Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 109 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike teṣāmāsurāṇāṃ tu garjanaiḥ |
vyanadaṃstu digantā cā'mbaraṃ cukṣobha sagraham || 1 ||
[Analyze grammar]

jalapāneyadeśānāṃ rājā makaraketumān |
philīpānāṃ nṛpaścāpi phalajaṃgamanāmakaḥ || 2 ||
[Analyze grammar]

vāraṇīyadvīparājo nāmnā vārdhūṣaketanaḥ |
ārdramānadvīparājo nāmnā kalmāṣakesariḥ || 3 ||
[Analyze grammar]

kālaprāleyakānāṃ ca rājā raṇamadāṃkanaḥ |
prācīnānāṃ ca deśānāṃ nṛpo bodhavihaṃgamaḥ || 4 ||
[Analyze grammar]

cipiṃgānāṃ ca deśānāṃ rājñā piṃgalakastathā |
maṃgūjānāṃ mahārājo nāmnā samaramaṃgalaḥ || 5 ||
[Analyze grammar]

mañcūrāṇāṃ tathā rājā hārakiriṭanāmakaḥ |
lāśahānāṃ mahārājaḥ kṣaṇātmavādanābhidhaḥ || 6 ||
[Analyze grammar]

karvarīprāntajo rājā kāruvarmā'bhidhastathā |
ilādeśanṛpo nāmnā māṇḍalākṣirmahābalaḥ || 7 ||
[Analyze grammar]

pannāmadeśarājaśca nāmnā pādasahā'bhidhaḥ |
prākcayanapradeśānāṃ rājā prācīnaśāyanaḥ || 8 ||
[Analyze grammar]

aṃgaśikṣāṃgadeśānāṃ śṛṃgaśekābhidho nṛpaḥ |
etai cānye ca vai mukhyā rājānau yuddhadurmadāḥ || 9 ||
[Analyze grammar]

lakṣāyutairnijaiḥ sainyairvyomaprasāribhiḥ saha |
vidyudgolairvahniyantraistūrṇasphoṭaiśca puttalaiḥ || 10 ||
[Analyze grammar]

śastrakṣepaiścā''ṇukṣveḍaiḥ suraṃgaśaktibhistathā |
vyomajālaiḥ śataghnībhirmāyājālairviṣāśrubhiḥ || 11 ||
[Analyze grammar]

viṣānilaiḥ kṛtrimāryairyuyudhuḥ suramānavaiḥ |
yuddhaṃ samabhavañcedaṃ śatayojanavartule || 12 ||
[Analyze grammar]

pitṛkanyāvimānaṃ ca brahmapriyāvimānakam |
rarakṣaśaṃkaro devo bālakṛṣṇastathā svayam || 13 ||
[Analyze grammar]

anye ca śāṃkarā brāhmāḥ sauryāśca vaiṣṇavā gaṇāḥ |
koṭiśo yuyudhustatrā''jñayā''suraiḥ samaṃ tadā || 14 ||
[Analyze grammar]

rādhike parvataprāyā yojanordhvembare tu te |
utplutya grahavat sarve yuddhyanti sma tadā'mbare || 15 ||
[Analyze grammar]

anye pañcayojanordhve pañcāśadyojanordhvagāḥ |
sūryavat sahasā gatvā patanti sainyaśaktiṣu || 16 ||
[Analyze grammar]

nakṣatramaṇḍalānīva śobhante yodhino'mbare |
makaraketumān rājā śatasāhasrasaṃkhyakaiḥ || 17 ||
[Analyze grammar]

yoddhṛbhiḥ sahito vyomni yuyudhe cāruṇaiḥ saha |
aryamā taṃ tu rājānaṃ sasainyaṃ sāgaropari || 18 ||
[Analyze grammar]

viṣṇupradattacakreṇa tathā cakraiḥ svakairdrutam |
ghātayitvā'mbare tānapreṣayat sa yamālayam || 19 ||
[Analyze grammar]

sūryaketuśca tatputro hareḥ śaraṇamāgataḥ |
rakṣito hariṇā tatra vaiṣṇavaḥ sa kṛtastataḥ || 20 ||
[Analyze grammar]

philīpānāṃ mahārājo yuyudhe śāṃkarairgaṇaiḥ |
ayutayoddhṛsahito vahnigolaiśca hotibhiḥ || 21 ||
[Analyze grammar]

gaṇāstu śatasāhasrā nijaghnurvidyudastrakaiḥ |
philīparājasahitān yoddhṝnayutasaṃkhyakān || 22 ||
[Analyze grammar]

tatsutaḥ śaraṇaṃ prāptaḥ śrīharerbījajaṃgamaḥ |
anye'pi śataśaḥ putrāḥ śrīhareḥ śaraṇaṃ gatāḥ || 23 ||
[Analyze grammar]

te sarve bījajaṃgādyā vaiṣṇavā hariṇā kṛtāḥ |
vāraṇīyabhuvo rājā dvaipo vārdhūṣaketanaḥ || 24 ||
[Analyze grammar]

pañcalakṣabhaṭopeto yuyudhe viṣṇupārṣadaiḥ |
vahniyantraistūrṇaśastrairambare cakrakaistathā || 25 ||
[Analyze grammar]

pārṣadā nijacakraistān nijaghnuścābdhisaṃgame |
caturlakṣabhaṭā naṣṭā rājāhataḥ sudarśanāt || 26 ||
[Analyze grammar]

tatputraḥ sāraketuśca lakṣayoddhṛsamanvitaḥ |
śrīhareḥ śaraṇaṃ prāpto vaiṣṇavo hariṇā kṛtaḥ || 27 ||
[Analyze grammar]

tadbhaṭā vaiṣṇavāḥ sarve jātāḥ prāṇarirakṣavaḥ |
ārdramānadvīparājo daitya kalmāṣakesarī || 28 ||
[Analyze grammar]

kṛṣṇakrūrāyutasaṃkhyabhaṭaiḥ saha vimānagaḥ |
yuyudhe vyomajālādyairastraśastrairviṣāśrubhiḥ || 29 ||
[Analyze grammar]

kalpavallījanyabhaṭairlakṣasaṃkhyakavaiṣṇavaiḥ |
vaiṣṇavā vyomajālāni cicchiduḥ kartarīgaṇaiḥ || 30 ||
[Analyze grammar]

kalpavallyutthitaistūrṇaṃ cāmbare bahuyatnataḥ |
nijaghnuḥ prāṇataḥ sarvān sudarśanaiśca tadbhaṭān || 31 ||
[Analyze grammar]

kalmāṣakeśaraṃ mūrdhno dvedhā cakraṃ tadā'karot |
hate kalmāṣakeśe ca tatputrāḥ pañca kalmaṣāḥ || 32 ||
[Analyze grammar]

raktakeśaḥ kṛśākeśaścitrakeśo'gnikeśakaḥ |
dhūmrakeśastathā cānye śrīhareḥ śaraṇaṃ yayuḥ || 33 ||
[Analyze grammar]

te'pi mantrapradānena vaiṣṇavā hariṇā kṛtāḥ |
atha kālalayajanyā āsurā ye bhayaṃkarāḥ || 34 ||
[Analyze grammar]

triṃśallakṣāḥ saśastrāste naikarūpadharāḥ khagāḥ |
yuyudhurvaiṣṇavaiḥ sārdhaṃ pārṣadairdaśalakṣakaiḥ || 35 ||
[Analyze grammar]

puttalaiḥ kṛtrimairvyomni tūrṇasphoṭaiśca golakaiḥ |
śarāṇāṃ vṛṣṭibhirvidyutpāśaiḥ kāsāravṛṣṭibhiḥ || 36 ||
[Analyze grammar]

nāgapāśaiḥ śilābhiśca ghanairlohodbhavaistathā |
nijaghnurvaipṇavān krūrā mṛṣāmāyāmadoddhatāḥ || 37 ||
[Analyze grammar]

pārṣadā bhagavadvarma dhārayitvā tu taiḥ saha |
antarīkṣe vimānasthāstadā yuyudhire'strakaiḥ || 38 ||
[Analyze grammar]

kālakāleyajo jyeṣṭhaḥ putro raṇamadāṃkanaḥ |
gadāṃ dhṛtvā mūḍhamāraṃ mamāra vaiṣṇavān bahūn || 39 ||
[Analyze grammar]

mūrchitāstvāpatannurvyāmanye bhagnāśca dudruvuḥ |
kṛpṇanārāyaṇavarma rakṣārthaṃ jepurudvijaḥ || 40 ||
[Analyze grammar]

asya śrīkṛṣṇanārāyaṇavarmaṇaḥ satī ramā |
chando'nuṣṭup tathā kṛṣṇanārāyaṇastadiṣṭadaḥ || 41 ||
[Analyze grammar]

sarvajiṣṇuṃ parabrahma daityadānavanāśanam |
namāmi śrīhariṃ kṛṣṇaṃ lakṣmīśaṃ vallabhaṃ prabhum || 42 ||
[Analyze grammar]

bījaṃ gopālabālaśca bhaktapālo mahāprabhuḥ |
śaktiśca vaiṣṇavīdīkṣā mahābhāgavatī śubhā || 43 ||
[Analyze grammar]

kīlakaḥ śrīkambharāśrīnandano bhaktivardhanaḥ |
viniyukto jape smṛtvā rādhāpāravatīpatiḥ || 44 ||
[Analyze grammar]

dhyānaṃ sarvāvatārāṇāṃ sāmarthyānāṃ prabhāvatām |
prabhavasya saguṇasya mañjuhaṃsaharerhṛdi || 45 ||
[Analyze grammar]

nyāso me mastake cāstu mastakaṃ śrīhareriha |
netrayorbhagavannetre hareḥ karṇau ca karṇayoḥ || 46 ||
[Analyze grammar]

nāsāyāṃ kṛṣṇanāsā'stu mukhe nārāyaṇānanam |
kṛṣṇanārāyaṇakaṇṭho me kaṇṭhe'stvasurakṣakaḥ || 47 ||
[Analyze grammar]

hṛdaye me cakradharturhṛdayaṃ cā'stu śārṅgiṇaḥ |
pṛṣṭhe kuṃkumavāpīsthahareḥ pṛṣṭhaṃ sadā'stu me || 48 ||
[Analyze grammar]

aśvapaṭṭasaraḥsthasyodaraṃ mamodare'stu ca |
nābhyāṃ me bālakṛṣṇasya nābhirastu jagaddharā || 49 ||
[Analyze grammar]

jaghane me hareścā'stu jaghanaṃ balasaṃbhṛtam |
gupte kaṭyāṃ ca me stāṃ ca harerdhātuḥ kaṭīndriye || 50 ||
[Analyze grammar]

sakthnorme sakthinī ca stāṃ daityadānavanāśituḥ |
jānvorme ca harerjānū stāṃ śaktisevituḥ prabhoḥ || 51 ||
[Analyze grammar]

jaṃghayoḥ stāṃ paranārāyaṇajaṃghe jagacchraye |
pādayorme sarvadhātuḥ pādau stāṃ balirakṣakau || 52 ||
[Analyze grammar]

mayyanādikṛṣṇanārāyaṇo'stu mūrtimāniha |
brahmapriyāpatiścāstu maccharīrendriyādiṣu || 53 ||
[Analyze grammar]

ūrdhve māṃ rakṣatu svāmī paramākṣaradhāmagaḥ |
puro māṃ rakṣatu kṛṣṇanārāyaṇaḥ pareśvaraḥ || 54 ||
[Analyze grammar]

pārśvayoḥ rakṣatāṃ kṛṣṇo harirbhrātṛvarāvubhau |
pṛṣṭhe'dhastād rakṣatāṃ me naro nārāyaṇastathā || 55 ||
[Analyze grammar]

pṛthvyāṃ mā'vatu lakṣmīśo jale rakṣatu satpatiḥ |
tejasyavatu śrīkānto'ntarīkṣe tu prabhāpatiḥ || 56 ||
[Analyze grammar]

brahmapriyāpatirvyomni māṇikīśo'nile'vatu |
rādhāpatiraraṇye me rakṣāṃ karotu cakradhṛk || 57 ||
[Analyze grammar]

gadādharo harirmāṃ saṃrakṣatvasurakoṭitaḥ |
śaktidhṛg bālakṛṣṇo māṃ dikṣu vidikṣu rakṣatāt || 58 ||
[Analyze grammar]

golokādhipatiḥ kṛṣṇo'vatu vahnigaṇācca mām |
vaikuṇṭhādhipatirnārāyaṇo rakṣatu cāsurāt || 59 ||
[Analyze grammar]

astraśastravighātebhyo vīryavān māṃ prarakṣatāt |
ākasmikabhayānmāṃ thīhṛdayasthaḥ prarakṣatāt || 60 ||
[Analyze grammar]

kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt |
śūlamīnadhvajadhanuḥsvastikadhṛk prarakṣatāt || 61 ||
[Analyze grammar]

ityevaṃ kavacaṃ kṛṣṇanārāyaṇasya vaiṣṇavāḥ |
dhṛtavanto'tha divyāste māyāpāraśarīriṇaḥ || 62 ||
[Analyze grammar]

sarvakṛṣṇabalā jātāḥ sarvaśaktisamanvitāḥ |
anādiśrīkṛṣṇanārāyaṇasyaiva hi mūrtayaḥ || 63 ||
[Analyze grammar]

sudarśanairmahācakraiḥ prayukteḥ sarvatodiśi |
cicchiduḥ kālalayajān triṃśallakṣā'surān drutam || 64 ||
[Analyze grammar]

jīvataste mṛtāḥ sarvai raṇe peturmahājale |
kālaprāleyaputro'pi mṛto raṇamadāṃkanaḥ || 65 ||
[Analyze grammar]

tatsutānāṃ śataṃ naṣṭaṃ viṣṇucakreṇa cāmbare |
prācīnānāṃ nṛpo bodhavihaṃgamo'pi cāmbare || 66 ||
[Analyze grammar]

koṭipiśaṅgayoddhṛbhṛt pṛthvyāṃ yuddhaṃ cakāra ha |
āruṇairvaiṣṇavaiḥ raudrairgaṇaiḥ kalpalatodbhavaiḥ || 67 ||
[Analyze grammar]

koṭisaṃkhyaiḥ raṇe deśe śastrāstrairavitarkitaiḥ |
ambare salile pṛthvyāṃ parvate'raṇyabhūmiṣu || 68 ||
[Analyze grammar]

sarvato yuyudhustasya sainyānyanalaśastrakaiḥ |
vidyudgolairvahniyantraistūrṇasphoṭaiśca puttalaiḥ || 69 ||
[Analyze grammar]

aṇukṣveḍaiḥ kṣepaṇaiśca śaraiḥ suraṃgaśaktibhiḥ |
vidyu'ttārairvahnipāśairvyomajālairviṣānalaiḥ || 70 ||
[Analyze grammar]

śataghnībhiḥ sainyahābhiḥ śakaṭībhirvimānakaiḥ |
jalaghātaiḥ kṣitighātairghātayāmāsurulbaṇāḥ || 71 ||
[Analyze grammar]

āruṇādyā gaṇā varma dhārayāmāsuraiśvaram |
nijaghnurbodhasainyāni koṭiprasphoṭakāni vai || 72 ||
[Analyze grammar]

kalpavallyuttharamyā vai puttalā devasadṛśāḥ |
vahniyantraprapūrāścā'mbare jaghnurhi dānavān || 73 ||
[Analyze grammar]

ardhaṃ naṣṭaṃ mahāsainyaṃ puttalaiḥ puttalātmakam |
sacetanaṃ tataḥ sainyamaśītilakṣasaṃkhyakam || 74 ||
[Analyze grammar]

āsurāṇāṃ hi tannaṣṭaṃ daśalakṣāṇi dudruvuḥ |
daśalakṣāṇi śaraṇaṃ śrīharestatra cāyayuḥ || 75 ||
[Analyze grammar]

nāśaṃ prāptastathā rājā piṃgo bodhavihaṃgamaḥ |
tatputrāḥ śatasaṃkhyāśca vijñavihaṃgamādayaḥ || 76 ||
[Analyze grammar]

śaraṇaṃ śrīhareḥ prāptā rakṣitā vaiṣṇavāḥ kṛtāḥ |
daśalakṣabhaṭāścāpi vaiṣṇavā hariṇā kṛtāḥ || 77 ||
[Analyze grammar]

cipiṃgāstrilakṣasaṃkhyā yoddhāro vyomayānagāḥ |
piṃgalakena cā''diṣṭā yuyudhuste vināyakaiḥ || 78 ||
[Analyze grammar]

kalpavallījanaiḥ sarvaiḥ raudraistadā vane'mbare |
katpalatodbhavairvināśakaiste lakṣaśo bhaṭāḥ || 79 ||
[Analyze grammar]

hatāḥ sarve paraśubhirgolakaiḥ kṣepaṇairnagaiḥ |
sarpaiḥ pāśairvajradaṃśaistriśūlaiste jale'mbare || 80 ||
[Analyze grammar]

bhūmau caiva vimāneṣu yatra prāptā hatā hi te |
piṃgalako hataścāpi tatputraḥ piṃgaśekakaḥ || 81 ||
[Analyze grammar]

śaraṇaṃ śrīhareḥ prāpto hariṇā vaiṣṇavaḥ kṛtaḥ |
maṃgūjanapradeśānāṃ rājā samaramaṃgalaḥ || 82 ||
[Analyze grammar]

maṃcūraṇapradeśānāṃ hārakirīṭabhūpatiḥ |
lāśahānā pradeśānāṃ kṣaṇātmavadano nṛpaḥ || 83 ||
[Analyze grammar]

kāruvarmā tathā rājā karvarīdeśajo'pi ca |
ta ete nijasainyaiśca pañcāśallakṣasaṃkhyakaiḥ || 84 ||
[Analyze grammar]

sahitā yuyudhuḥ sarve brahmaṇā parameṣṭhinā |
brahmātvatharvamantraiśca janayāmāsa jāṭikān || 85 ||
[Analyze grammar]

devān daityapṛtanāsu prerayāmāsa satvaram |
vidyutpāśaiḥ sametāste vyomamārgeṇa vai kṣaṇāt || 86 ||
[Analyze grammar]

uḍḍayāñcakrire tūrṇaṃ pañcāśallakṣajāṭikāḥ |
vidyucchastraiśca tatpāśaistriṃśallakṣāṃstu dānavān || 87 ||
[Analyze grammar]

nāśayāñcakrire vidyudvajraiḥ śeṣāśca dudruvuḥ |
ātharvaṇotthaśalabhairmeghavaccāmaradravaiḥ || 88 ||
[Analyze grammar]

viṣāktairdaṃśitā daityāḥ śeṣā ye daśalakṣakāḥ |
mṛtāḥ sarve tataḥ śeṣā daśalakṣāṇi tadbhaṭāḥ || 89 ||
[Analyze grammar]

jīvanārthaṃ ca śaraṇaṃ śrīharestatra cāgatāḥ |
te sarve vaiṣṇavāstatra bālakṛṣṇena vai kṛtā || 90 ||
[Analyze grammar]

mṛto hārakirīṭaśca tathā samaramaṃgalaḥ |
hārakirīṭaputrāśca daśa sarve mahābalāḥ || 91 ||
[Analyze grammar]

jīvanāśā yayuḥ sarve śaraṇaṃ śrīharestadā |
prabhāsakirīṭaśreṣṭhā hariṇā vaiṣṇavāḥ kṛtāḥ || 92 ||
[Analyze grammar]

sahasraputrāḥ samaramaṃgalasyāpi vai hareḥ |
śaraṇaṃ tvāgatāḥ sarve hariṇā vaiṣṇavāḥ kṛtāḥ || 93 ||
[Analyze grammar]

kṣaṇātmavadano rājā yuyudhe śaṃbhunā punaḥ |
lakṣasainyasamāyukto nihataḥ śaṃkareṇa saḥ || 94 ||
[Analyze grammar]

kāruvarmā lakṣasainyayutaḥ punaśca śārṅgiṇā |
yuyudhe hariṇā so'pi sudarśanena ghātitaḥ || 95 ||
[Analyze grammar]

tayoḥ putrāḥ prapautrāśca tatsahāyapradāstathā |
samare nihatāḥ sarve sudarśanairhi viṣṇunā || 96 ||
[Analyze grammar]

ilādeśasya vai rājā maṇḍalākṣirmahābalaḥ |
tathā pādasaho rājā pannāmadeśarakṣakaḥ || 97 ||
[Analyze grammar]

prākcayanabhūpālo nāmnā prācīnaśāyanaḥ |
śatalakṣasainyayutā yuyudhuḥ śaṃbhunā saha || 98 ||
[Analyze grammar]

aṃgaśikṣāṃgadeśānāṃ śṛṃgaśekābhidho nṛpaḥ |
śatalakṣabhaṭaiḥ sārdhaṃ yuyudhe śaṃbhunā saha || 99 ||
[Analyze grammar]

hatāste dviśatalakṣairyoddhṛbhiḥ sahitā raṇe |
hareṇa svagaṇaiḥ sarve nāśitā māritā mṛdhe || 100 ||
[Analyze grammar]

eko'pi nā'vaśiṣṭo'bhūddharasaṃgrāmayāyinām |
evamete vinaṣṭāste catuṣkoṭiraṇaṃgamāḥ || 101 ||
[Analyze grammar]

śeṣā prajāstathā sainyabhaṭāstu vaiṣṇavāḥ kṛtāḥ |
anādiśrīkṛṣṇanārāyaṇena rādhike tadā || 102 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
mantraṃ dadau haristebhyaḥ ṛṣayaścā''jñayā hareḥ || 103 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne makaraketumadādipañcadaśabhūbhatāṃ sapādacatuṣkoṭisainyasahitānāṃ śaṃbhvādibhiḥ saha yuddhe maraṇācchiṣṭānāṃ pañcaviṃśatilakṣāṇāṃ śaraṇāgatirityādinirūpaṇanāmā navā'dhikaśatatamo'dhyāyaḥ || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 109

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: