Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 114 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
evaṃ viśeṣataḥ prāha śrīpatiḥ śrīnarāyaṇaḥ |
adhikaṃ cāpi yatprāha śṛṇu tvaṃ rādhike hi tat || 1 ||
[Analyze grammar]

mama bhaktau vighnakṛtān svajanānapi saṃtyajet |
netrābhyāṃ darśanaṃ kuryānme'ṅgopāṅgātmavarṣmaṇaḥ || 2 ||
[Analyze grammar]

śrutibhyāṃ matkathāṃ nityaṃ śṛṇuyānmama karmaṇām |
tvacā sparśaṃ mama kuryāt sarvāṃgānāṃ samastataḥ || 3 ||
[Analyze grammar]

me guṇoccāraṇaṃ kuryājjihvayā mantrajāpanam |
mukhena me prasādasyā'śanaṃ kuryājjalaṃ pibet || 4 ||
[Analyze grammar]

nāsayā me prasādaṃ ca patraṃ tulasīsaṃbhavam |
puṣpaṃ gandhaṃ ca gṛhṇīyāccandanaṃ me samarpitam || 5 ||
[Analyze grammar]

karābhyāṃ mama dehasya kuryāt saṃvāhanaṃ śubham |
śīrṣṇā kuryād vandanaṃ me padbhyāṃ pradakṣiṇāṃ tathā || 6 ||
[Analyze grammar]

manasā mama saṃkalpaṃ dhiyā me niścayaṃ param |
cetasā cintanaṃ me ca kāntasyaiva vidhāpayet || 7 ||
[Analyze grammar]

mama dāsatvābhimānaṃ svasmin kuryātsadā'hamā |
madarthameva kuryādvai kṛṣivyāpārasatkriyāḥ || 8 ||
[Analyze grammar]

udyamaṃ ca madarthaṃ vai prakuryāt pitṛkanyakāḥ |
yadyat sveṣṭaṃ bhaved vastu tattanme tvarpayet sadā || 9 ||
[Analyze grammar]

gandhaṃ puṣpaṃ bhūṣaṇaṃ cāmbaraṃ śrāṃgārikaṃ tathā |
matprasādaṃ śubhaṃ kṛtvā dhārayettu tataḥ param || 10 ||
[Analyze grammar]

patraṃ puṣpaṃ jalaṃ vāpi mahyaṃ yatsyānna cārpitam |
tanna bhakṣyaṃ na vā peyaṃ na dhāryaṃ hīrakādyapi || 11 ||
[Analyze grammar]

tapaḥ kuryāt kratuṃ kuryād dānaṃ kuryājjapaṃ tathā |
mama prasannatārthaṃ vai sarvaṃ kuryāt parārthakam || 12 ||
[Analyze grammar]

sāttvatāṃ sevanaṃ cāpi sādhvīnāṃ sevanaṃ tathā |
kartavyaṃ mama bhaktairvai prasannatāyai me'naghāḥ || 13 ||
[Analyze grammar]

bhakte sādhau tathā sādhvyāṃ sthito vai sarvadā'smyaham |
tadaṃgeṣu mamā'ṅgāni sarvendriyāṇi me sadā || 14 ||
[Analyze grammar]

vasantyeva na sandehastasmāt sevyāstu te'nvaham |
sakāmaiḥ sādhavaḥ sevyāḥ kalpavṛkṣā hi me matāḥ || 15 ||
[Analyze grammar]

kāmanāpūrakāḥ santi sādhavaḥ svargamokṣadāḥ |
sādhvyo me kalpavallyaśca sevyāḥ sakāmayā striyā || 16 ||
[Analyze grammar]

tābhyo manorathāḥ sarve siddhyantyeva na saṃśayaḥ |
teṣāṃ tāsāṃ sadāśīrbhiḥ phalantyeva manorathāḥ || 17 ||
[Analyze grammar]

dharmā'rthakāmamokṣākhyāḥ puruṣārthāḥ phalanti ca |
teṣu tāsu vasāmyeva svayaṃ nārāyaṇottamaḥ || 18 ||
[Analyze grammar]

yathāyathaṃ ca bhaktānāṃ pūrayāmi manorathān |
dehānte śāśvataṃ sthānaṃ mahānandaṃ dadāmi ca || 19 ||
[Analyze grammar]

labhante ceṣṭasaukhyāni tatra te cā'kṣayāṇi hi |
sālokyaṃ sārṣṭi sāmīpyaṃ sārūpyaṃ ca tadātmatām || 20 ||
[Analyze grammar]

dadāmyetebhya evā'haṃ yathā tuṣṭo hi sevanaiḥ |
anye śreṣṭhā mahābhāgavatā bhaktāśca me parāḥ || 21 ||
[Analyze grammar]

mama sevāṃ vinā nānyadicchanti siddhivaibhavān |
na ca muktiṃ caturdhāṃ vā te samicchanti karhicit || 22 ||
[Analyze grammar]

mayā dattaṃ dīyamānaṃ tvaiśvaryaṃ corjitaṃ param |
naiva vāñchanti te bhaktā yathā lakṣmīrna te tathā || 23 ||
[Analyze grammar]

antarāyakaratvādvai santi vighnāni siddhayaḥ |
aiśvaryāṇyapi vighnāni gṛhṇanti na hṛdā'pi te || 24 ||
[Analyze grammar]

mamā''nandenasampūrṇaṃ hṛd ātmakuṭikā śubhā |
manmūrttyānandasaṃvyāptā bhavatyasya priyāḥ khalu || 25 ||
[Analyze grammar]

evaṃ niṣkāmabhāvena māṃ bhajeraṃśca ye janāḥ |
bhaktottamāste proktā me matpūrṇahṛdayā yataḥ || 26 ||
[Analyze grammar]

evaṃ māṃ bhajamānasya sevamānasya nityadā |
sneho vivardhate bhūyān yatra vighno na jāyate || 27 ||
[Analyze grammar]

brahmaputryā yathā hyāpo bhittvā himagirīn bahūn |
āyāntyāsāmadeśāṃśca viśanti sundarābdhikam || 28 ||
[Analyze grammar]

tathā premā hi bhaktānāṃ vighnān vibhidya deśajān |
kālajān saṃgajāṃścānyān viśatyanantake mayi || 29 ||
[Analyze grammar]

āntarāṇāṃ ca bāhyānāṃ tattvānāṃ vṛttayo'khilāḥ |
svabhāvāścāpi saṃskārā mayyeṣāṃ viśramanti vai || 30 ||
[Analyze grammar]

pratyakṣe mayi samprāpte sannidhāvapyupasthite |
svasamāne mānavākhye sajātīyādivartane || 31 ||
[Analyze grammar]

prāptasnehabharā bhaktā matsukhābdhau sukhaṃ gatāḥ |
anyatra nā'nuraktāḥ syurmāṃ vihāya kvaciddhi te || 32 ||
[Analyze grammar]

vastudvayaṃ janaiḥ prāptaṃ viviktaṃ ca dvidhā hi tat |
ramaṇīyaṃ svānukūlaṃ sukhadaṃ prathamaṃ matam || 33 ||
[Analyze grammar]

dvitīyaṃ nā'nukūlaṃ cā'ramaṇīyaṃ ca duḥkhadam |
tattu tyājyaṃ svabhāvāddhi sarveṣāṃ tatra kā kathā || 34 ||
[Analyze grammar]

prathamaṃ tu sadā ceṣṭaṃ sarveṣāṃ dehināṃ khalu |
tadāpyeṣā mahadduḥkhapradaṃ bhāti vivekinām || 35 ||
[Analyze grammar]

dehanirvāhamātraṃ vai grāhyaṃ prasahya yoginām |
viśeṣaṃ tu tadapyeṣāṃ duḥkhadaṃ bhāti buddhitaḥ || 36 ||
[Analyze grammar]

ramyatvaṃ ramaṇīyeṣu naiṣā bhavati karhicit |
ramyatvaṃ cāsti yatrā'haṃ tatraivaiṣāṃ mahātmanām || 37 ||
[Analyze grammar]

madvinā candanaṃ ramyaṃ śītalaṃ gandhasaṃbhṛtam |
spṛṣṭaṃ viṣāyate śīghraṃ madyuktaṃ cāmṛtāyate || 38 ||
[Analyze grammar]

madvinā puṣpamālāśca svarṇahārādayastathā |
pāśāyante gale kṣiptā madyuktāstu vadhūkarāḥ || 39 ||
[Analyze grammar]

bhūṣaṇaṃ madvihīnaṃ ca svarṇamauktikahīrakam |
dhṛtaṃ godhāsamaṃ syādvai madyuktaṃ candravatsukham || 40 ||
[Analyze grammar]

sundarī puṣpaśayyā madvihīnā ramaṇīyutā |
vahnidhautāmbaraklṛptā śreṣṭhā'pi rauravāyate || 41 ||
[Analyze grammar]

cāndrakāntiḥ śāradī ca madvihīnā sudhāsravā |
viṣā''tapāyate dugdhāyate sā tu mayā yutā || 42 ||
[Analyze grammar]

prāsādaścendravāsārho madvihīno guhāyate |
janā''vāso madvihīno bhūtāraṇyāyate tathā || 43 ||
[Analyze grammar]

sugandhiśītalo vāyurmadvihīno'nalāyate |
śreṣṭhavastraṃ madvihīnaṃ śūlayukkharjanāyate || 44 ||
[Analyze grammar]

sambandhino madvihīnā vṛkāyante'sya sarvathā |
rūpaṃ kuṣṭhāyate saumyaṃ madvihīnaṃ manoharam || 45 ||
[Analyze grammar]

svādu bhojyaṃ tu macchūnyaṃ bhaktasya tu viṣāyate |
svādu pānaṃ mayā hīnaṃ vāntāyate'mṛtaṃ tvapi || 46 ||
[Analyze grammar]

gatirmādhuryapūrṇā'pi mayā hīnā śarāyate |
mayā hīnā satī nārī devyapi pradavāyate || 47 ||
[Analyze grammar]

sukhaṃ duḥkhāyate sarvaṃ śāntaṃ krūrāyate tathā |
miṣṭaṃ sarvaṃ mayā hīnaṃ bhaktasya kaṭukāyate || 48 ||
[Analyze grammar]

utsavo madvihīnastu bhagnotsādvāyate sadā |
ānando'pi mayā hīno tiktamarcāyate tathā || 49 ||
[Analyze grammar]

prasaṃgo'pi śubhaḥ sarvo māṃ vinā maraṇāyate |
śubhaṃ sarvaṃ vinā māṃ tu bhaktasyaivā'śubhāyate || 50 ||
[Analyze grammar]

evaṃ bhaktasya vijñeyaḥ sneho mayyatyasīmakaḥ |
ahameva sphurāmyeko bhaktasyā'ntaśca vai bahiḥ || 51 ||
[Analyze grammar]

dṛṣṭo'hameva bhaktena sahasā tvāntare yadā |
tadā vilokya māṃ bhaktaḥ premṇā vai hasati kvacit || 52 ||
[Analyze grammar]

kvacinmāṃ dūramālokya gacchantamiva roditi |
kvaciccānandalābhena nṛtyaṃ karoti gāyati || 53 ||
[Analyze grammar]

kvacit saṃbhāṣate divyamūrtinā sa mayā saha |
kvacit karoti sāṣṭāṃgaṃ kvacidāliṅgatīti mām || 54 ||
[Analyze grammar]

kvacit pracumbati māṃ ca kvacit svapiti cādarāt |
kvacidutthāya sahasā jalaṃ dadāti me tadā || 55 ||
[Analyze grammar]

snānabhojanabhūṣādi kkacit kvacid dadāti me |
kvaciddhyānaparo bhūtvā ramate cāntare mayi || 56 ||
[Analyze grammar]

kvacinmaunaṃ samālambya samāhvayati māṃ hṛdi |
kvacit snehāt samākṛṣya māṃ nayatyeva nirjane || 57 ||
[Analyze grammar]

kvacid dāsī svayaṃ bhūtvā dāsyaṃ karoti me tadā |
kvacit maitryaṃ kvacicchraiṣṭhyaṃ kvacit karoti sāmyakam || 58 ||
[Analyze grammar]

kvacinmatvā'parādhaṃ svaṃ kṣamasveti vadatyapi |
kvacit prārthayate vastu kvacit paravaśo bhavet || 59 ||
[Analyze grammar]

anargalaḥ kvacidbhūtvā nāmānyeva gṛṇāti ca |
anādiśrīkṛṣṇanārāyaṇasvāmipatiprabho || 60 ||
[Analyze grammar]

parabrahma parātmanme nātha kānta hare vibho |
nārāyaṇa mahāviṣṇo kṛṣṇa śrīmannarāyaṇa || 61 ||
[Analyze grammar]

parameśa dayāsindho kvāsse vadā'tra māṃ prati |
evamāhūya ca māṃ sa sevate'pi yatheṣṭakam || 62 ||
[Analyze grammar]

nā'tra loke bhavettasya trapā sevanavighnikā |
tādṛśo mama bhakto yo bhaktā dāsī ca vā mama || 63 ||
[Analyze grammar]

punāti bhuvanaṃ sarvaṃ brahmāṇḍaṃ pāravāribhiḥ |
tasya vai pādarajasā prajvalanti durītikāḥ || 64 ||
[Analyze grammar]

tasya sandarśanāllokāḥ pūtā bhavanti vai drutam |
etādṛśasya bhaktasyāśrayeṇa muktiruttamā || 65 ||
[Analyze grammar]

sevanena bhavet sevā mamaivātra na saṃśayaḥ |
tasya me nahi bhedo'sti tanuḥ so'sti mamaiva saḥ || 66 ||
[Analyze grammar]

tadindriyāṇi me santīndriyāṇi nātra saṃśayaḥ |
paśyāmi tasya netrābhyāṃ spṛśāmi tasya vai tvacā || 67 ||
[Analyze grammar]

śṛṇomi tasya karṇābhyāṃ rasayāmi ca jihvayā |
vadāmi tasya vai vācā jighrāmi ghrāṇayoginā || 68 ||
[Analyze grammar]

mama ghrāṇena tatraiva vividhān gandhagauravān |
bhruvā ciceṣṭe tasyaiva gṛhṇāmi tatkareṇa ca || 69 ||
[Analyze grammar]

gacchāmi tatpadābhyāṃ ca devakṣetreṣu sarvadā |
ānandayāmi tasyaivendriyeṇa kāmavṛttinā || 70 ||
[Analyze grammar]

kaccaraṃ cotsṛjāmyeva tadindriyeṇa pāyunā |
cintayāmi tu tasyaiva cetasā mama cetasā || 71 ||
[Analyze grammar]

mananaṃ ca tayā kurve manasā tasya vai sadā |
ahaṃbhāvaṃ ca sarvatra karomyahaṃ hi taddhṛdā || 72 ||
[Analyze grammar]

nirṇayaṃ tasya buddhyaiva karomyahaṃ sadā priyāḥ |
śabdaṃ sparśaṃ rasaṃ rūpaṃ gandhaṃ cānandamityapi || 73 ||
[Analyze grammar]

gṛhṇāmyahaṃ sthitastasmin kṛṣṇanārāyaṇaḥ patiḥ |
evaṃ tasya kriyāḥ sarvā divyā mama kriyārhi tāḥ || 74 ||
[Analyze grammar]

mokṣarūpā bhaktibhāvā māyikā nahi vai hitāḥ |
tasya sevā prakartavyā tayā vindāmi tarpaṇam || 75 ||
[Analyze grammar]

tasyārpaṇena me syādvai sarvārpaṇaṃ hi dehinām |
pratyakṣo'haṃ tathā cā'smi mama sādhusvarūpavān || 76 ||
[Analyze grammar]

parokṣo'haṃ tathā cāsmi mama sādhuviyogavān |
pratyakṣāḥ sādhavo me vai santi divyāstu mūrtayaḥ || 77 ||
[Analyze grammar]

teṣāṃ bhagavatāṃ kāryā sevā sarvakriyādibhiḥ |
na tatra saṃśayaḥ kāryo mama mūrtyātmakā hi te || 78 ||
[Analyze grammar]

na tathā brāhmaṇāḥ śreṣṭhā munayo na maharṣayaḥ |
na cācāryā na guravo yathā me sādhavo varāḥ || 79 ||
[Analyze grammar]

varṇeṣu brāhmaṇaḥ śreṣṭho brāhmaṇeṣu ca sāttvatāḥ |
sāttvateṣu mama bhaktāścātmanivedinaḥ parāḥ || 80 ||
[Analyze grammar]

ātmanivediṣu śreṣṭhā dīkṣāvanto hi sādhavaḥ |
sādhubhyaḥ śreṣṭhaṃ evā'haṃ nānyo mattaḥ paraḥ samaḥ || 81 ||
[Analyze grammar]

sādhavo me samāḥ śreṣṭhā japāmyetān sadā hyaham |
karomi darśanaṃ nityaṃ sādhūnāṃ mayi vāsinām || 82 ||
[Analyze grammar]

mayyarpitasamastānāṃ mokṣadānā madātmanām |
karomi smaraṇaṃ teṣāṃ dāsyaṃ sakhyaṃ mahātmanām || 83 ||
[Analyze grammar]

kīrtanaṃ vandanaṃ teṣāṃ sādhūnāṃ ca karomyaham |
pādasaṃvāhanaṃ kurve sādhūnāmahamātmanām || 84 ||
[Analyze grammar]

arcane tvātmano me ca karomyapi nivedanam |
sādhuto na priyaṃ me'sti mama tattvasya cintanāt || 85 ||
[Analyze grammar]

parameśvarasaṃjñāste mama nāmnā hi mokṣadāḥ |
nārāyaṇāśca te proktāḥ sādhavo mama vai priyāḥ || 86 ||
[Analyze grammar]

tanmukhairbhojanaṃ kurve tṛpto bhavāmi teṣu ca |
na devā na ca gandharvāścāraṇā guhyakādayaḥ || 87 ||
[Analyze grammar]

pitaro munayo viprā nādhikāḥ sādhuto hi me |
īśvarā lokapālādyāḥ sādhuto nādhikā hi me || 88 ||
[Analyze grammar]

muktā muktiṃ gatāścāpi sādhuto nā'dhikā hi me |
kā kathā vā svayaṃ lakṣmīḥ rādhikā kamalādikāḥ || 89 ||
[Analyze grammar]

śrīrlīlā bhūrvibhūtiśca pārvatī cāpi māṇikī |
prabhādyā me sādhuto nā'dhikā anyasya kā kathā || 90 ||
[Analyze grammar]

evaṃvidhayā bhaktyā māṃ bhajadhvaṃ pitṛkanyakāḥ |
uddhariṣyāmi sarvā vaḥ pāvayadhvaṃ ca dehinaḥ || 91 ||
[Analyze grammar]

ipyuktvā ca tatastābhyo rādhike śrīnarāyaṇaḥ |
dadau tāsāṃ hṛdayeṣu caraṇau mūrtimityapi || 92 ||
[Analyze grammar]

snātvā bhuktvā bhojayitvā dadāvājñāṃ svayaṃ hariḥ |
svasvasthāneṣu gantuṃ vai tīrtheṣu pāvaneṣu ca || 93 ||
[Analyze grammar]

mayoktayā sadā rītyā bhajadhvaṃ māṃ patiṃ prabhum |
anāyāsena bhaktānāṃ bhaktiṃ kārayatā'pi ca || 94 ||
[Analyze grammar]

ante vinā prayatnena nirodhaṃ prāpya vai mayi |
yāsyanti tādṛśā bhaktā bhavatyaścāpi matpadam || 95 ||
[Analyze grammar]

divyā brahmatanuṃ prāpya madicchayā mamā''laye |
mayā saha prayāsyanti bhavatyo bhaktiyugjanāḥ || 96 ||
[Analyze grammar]

mayā dattāni sarvāṇi śāśvatāni parāṇi ca |
anantānyakṣarāṇyeva divyasaukhyāni sarvadā || 97 ||
[Analyze grammar]

prāpsyanti mama sevāṃ ca bhavatyo bhaktisaṃbhṛtāḥ |
ye janāśca tathā bhaktiṃ kariṣyanti striyo'pi yāḥ || 98 ||
[Analyze grammar]

te ca tāśca prayāsyanti mama muktipadaṃ param |
yāntyevaṃ māṃ vidantvevaṃ sevantāṃ māṃ tathā priyam || 99 ||
[Analyze grammar]

mama mantraṃ pradāyaiva mokṣayantu hi dehinaḥ |
gacchāmyahaṃ mama kṣetraṃ śāśvatīṃ kuṃkumasthalīm || 100 ||
[Analyze grammar]

ityuktvā pitṛtanayābhyaśca nadībhya ityapi |
ṛṣīn devān brahmapriyāstato maunaṃ sthitaḥ kṣaṇam || 101 ||
[Analyze grammar]

ātmanyacintayat kiñcid vaktuṃ śrīśaṃkarāya saḥ |
ājñāṃ pālayituṃ sajjā narā nāryo'vatasthire || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pitṛkanyātmakanadībhyo bhagavatā svātmātmakasādhujanādibhaktisvarūpapradarśanamityādinirūpaṇanāmā |
caturdaśādhikaśatatamo'dhyāyaḥ || 114 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 114

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: