Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 113 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
atha śrīrādhike kṛṣṇapriyāstāḥ pitṛkanyakāḥ |
anādiśrīkṛṣṇanārāyaṇaṃ papracchurādarāt || 1 ||
[Analyze grammar]

asmākaṃ mahimā kānta kṛpayā vardhitastvayā |
śrīmataśca mahimānaṃ jñāsyāmaśca yathā vayam || 2 ||
[Analyze grammar]

tava no vada sarvātman mokṣo'nte no yathā bhavet |
ityukto bhavanāśādivihīno bhagavān prabhuḥ || 3 ||
[Analyze grammar]

āha tābhyaḥ svarūpasya jñānaṃ bhaktisahāyakṛt |
jīvalokātpare santi īśvarāṇāṃ hi bhūmayaḥ || 4 ||
[Analyze grammar]

vāsudevādayastatra vasanti vyūhakoṭayaḥ |
goloke'haṃ rādhayā sevitaḥ kṛṣṇo vasāmi ca || 5 ||
[Analyze grammar]

vaikuṇṭhe'haṃ śriyā yukto nārāyaṇo vasāmi vai |
tatpare cākṣare dhāmni vartāmi puruṣottamaḥ || 6 ||
[Analyze grammar]

akṣarātītasaṃjño'haṃ dvibhujaḥ parameśvaraḥ |
parataścākṣarāccāpi paro'smi paradhāmani || 7 ||
[Analyze grammar]

asaṃkhyamuktasevyo'haṃ brahmapriyāprasevitaḥ |
mama romaikāṇudeśādutpannaṃ teja aiśvaram || 8 ||
[Analyze grammar]

sarveśvareṣu tad vyāptaṃ pūrṇamiva prajāyate |
madekaguṇaleśena bhavantīśā guṇocchrayāḥ || 9 ||
[Analyze grammar]

mama saṃkalpamātreṇa cāvatārā bhavanti hi |
sṛṣṭayaścā'pyasaṃkhyātā matpuruṣecchayā khalu || 10 ||
[Analyze grammar]

jāyante'nantasaṃkhyākāstatrā'ntaryāmyahaṃ sthitaḥ |
antarbahiśca bhūtānāṃ yathāsthānaṃ vasāmyaham || 11 ||
[Analyze grammar]

yathākāryaṃ yathāpekṣaṃ yathābhaktānusevanam |
tathā bhūtvā nivasāmi bhaktavṛndeṣu matpriyāḥ || 12 ||
[Analyze grammar]

kvacid bhavāmi ceśeṣu kvacid deveṣu vā divi |
ṛṣivaryeṣu bhakteṣu kvacinmānavajātiṣu || 13 ||
[Analyze grammar]

kvacijjale sthale'raṇye śaile pṛthvyāṃ ca gahvare |
paśau pakṣiṇi yādassu vṛkṣe vallyāṃ tṛṇādiṣu || 14 ||
[Analyze grammar]

yathākāryaṃ bhavāmyeva naro nārī ca vetaraḥ |
rājā prajā'thavā dīnaḥ sādhuḥ sādhvī ca kāminī || 15 ||
[Analyze grammar]

gopālo vāpi gobālo gojālo gopikāpatiḥ |
kalpe yuge dine lagne'vatāro me dhruvaṃ priyāḥ || 16 ||
[Analyze grammar]

idānīṃ bālakṛṣṇo'smi śrīkaṃbharāsatīsutaḥ |
koṭyabjakanyakākāntaḥ kanyecchāpūraṇārthakaḥ || 17 ||
[Analyze grammar]

śrīmadgopālakṛṣṇasyā'nādikṛṣṇanarāyaṇaḥ |
puruṣottamasaṃjño'haṃ paramātmā hi mānavaḥ || 18 ||
[Analyze grammar]

bhavatīnāṃ prāpyarūpaḥ karuṇākṛtakaitavaḥ |
saurāṣṭre kuṃkumavāpīkṣetre'śvapaṭṭaśobhite || 19 ||
[Analyze grammar]

lomaśāśramasāmīpye'kṣarakṣetre vasāmyaham |
naranāṭyaṃ prakurvāṇo'meyo'pi mānatāṃ gataḥ || 20 ||
[Analyze grammar]

pūrvakalpīyakanyānāṃ tapaḥphalapradehayā |
koṭikandarpasaundaryā'navadhivīryavānaham || 21 ||
[Analyze grammar]

ṣaḍbhagairaṣṭasāmarthyairaṣṭasiddhibhiranvitaḥ |
koṭyabjarūpasāmarthyā'saṃkhyabalaguṇāśrayaḥ || 22 ||
[Analyze grammar]

kanyānāṃ bhāvapūrtyarthaṃ sākṣājjāto'smi kāntakaḥ |
bhavatīnāṃ patiścā'haṃ varte'dya tapaso balāt || 23 ||
[Analyze grammar]

mama sevā prakartavyā bhavatībhiḥ sukhāptaye |
snehena mama sevaiva bhaktireva matā mayā || 24 ||
[Analyze grammar]

tayā cāhaṃ prasannaḥ syāṃ nānyopāyena kenacit |
satī pativratā yadvat sevate svapatiṃ sadā || 25 ||
[Analyze grammar]

tādṛgananyabhāvena mumukṣurmā sadā bhajet |
parānurāgarūpā sā kartavyā mayi sarvathā || 26 ||
[Analyze grammar]

śravaṇaṃ ca kathāyā me kartavyaṃ janmakarmaṇām |
mama bhaktasya bhaktāyā mukhādvā mokṣadaṃ hi tat || 27 ||
[Analyze grammar]

me'vatāracaritrāṇāṃ śravaṇaṃ ca mumukṣuṇā |
tathaiva mama bhaktānāṃ camatkāraśravaḥ śubhaḥ || 28 ||
[Analyze grammar]

śrotavyāni caritrāṇāmākhyānāni mumukṣubhiḥ |
evaṃ priyā mama kāryaṃ kīrtanaṃ matsatāmapi || 29 ||
[Analyze grammar]

janmakarmacaritrāṇāṃ kathāvārtāḥ satāṃ mukhāt |
kāraṇīyāstathā yogye samaye śraddhayā muhuḥ || 30 ||
[Analyze grammar]

madbhaktānāṃ mama cāpi granthānāṃ paṭhanaṃ tathā |
pāṭhanaṃ mama patnīnāṃ caritrāṇāṃ hi mokṣadam || 31 ||
[Analyze grammar]

chandasāṃ baddhapadyānāṃ gadyānāṃ mama sarvadā |
saṃskṛtānāṃ prākṛtānāṃ granthānāṃ gāyanaṃ mudā || 32 ||
[Analyze grammar]

vīṇādivādyasanmiśraṃ tālikāsahitaṃ ca vā |
gāladhvānaiścipīṭābhiḥ kartavyaṃ kīrtanaṃ mama || 33 ||
[Analyze grammar]

pādayornupūranaddhakikiṇīdhvānamiśritam |
kaṭyāṃ nibaddhapaṭṭatya ghurghurādininādanaiḥ || 34 ||
[Analyze grammar]

sahitaṃ vā prakartavyaṃ nṛtyayuktaṃ sukīrtanam |
me stutiḥ samprārthanā ca nāmnāṃ me kīrtanaṃ tathā || 36 ||
[Analyze grammar]

kāryaṃ padyairmama prītyā tathā vākyairmanoramaiḥ |
atha me smaraṇaṃ kāryaṃ cintanaṃ hṛdayāmbuje || 36 ||
[Analyze grammar]

sāṃgopāṃgā mama mūrtiścintyā svahṛdaye priyāḥ |
ekaikamaṃgaṃ saṃcintya keśāt pādanakhāvadhim || 37 ||
[Analyze grammar]

mūrtidhyāne mama hāsyaṃ cintanīyaṃ viśeṣataḥ |
mama nāmāni karmāṇi smaraṇīyāni sarvadā || 38 ||
[Analyze grammar]

camatkārāḥ smaraṇīyā madbhaktānāṃ mamā'pi ca |
guṇānāṃ ramaraṇaṃ kāryaṃ japtavyo me manustathā || 39 ||
[Analyze grammar]

paradhāmā'kṣaradhāmnorgolokasyā'mṛtasya ca |
vaikuṇṭhasyā'vyākṛtasya śvetadvīpasya vai tathā || 40 ||
[Analyze grammar]

viśālākhyasya me dhāmnaḥ sāketanāmakasya me |
nityakailāsanāmnaśca kṣīrodasya ca me tathā || 41 ||
[Analyze grammar]

śrīpuraṃ ca śriyāṃ me pārṣadānāṃ brahmayoṣitām |
aiśvaryāṇāṃ ca siddhīnāṃ vibhūtīnāṃ ca me priyāḥ || 42 ||
[Analyze grammar]

smaraṇaṃ mama divyānāṃ sādhūnāṃ kāryamutsavāt |
mama devālayānāṃ ca mama pitroḥ kuṭumbinām || 43 ||
[Analyze grammar]

gavāṃ me vāhanādīnāṃ mama veṣasya vai tathā |
mamā''yudhānāṃ matsambaddhavastūnāṃ smṛtiḥ sadā || 44 ||
[Analyze grammar]

kartavyā vai tayā muktiḥ syād divyā muktidā hi me |
atha kāryaṃ caraṇayoḥ saṃvāhanaṃ mama priyāḥ || 45 ||
[Analyze grammar]

pratyakṣasya harerme'trā'nādikṛṣṇasya satpateḥ |
mama mūrteḥ pādasaṃvāhanaṃ kāryaṃ tathā muhuḥ || 46 ||
[Analyze grammar]

tatra sthito'haṃ gṛhṇāmi sevāṃ saṃvāhanādikām |
mama mūrtiḥ kāraṇīyā sarvāṃgā cihnaśobhanā || 47 ||
[Analyze grammar]

dhātavī dāravī vāpi pārthivī ca kiśorikā |
tasyāḥ sevā naraiścāpi nārībhiḥ sarvathā sadā || 88 ||
[Analyze grammar]

kāraṇīyā snehapūrṇā kartavyā manasepsitā |
mānasīṃ vā mama mūrtiṃ prakalpya dhyānanirmitām || 49 ||
[Analyze grammar]

tasyāścaraṇayoḥ sparśastadaṃgānāṃ samantataḥ |
sparśo bhāvena kartavyo rantavyaṃ ca tayā saha || 50 ||
[Analyze grammar]

mānasaṃ sarvathā kāryaṃ sevanaṃ mama bhāvitam |
bhojanīyaḥ pūjanīyau rañjanīyo viśeṣataḥ || 51 ||
[Analyze grammar]

hṛdayastho'pyahaṃ kṛṣṇo grahīṣye sevanaṃ tu vaḥ |
dhṛtvā māṃ śayane nitya suptavyaṃ hi mayā saha || 52 ||
[Analyze grammar]

vyavahāre'pi māṃ cā'gre kṛtvā kartavya eva saḥ |
bhoktavyaṃ māṃ pradhāryaiva nānyathā tu kadācana || 53 ||
[Analyze grammar]

śarīre'haṃ sadā cāsmi tathendriyeṣu sarvathā |
bhoktaryevaṃ prabhogyeṣu māṃ nidhāyā''caret kriyāḥ || 54 ||
[Analyze grammar]

tatsarvaṃ nirguṇaṃ mokṣapradaṃ puṇyapradaṃ bhavet |
gantavyaṃ māṃ puraskṛtya sthātavyaṃ mayi sarvathā || 55 ||
[Analyze grammar]

evaṃ me sevanaṃ kāryaṃ dehasaṃvāhanaṃ mama |
sevayā me vāsudevā'nujā vyūhasvarūpiṇaḥ || 56 ||
[Analyze grammar]

yāvatsṛṣṭyudbhūtipuṣṭisaṃhṛtiśaktimāpnuvan |
mama pādāṃguṣṭhapūtā gaṃgā punāti golakam || 57 ||
[Analyze grammar]

kālamāyāpāpakarmaśatrukuhṛdbhayādikam |
mama pādāśrayavatāṃ tūrṇaṃ naśyati sevayā || 58 ||
[Analyze grammar]

rādhāramāprabhāpāravatīśrīmāṇikīpriyāḥ |
dvādaśādhikaśatasaṃkhyāścānyā brahmayoṣitaḥ || 59 ||
[Analyze grammar]

pādau paricarantyanyāḥ koṭyarbudastriyaśca me |
muktakoṭyo'pi yau pādau sadā paricaranti hi || 60 ||
[Analyze grammar]

devapriyā hyasaṃkhyāśca mama pādaprasevayā |
gopyaścā'saṃkhyakāścāpi kīrtiṃ prāpurmamā'dhikām || 61 ||
[Analyze grammar]

yau pādau me stuvantyeva vyāsāḥ śatasahasraśaḥ |
tau pādau saṃvāhanīyau sevyau me muktikāmukaiḥ || 62 ||
[Analyze grammar]

caraṇau ca yayā sevyau sevyau bhujau tathā mama |
mastakaṃ me sadā sevyaṃ pṛṣṭhaṃ saṃvāhanena ca || 63 ||
[Analyze grammar]

sevyaṃ meṃ'gaṃ tathopāṃgaṃ pratyaṃgaṃ bhāvataḥ priyāḥ |
yasya kasyā'pi meṃ'gasya sevanaṃ mokṣadaṃ mama || 64 ||
[Analyze grammar]

athā'rcanaṃ mama kāryaṃ sātvatībhiśca sāttvataiḥ |
bāhyārcanaṃ ṣoḍaśabhistathā cāṣṭaśatairapi || 65 ||
[Analyze grammar]

upacāraiḥ prakartavyaṃ hṛdyaiḥ śreṣṭhairmanoramaiḥ |
calāyāṃ me pratimāyāṃ māmāvāhya prapūjayet || 66 ||
[Analyze grammar]

snāpayed ghṛtadugdhādyairabhiṣiñcejjalaistathā |
kārayecca tataḥ śreṣṭhavāsāṃsi susamarpayet || 67 ||
[Analyze grammar]

alaṃkārān vividhāṃśca yathāsthānaṃ pradhārayet |
kāśmīrakesaropetacandanādyaṃgalepanam || 68 ||
[Analyze grammar]

yathartuṃ kuryāt snehena tilakaṃ bindugarbhakam |
hārān sugandhinaścāpi śekharānavataṃsakān || 69 ||
[Analyze grammar]

mama dadyātpradīpaṃ sudhūpaṃ naivedyamuttamam |
mahānīrājanaṃ kuryādgītavāditravādanaiḥ || 70 ||
[Analyze grammar]

pradakṣiṇāṃ stavanaṃ ca prārthanāṃ namanādikam |
puṣpāṃjaliṃ pradadyācca pañcakālaṃ tu pūjanam || 71 ||
[Analyze grammar]

trikālaṃ vā dvikālaṃ vā prātareva tu vā''caret |
mama janmadineṣvatra kartavyaṃ pūjanaṃ mahat || 72 ||
[Analyze grammar]

vrateṣvekādaśīnāṃ ca gītavāditrapūrvakam |
bhojanīyāḥ sādhavaśca satyaśca pāraṇādine || 73 ||
[Analyze grammar]

dhanavantaḥ kārayeyurmandirāṇi dṛḍhāni me |
pratiṣṭhāṃ kārayettatra dhanī me sumahotsavaiḥ || 74 ||
[Analyze grammar]

grāmaṃ kṣetraṃ dhanaṃ dadyād gṛhaṃ pūjādhanārthikām |
vṛttiṃ prabandhayed ramyāṃ pūjāpravāhasiddhaye || 79 ||
[Analyze grammar]

kūpaṃ ca vāpikāṃ puṣpavāṭikāṃ susarāṃsyapi |
kuṇḍān kūpān kārayecca madarthaṃ ca satāṃ kṛte || 76 ||
[Analyze grammar]

vaiṣṇavān kārayecchreṣṭhān makhān vai bhūridakṣiṇān |
mantrajapān prakuryācca stotrāṇāṃ pāṭhanādikam || 77 ||
[Analyze grammar]

puraścaryāṃ tathā kuryānmama nāmnāṃ punaḥ punaḥ |
mantrāṇāṃ ca puraścaryāṃ granthānāmapi bhāvataḥ || 78 ||
[Analyze grammar]

pitaro devatāḥ pūjyāḥ ṛṣayo vṛddhadehinaḥ |
evaṃ bāhyārcanaṃ proktaṃ mānasaṃ cāntaraṃ tu tat || 79 ||
[Analyze grammar]

aṣṭādhikaśataśreṣṭhopacārairmānasairhṛdi |
pūjanaṃ me prakartavyaṃ premasāgarasaṃbhṛtā || 80 ||
[Analyze grammar]

atha me vandanaṃ kāryaṃ sāṣṭāṃgaṃ vāṃ'gaṣaṣṭakam |
padbhyāṃ karābhyāṃ jānubhyāmurasā śirasā dṛśā || 81 ||
[Analyze grammar]

vacasā manasā ceti daṇḍavat puruṣaiḥ sadā |
padbhyāṃ karābhyāṃ manasā vacasā śirasā dṛśāḥ || 82 ||
[Analyze grammar]

nārībhiḥ sanniṣadyaiva praṇāmaḥ kārya eva me |
matpādaspṛṣṭasaddhūlyāṃ kartavyaṃ pariluṇṭhanam || 83 ||
[Analyze grammar]

rajāṃsi varṣmaṇi śīrṣe nidhatavyāni tāni vai |
madgātraspṛṣṭavāryādi madgātraspṛṣṭacandanam || 84 ||
[Analyze grammar]

raṃgasalilasaugandhyacūrṇādi dhāryamityapi |
aho bhāgyaṃ mama śreṣṭhaṃ prāptaṃ cūrṇaṃ rajo mayā || 85 ||
[Analyze grammar]

bhagavatpādapadmairyat spṛṣṭaṃ cāho subhāgyavān |
ityevaṃ vai vadan nityānande bhagno bhavejjanaḥ || 86 ||
[Analyze grammar]

atha dāsyaṃ sadā kāryaṃ yathā me lomaśo muniḥ |
dāsabhāve sadā lakṣmīriva saṃvartate tathā || 87 ||
[Analyze grammar]

na mānaṃ tatra vai kāryaṃ sevane kṣatidhāyakam |
sarvakāle yathāpekṣasevāyāṃ dāsavad bhavet || 88 ||
[Analyze grammar]

paricaryā sarvavidhā yogyā'yogyā'pi sarvathā |
kartavyā mama dāsyeva bhṛtyeva yoṣitā'pi ca || 89 ||
[Analyze grammar]

nareṇa vā sadā bhaktyā sevyo'haṃ parameśvaraḥ |
mama snānopayogārthaṃ jalaṃ svayaṃ samāharet || 90 ||
[Analyze grammar]

kusumānyāhareccāpi mālāṃ prāgumphayet svayam |
tulasīṃ candanaṃ cāpi gharṣayed dravameva ca || 91 ||
[Analyze grammar]

pākaṃ kuryāt svayaṃ bhakto bhojayet kavalaiśca mām |
jalapānādikaṃ dadyācculukaṃ kārayedapi || 92 ||
[Analyze grammar]

tāmbūlakaṃ mukhavāsaṃ dadyānme svayameva tu |
tālavṛntādibhirbhakto vejayenmāṃ yathocitam || 93 ||
[Analyze grammar]

sammārjanaṃ mandirasya mama kuryād vilepanam |
jīrṇoddhāraṃ prakurvīta nūtanaṃ mandirādikam || 94 ||
[Analyze grammar]

bhaktānāmannatoyādyaiḥ phalādyaiḥ sevanaṃ śubham |
mānaṃ hitvā prakurvīta praṇamettān hi bhāvataḥ || 95 ||
[Analyze grammar]

dehastrīputravittāderdāsye'rpaṇaṃ vidhāpayet |
ityevaṃ vartamānasya mama sāmyaṃ dadāmyaham || 96 ||
[Analyze grammar]

atha sakhyaṃ vidhātavyaṃ sarvaṃ prakāśavanmayi |
ācaritavyemevā'tra paratra sa samo mama || 97 ||
[Analyze grammar]

dehastrīpatiputrādeḥ snehaḥ kāryo'dhiko mayi |
mānuṣyanāṭyaṃ dadhato me kriyāsu na doṣadhīḥ || 98 ||
[Analyze grammar]

karturakarturanyathākarturme karmasu kvacit |
saṃśayo nahi kartavyo bhaktādhīnasya me priyāḥ || 99 ||
[Analyze grammar]

kāmān krodhāttathā lobhānmohāt svārthāt sukhecchayā |
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham || 100 ||
[Analyze grammar]

na tatra saṃśayaḥ kāryaḥ sakhyaṃ maitryamidaṃ mayi |
yatkaromi tu bhaktārthaṃ bhaktakalyāṇahetave || 101 ||
[Analyze grammar]

lokā naitad vijānanti gahanāṃ tāṃ gatiṃ mama |
tasmāt kāryo hi viśvāso mama kriyāsu sarvathā || 102 ||
[Analyze grammar]

atha kāryaṃ samastaṃ vai mayi tvātmanivedanam |
nareṇa yoṣitā vāpi deho'rpyo mayi sarvathā || 103 ||
[Analyze grammar]

tathendriyāṇi cārpyāni tathā'ntaḥkaraṇānyapi |
svabhāvāśca mayi cārpyāḥ kuṭumbaṃ cāpi vai mayi || 104 ||
[Analyze grammar]

samarpaṇīyaṃ bhaktena tadadhīno bhavenna vai |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī bhavāmyaham || 105 ||
[Analyze grammar]

mamā'dhīno bhavennityaṃ madarthaṃ sakalakriyaḥ |
madarthasarvavyāpāro bhaved bhakto mama priyaḥ || 106 ||
[Analyze grammar]

evaṃ priyābhiryuṣmābhirvartitavyaṃ sadā mayi |
kānto'haṃ bhavatīnāṃ ca dāsye vai śāśvataṃ sukham || 107 ||
[Analyze grammar]

evamāha svayaṃ kṛṣṇanārāyaṇaḥ pareśvaraḥ |
rādhike bahudhā bhaktisvarūpāṇi viśeṣataḥ || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prabhoḥ sarvathā prasannatā''pādakavividhabhaktisvarūpavivecanāmā trayodaśādhikaśatatamo'dhyāyaḥ || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 113

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: