivyayā dṛṣṭidhārayā || 48 ||
[Analyze grammar]

tāḥ sarvā lokayāmāsurdivyāstāḥ kanyakāstadā |
vallyātmikāstathā pakṣimṛgyādirūpadhārikāḥ || 49 ||
[Analyze grammar]

kṛṣṇakāntā bahurūpā vilokyā''ścaryamāvahan |
paścācchrīlomaśaṃ prāha bhagavān puruṣottamaḥ || 50 ||
[Analyze grammar]

etā neyā bhavataiva guro śubhanijāśrame |
brahmapriyādibhiḥ sārdhe rakṣaṇīyāḥ prayatnataḥ || 51 ||
[Analyze grammar]

lomaśaśca pūjito bhojito'bhivanditastathā |
kanyā nītvā''jñayā naijāśramaṃ vai sa tadā yayau || 52 ||
[Analyze grammar]

bhagavāṃśca viśaśrāma pitarau yayatuḥ sukham |
atha vai rādhike kṛṣṇanārāyaṇaḥ svayaṃ prabhuḥ || 53 ||
[Analyze grammar]

phālgune pracakāraiva puṣpadolamahotsavam |
kārayitvā divyaraṃgān vicitrān vārimiśritān || 54 ||
[Analyze grammar]

hemantabhagavadbhyāṃ pārṣadābhyāṃ cānyapārṣadaiḥ |
sāmagrīḥ klṛptayitvā'tha samārabhata khelanam || 55 ||
[Analyze grammar]

kṣepakairyantravaryaiśca sauvarṇaiḥ śrīvasantakam |
pūjayitvā nijamūrtiṃ tathā kṛṣṇanarāyaṇam || 56 ||
[Analyze grammar]

akṣaraṃ ca tathā muktān tathā ca sāṃkhyayoginīḥ |
svayaṃ dhṛtvā kare yantraṃ sauvarṇaṃ raṃgasaṃbhṛtam || 57 ||
[Analyze grammar]

cikṣepa raṃgaṃ maryādāsthitāsu janatāsu vai |
nijā'saṃkhyāsu kāntāsu bhaktabhaktāsu vai muhuḥ || 58 ||
[Analyze grammar]

bhakteṣu sāttvateṣvevaṃ maharṣiṣu janeṣu ca |
gopīṣu gopabhakteṣu cikṣepa raṃgamuttamam || 59 ||
[Analyze grammar]

pracikṣepa gulālaṃ ca raktavarṇānakārayat |
sarvānnijāśritāṃścāpi svayaṃ rakto'bhavattathā || 60 ||
[Analyze grammar]

raktaṃ vyomā'bhavaccāpi piśaṃgaṃ kaisaraṃ tathā |
aśvapaṭṭasarasaśca jalaṃ raṃgavimiśritam || 61 ||
[Analyze grammar]

citrabhāvaṃ gataṃ yadvad vyomnīndradhanuṣā samam |
bhūtalaṃ cā'kṣaraṃ kṣetraṃ citraraṃgamayaṃ hyabhūt || 62 ||
[Analyze grammar]

mṛttikā kuṃkumavāpīkṣetrīyā candanākṛtim |
prāptā piśaṃgarūpaṃ sā raṃgavārisumiśritā || 63 ||
[Analyze grammar]

athaivaṃ puṣpadolasya khelanaṃ saṃvidhāya saḥ |
sasnau haristu sarvābhiḥ prajābhiḥ saha cā'śvake || 64 ||
[Analyze grammar]

tato vaneṣu vṛkṣeṣu nūtnāmbaradharā janāḥ |
yayuḥ sugandhavāyvābhivyāptodyāneṣu cābhitaḥ || 65 ||
[Analyze grammar]

tatra puṣpamayī dolā preṃkhāṃ śākhāsu śākhinām |
bhinnāṃ bhinnāṃ vicitrāṃ ca bandhayitvā samantataḥ || 66 ||
[Analyze grammar]

phalapuṣpādibhistatra kṛtvā śobhāmanuttamām |
nūtnabeṣadharāḥ sarvāḥ kanyakā bhagavāṃstathā || 67 ||
[Analyze grammar]

prajājanāśca vai sarve puṣpadolamahotsave |
āndolanaṃ śubhaṃ cakrurjahṛṣuścāpi nirbharam || 68 ||
[Analyze grammar]

sakhyaḥ parasparaṃ sarvāścāndolayanti kanyakāḥ |
brahmapriyā nijaṃ kāntaṃ cāndolayanti bhāvataḥ || 69 ||
[Analyze grammar]

kīrtayanti vividhāni camatkārāṇi kīrtanaiḥ |
nṛtyanti ca tadā kāściddharerāndolanāntike || 70 ||
[Analyze grammar]

vādayanti suvādyāni cāparāḥ kṛṣṇasannidhau |
tathā'nyā hāsayantyeva kṛṣṇaṃ narmavacoyutāḥ || 71 ||
[Analyze grammar]

aparāśca dadustasmai kāntāya śītalaṃ jalam |
itarāśca dadustasmai pakvaphalāni yoṣitaḥ || 72 ||
[Analyze grammar]

bahvyaḥ kṛṣṇaṃ nijaṃ kāntaṃ kṛtvā svāndolane tataḥ |
padbhyāṃ sahaiva dolāṃ svāmāndolayati vai muhuḥ || 73 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasvāmī patīśvaraḥ |
jñātvā sarvamanāṃsyatrā'saṃkhyarūpo'bhavattadā || 74 ||
[Analyze grammar]

pratikanyaṃ pratināripratibhaktaṃ pratidrumam |
kiśoraścā'bhavad ramyaḥ koṭikāmamadāpahaḥ || 75 ||
[Analyze grammar]

sarvāsāṃ ca satīnāṃ ca bhaktānāṃ brahmayoṣitām |
sevāṃ saṃgṛhya bhagavān punaścaikavidho'bhavat || 76 ||
[Analyze grammar]

evaṃ caitre kṛṣṇapakṣe dine tu prathame hariḥ |
puṣpadolotsavaṃ śreṣṭhaṃ cakārā'kṣarakṣetrake || 77 ||
[Analyze grammar]

tato gehaṃ jagāmātha bhojayāmāsa vai punaḥ |
sāyaṃ samutsavaṃ cakre gītanartanavādanaiḥ || 78 ||
[Analyze grammar]

tataḥ suptiṃ yayuḥ sarve viśrāntiṃ prāpurañjasā |
athaivaṃ vartamānasya śrāvaṇastu samāgataḥ || 79 ||
[Analyze grammar]

bhaktaiḥ saṃklṛpya dolāśca vividhāḥ svarṇarājataiḥ |
anekabhūṣāśobhāḍhyāḥ puṣpahārālirājitāḥ || 80 ||
[Analyze grammar]

divyahīrakamaṇyādyaiḥ khacitāśca sugandhitāḥ |
divyakomalaśayyābhirvirājitāḥ śubhāsanaiḥ || 81 ||
[Analyze grammar]

tatra nārāyaṇasvāmikṛṣṇakāntaṃ niṣādya tu |
brahmapriyāśca tā āndolayāmāsuḥ svamīśvaram || 82 ||
[Analyze grammar]

athā''ścaryamabhūttatra meghā vai mānuṣāstadā |
bhūtvā vyomno hariṃ tvāndolanārthaṃ tatra cāyayuḥ || 83 ||
[Analyze grammar]

preṃkhāṃ ca nūtanāṃ vidyutprabhāṃ divyāṃ nirāśrayām |
vyomāśrayāṃ dadustasmai śrīkṛṣṇāya parātmane || 84 ||
[Analyze grammar]

yatraikaikāṃgake tatra muktā gopyaśca pārṣadāḥ |
avatārāśca dhāmāni dṛśyante īśvarāstathā || 85 ||
[Analyze grammar]

ṛṣayo munayo devāḥ pitaro mānuṣā api |
samudrāḥ parvatāścāpi grahā nakṣatramaṇḍalam || 86 ||
[Analyze grammar]

dikpālā lokapālāśca tathā pātālavāsinaḥ |
kṣīrodaḥ śvetadhāmā'pi viśālā'kṣaravāsinaḥ || 87 ||
[Analyze grammar]

avyākṛtaṃ tathā tatrāmṛtaṃ dhāmāpi dṛśyate |
golokaṃ cāpi vaikuṇṭhaṃ sāketaṃ ca kilāsakam || 88 ||
[Analyze grammar]

tathā caturmukho brahmā brahmā cāṣṭamukhastathā |
tathā'jaḥ ṣoḍaśamukho dvātriṃśadānanastathā || 89 ||
[Analyze grammar]

pañcāśadānanaścāpi śatānano'pi dṛśyate |
sahasrānana evāpi lakṣānano'pi dṛśyate || 90 ||
[Analyze grammar]

koṭyānanastathā brahmā dṛśyate maṇimaṇḍale |
tādṛśī divyadolā vai meghairdattā tu śārṅgiṇe || 91 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo jagrāha tāṃ tadā |
āruhyā''ndolanaṃ cakre meghān papraccha vai tadā || 92 ||
[Analyze grammar]

kasmādiyaṃ samānītā sarvabrahmāṇḍadarśikā |
divyā preṃkhā śubhā yogyā mama sarveśituḥ kṛte || 93 ||
[Analyze grammar]

meghāḥ prāhurmahārāja vayaṃ kāśyāṃ samāgatāḥ |
āṣāḍhe tīrthayātrārthaṃ varaṇāyāstaṭe tadā || 94 ||
[Analyze grammar]

dṛṣṭā mahālaye ramye śivarājasya kanyakā |
vayaṃ tatra mitho vārtāmakaravāma śobhanām || 95 ||
[Analyze grammar]

snānaṃ ca darśanaṃ cātra kṛtvā gantavyameva tu |
aśvapaṭṭasarastīrthaṃ lomaśasyāśramaṃ śubham || 96 ||
[Analyze grammar]

akṣarākhyaṃ śubhaṃ kṣetraṃ mokṣadaṃ śāśvataṃ param |
yatrā'nādikṛṣṇanārāyaṇasvāmī paraḥ pumān || 97 ||
[Analyze grammar]

sarvāvatāradhartā yaḥ sarvakāraṇakāraṇam |
virājate mahārājo'nādiśrīpuruṣottamaḥ || 98 ||
[Analyze grammar]

bālakṛṣṇaḥ svayaṃ sākṣātparamātmā parātparaḥ |
kambharāśrīsutaḥ śrīmadgopālakṛṣṇabālakaḥ || 99 ||
[Analyze grammar]

tasyaiva darśanārthaṃ vai gacchāmaśceta eva nu |
tacchrutvā kanyakā prāha dolā mama gṛhe'sti vai || 100 ||
[Analyze grammar]

tasyārthaṃ sā pradeyā vai yadi gantavyamasti hi |
tayā vai duḥkhahālakṣmyā datteyaṃ cāhṛtā prabho || 101 ||
[Analyze grammar]

tad gṛhāṇa kṛpāsindho kanyābhāvabharaḥ prabhuḥ |
ityukto bhagavāṃścāti jaharṣa cādade tu tām || 102 ||
[Analyze grammar]

āśīrvādān dadau tasyai tebhyaścāpi punaḥ punaḥ |
meghā natvā yayurvyoma kṛṣṇanārāyaṇaḥ svayam || 103 ||
[Analyze grammar]

āndolanaṃ svayaṃ cakre dolāyāṃ śrāvaṇe smaran |
lakṣmīṃ nārāyaṇīṃ devīṃ manyate tu mahotsavam || 104 ||
[Analyze grammar]

ityevaṃ kathitaṃ kṛṣṇanārāyaṇasya śobhanam |
caritaṃ mokṣadaṃ rādhe sarvasampatpradaṃ śubham || 105 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi śrāvaṇātpāṭhanādapi |
mananānmokṣadaṃ divyāṃ brāhmīṃ tanuṃ dadāti ca || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prabhurbhūtāsanarājyaṃ bhairavāya nagnaparvatarājyaṃ sāmarājyaṃ ca viśiṣṭayoddhṛbhyaḥ pradattavān sundaravane nadīḥ svasvapradeśān gantumājñāpya kuṃkumavāpīkṣetraṃ pratyāgamane sati phulladolotsavaṃ śrāvaṇotsavaṃ ca kṛtavānityādinirūpaṇanāmā pañcadaśādhikaśatatamo'dhyāyaḥ || 115 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 115

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: