Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 105 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike paścād yajjātaṃ kathayāmi te |
kṛṣṇanārāyaṇaḥ prāha hemaśālāyanāya yat || 1 ||
[Analyze grammar]

kamaṇḍaluṃ gṛhītvā śrīhanumān vyomamārgagaḥ |
jalaṃ kāñcanagaṃgāyā ānayatpāvanaṃ drutam || 2 ||
[Analyze grammar]

dadau nārāyaṇāya drāṅ nārāyaṇo'ñjaliṃ dadau |
tāpasībhyāṃ tu śuṣkābhyāṃ yāvat tāvattu vai dvayoḥ || 3 ||
[Analyze grammar]

brahmarandhrāccetanasya sañcāro hṛdaye'bhavat |
prāṇo'pyasañcarad dehe netre coddhāṭya te tadā || 4 ||
[Analyze grammar]

puro vyalokayatāṃ śrīnārāyaṇaṃ pareśvaram |
prāpatustu paraṃ harṣaṃ vilokya puruṣottamam || 5 ||
[Analyze grammar]

sauvarṇamukuṭaṃ ratnamaṇimauktikaśobhitam |
dhārayantaṃ mastake sve vakrasnigdhajaṭāyute || 6 ||
[Analyze grammar]

karṇayoḥ kuṇḍale cāpi pārśvayoḥ śekharālikām |
lalāṭe tilakaṃ candraṃ netrayoḥ kajjalaṃ śubham || 7 ||
[Analyze grammar]

paritaḥ paridhiṃ śuklataijasaṃ tvānanasya vai |
hāsyayuktamukhaṃ kṛṣṇaṃ hārakaustubhaśobhitam || 8 ||
[Analyze grammar]

raśanāśṛṃkhalābhiśca kaṭakairurmikādibhiḥ |
aṅgulīyakakaṭakairveṣakusumahārakaiḥ || 9 ||
[Analyze grammar]

śobhitaṃ parameśānaṃ parabrahma janārdanam |
sarvaśobhāspadaṃ ramyaṃ kiśoraṃ svarṇarūpiṇam || 10 ||
[Analyze grammar]

campakābhaṃ vahnidhautadivyāmbaravirājitam |
śaṃkhacakragadāpadmavanamālāvibhūṣitam || 11 ||
[Analyze grammar]

varadānaṃ pradātuṃ vai tvāgataṃ kamalāpatim |
bhaktapatiṃ kṛpāpārāvāraṃ śāntamanoharam || 12 ||
[Analyze grammar]

punarjalena saṃprokṣya śāntayantaṃ tapo'nalam |
āhvayantaṃ kamaleti urvaśīti punaḥ punaḥ || 13 ||
[Analyze grammar]

vadantaṃ yuvayoḥ siddhiṃ dātuṃ cāgatavāniti |
varaṃ vṛṇuta kamale priye putri tathorvaśi || 14 ||
[Analyze grammar]

yuvābhyāṃ cātikaṣṭaṃ vai madarthaṃ prāptamityataḥ |
prasanno'smi dadāmyadya varaṃ bhavatyapekṣitam || 15 ||
[Analyze grammar]

tapoyogānnivartethāṃ kamale cakravāki ca |
śopasyā'nto bhavatvadya dadāmīṣṭatamaṃ ca vām || 16 ||
[Analyze grammar]

kamalā prāha bhagavan vivāhavidhinā tu mām |
gṛhāṇa nijapatnīṃ vai cāparādhaṃ kṣamasva me || 17 ||
[Analyze grammar]

yadyapyahaṃ sadā patnī tavā'smīti na guptatā |
tathāpi śivarājasya kanyāṃ māṃ vidhinā vaha || 18 ||
[Analyze grammar]

tathā'stviti hariḥ prāha yāhi pitṛgṛhaṃ priye |
pūrṇe dvādaśavarṣe te pitā mātā ca bāndhavau || 19 ||
[Analyze grammar]

svasā tvete prayāsyanti kāśīvāsārthameva tu |
tatrā'haṃ prasamāgatya grahīṣye tvāmaninditām || 20 ||
[Analyze grammar]

tatra tvāmudvahiṣyāmi neṣyāmi mama mandiram |
jalaṃ piba phalaṃ bhuṃkṣva meṃ'ke niṣīda vai rame || 21 ||
[Analyze grammar]

ityuktā sā tapastyaktvā nārāyaṇāntikaṃ yayau |
aṃke niṣadya kāntaṃ taṃ samāśliṣat kṣaṇaṃ ramā || 22 ||
[Analyze grammar]

dattaṃ phalaṃ jalaṃ cāpi putrīṃ vihāya padmajā |
nā'grahīdatha bhagavānurvaśīṃ prāha putrike || 23 ||
[Analyze grammar]

śīghramāyāhi bhuṃkṣvedaṃ phalaṃ piba jalaṃ tataḥ |
putrī prāha pitanaivaṃ grahīṣye tu phalaṃ jalam || 24 ||
[Analyze grammar]

pitaryadi prasanno'si tapaḥ pūrṇaṃ ca me yadi |
bhakteṣṭadātā'si nā'deyaṃ vidyate yadi || 25 ||
[Analyze grammar]

apātrabhṛtavāryatra śikhare tapasaḥ sthale |
prāpayā'nyat salilaṃ na pibāmi dehinā'rpitam || 26 ||
[Analyze grammar]

yadyevaṃ na dadāsyatra vāri tarhi pibāmi na |
prāṇān jahyāṃ śikhare'tra tvadagre jalamantarā || 27 ||
[Analyze grammar]

viśvaṃbhareti ca pitastava nāma prasiddhyati |
bhaktavatsalanāmā ca bhaktārthaṃ śrīviyogavān || 28 ||
[Analyze grammar]

mama mātā ramā lakṣmīṃ tyaktavān dhāmasaṃsthitām |
tato'haṃ yadi bhaktā'smi putrī snehasya pātrikā || 29 ||
[Analyze grammar]

vātsalyena prayuktastvaṃ kiṃ karoṣi vilokaye |
mayā vṛṣṭijalaṃ pātrā'bhṛtaṃ cātra samiṣyate || 30 ||
[Analyze grammar]

tat pibāmi tataḥ śāpānmokṣaṇaṃ cāstu me pitaḥ |
ityuktvā nā''gatā cā'ṅke jalārthaṃ tūrvaśī sutā || 31 ||
[Analyze grammar]

sarvaṃ tyajati bhaktārthaṃ madarthaṃ ki tyajatyayam |
pito madbhaktivaśatāṃ prāptaśced bhagavān svayam || 35 ||
[Analyze grammar]

vicāryetthaṃ haṭhānnaivā'gamat pituḥ samīpataḥ |
pitā nārāyaṇaḥ prāha sute tatra jalāptaye || 33 ||
[Analyze grammar]

vṛṣṭyā droṇyāṃ saṃbhṛtāyāṃ jalaṃ śṛṃgagataṃ bhavet |
ucchrite vṛṣṭisalile śikharānnimnabhūmikāḥ || 34 ||
[Analyze grammar]

sarvā magnā jaleṣu syuḥ prāṇināṃ pralayo bhavet |
tatpāpaṃ te bhavet putri tato'trā''gatya vai piba || 35 ||
[Analyze grammar]

urvaśī prāha bhagavan varadānavacastava |
abhīṣṭadānavākyaṃ cet satyaṃ tvatra jalaṃ naya || 36 ||
[Analyze grammar]

yadi satyaṃ na te vākyaṃ yāhi kurve tapaḥ pitaḥ |
atraiva tu mayā peyaṃ jalaṃ nānyatra kutracit || 37 ||
[Analyze grammar]

apātrasaṃsthitaṃ peyaṃ sthiraṃ peyaṃ na cañcalam |
na vā divyaṃ bindurūpaṃ tbambarāt prapatat kila || 38 ||
[Analyze grammar]

ahaṃ cettava bhaktāsmi bhaktāvākyaṃ prapūraya |
avākyapūraṇe te syātpāpaṃ tvasatyavāgbhavam || 39 ||
[Analyze grammar]

mṛṣā'bhīṣṭapradaṃ vākyaṃ noccāryaṃ vā kadācana |
śaṃkarārthaṃ kṛtaṃ sarvaṃ madarthe na kathaṃ pitaḥ || 40 ||
[Analyze grammar]

kṛṣṇārthaṃ ca kṛtaṃ sarve madarthaṃ na kathaṃ pitaḥ |
kṛṣṇanārāyaṇasvāmin janārdana kṛpālaya || 41 ||
[Analyze grammar]

māṃ bhaktāṃ śikhare cātra pānīyaṃ na dadāsi cet |
saṃkariṣye tapaścograṃ sarvasaṃsārabhasmakṛt || 42 ||
[Analyze grammar]

bahūnāṃ dehināṃ nāśe tava pāpaṃ bhaviṣyati |
jalamagne jagatyeva mama pāpaṃ yathoditam || 43 ||
[Analyze grammar]

kimatra cātivaktavyaṃ pāpanāśakaro bhavān |
vartate'tra tathāpyatra pāpabhītiṃ dadāti cet || 44 ||
[Analyze grammar]

pitaḥ pāpavināśārthaṃ kastvāṃ vai saṃbhajiṣyati |
puṣpodyānāni naivedyamiṣṭānnāni tvadarśakam || 45 ||
[Analyze grammar]

kaḥ kariṣyati te'rthaṃ vai yadi pāpaṃ na nāśyase |
pāpahantā bhaved bhīruḥ pāpī kaṃ śaraṇaṃ vrajet || 46 ||
[Analyze grammar]

ityukto bhagavānāha pibedaṃ pātumicchasi |
tvayā'rthitaṃ jalaṃ tatra nāgamiṣyati putrike || 587 ||
[Analyze grammar]

lakṣmi tvaṃ ca jalaṃ tvetad piba cet pātumicchasi |
eṣo'nyathā tu gacchāmi yatheṣṭaṃ cara bhāmini || 48 ||
[Analyze grammar]

ityuktvā bhagavāṃstatra kṣaṇādantaradhīyata |
lakṣmīḥ putrīṃ vinā naiva papau vāri manāgapi || 49 ||
[Analyze grammar]

putrī jalaṃ na jagrāha yatheṣṭaṃ nārpitaṃ yataḥ |
ityevaṃ ca jalā'pāne punastapaḥ pracakratuḥ || 50 ||
[Analyze grammar]

putrīṃ vihāya vai mātā gantuṃ gṛhaṃ śaśāka na |
punarghoraṃ tapaścograṃ jalārthaṃ te pracakratuḥ || 51 ||
[Analyze grammar]

sarvaṃ dadāti bhaktārthaṃ jalaṃ dadāti nau na kim |
ityevaṃ te viniścitya tṛṣite tapasi sthite || 52 ||
[Analyze grammar]

nārāyaṇena caikātmyaṃ kṛtvā saṃyamasādhanaiḥ |
tapaste ceratuścograṃ śuṣkakaṇṭhauṣṭhatāluke || 93 ||
[Analyze grammar]

cakratuste tapaścograṃ māsaṃ caikātmyayogataḥ |
tadā putryāstathā patnyāstṛṣāyogāddharestṛṣā || 54 ||
[Analyze grammar]

vavṛdhe pratidivasaṃ kaṇṭhadāho'pyajāyata |
bhaktairbhaktābhiratyarthaṃ pāyitaṃ jalamamṛtam || 55 ||
[Analyze grammar]

punaḥ punaḥ sa pibati nārāyaṇo jalāñjalīn |
tathāpyasya tṛṣāyāstu nirodho naiva jāyate || 56 ||
[Analyze grammar]

śvetadvīpe kṣīravārdhau vaikuṇṭhe badarīvane |
akṣare cāmṛte cāvyākṛte cānyatra yatra ca || 57 ||
[Analyze grammar]

nārāyaṇaḥ svayaṃ tvāste tatra tatra tu sarvathā |
asaṃkhyabalapāne'pi tṛṣā nivartate na vai || 58 ||
[Analyze grammar]

jalaṃ pītvā svayaṃ nārāyaṇaḥ śramamavāptavān |
udaraṃ saṃbhṛtaṃ vārbhiḥ kaṇṭhaḥ śuṣkāyate muhuḥ || 59 ||
[Analyze grammar]

urvaśyāstṛṣitāyāstu tathā lakṣmyāstapo bahu |
vegena vardhate nārāyaṇaḥ śāntiṃ na vindati || 60 ||
[Analyze grammar]

tṛṣādāhāgninā dagdho vicitta iva vartate |
utthāyotthāya patati conmatta iva dhāvati || 61 ||
[Analyze grammar]

mūrchāṃ prāpnoti tṛṣito nidrāṃ sukhaṃ na vindati |
kvacidutthāya salile vārdhau patati vai muhuḥ || 62 ||
[Analyze grammar]

bhaktābhiḥ sevakaiścāpi pavanaiḥ sevito jalaiḥ |
siktaścāpi na śaityaṃ sa prāpnoti parameśvaraḥ || 63 ||
[Analyze grammar]

sarvāntarātmanaścaivaṃ jāte tṛṣātiśoṣaṇe |
antaḥsthitasya dehā vai sarve sthāvarajaṅgamāḥ || 64 ||
[Analyze grammar]

avāpuḥ śoṣaṇaṃ cāti tṛṣājanyaṃ jagattraye |
īśvarāḥ ṛṣayo devāḥ pitaro mānavāḥ khagāḥ || 65 ||
[Analyze grammar]

paśavo jalagāḥ sarve daityādyā api sarvaśaḥ |
tṛṣādoṣairhatā bhrāntā dhāvanti ca patanti ca || 66 ||
[Analyze grammar]

trailokyaṃ tṛṣitaṃ sarvaṃ tadā nāśonmukhaṃ hyabhūt |
jalārtipānakartṛtve tundanāśe vināśanam || 67 ||
[Analyze grammar]

jalā'pāne kaṇṭhaśoṣaḥ pāne'pi śoṣaṇaṃ tathā |
ubhayathā'pi nāśo'tra jagatāṃ samupasthitaḥ || 68 ||
[Analyze grammar]

tadā brahmā haro viṣṇuḥ kṛtvā samādhimeva te |
jñātvā hetuṃ tṛṣāyāstu ramorvaśotṛṣātapaḥ || 69 ||
[Analyze grammar]

śīghraṃ yayurbhūtale te saurāṣṭre'kṣarabhūtale |
aśvapaṭṭasaraḥkṣetre yatrā'nādinarāyaṇaḥ || 70 ||
[Analyze grammar]

vartate kuṃkumavāpīkṣetre nijālaye prabhuḥ |
sarvāvatāratṛṣayā mūrchitastṛṣito bhṛśam || 71 ||
[Analyze grammar]

brahmādyāstṛṣitāścāpi mṛtyusaṃyogino'pi te |
yathākathaṃcidbhagavatpādayoḥ patitāstathā || 72 ||
[Analyze grammar]

śuṣkakaṇṭhauṣṭhatālvādyā mṛtyukṣaṇagatā iva |
trūṭitayā tadā vāṇyā jagaduḥ parameśvaram || 73 ||
[Analyze grammar]

śīghraṃ nātha ramāyāścorvaśyāḥ prāpaya vai jalam |
avṛṣṭijaṃ cā'pātrasthaṃ cā'nyā'spṛṣṭamanāhutam || 74 ||
[Analyze grammar]

anyathā vai jagat sarvaṃ kṣaṇānte vā vinaśyati |
sarvanāśe samutpanne svalpanāśo hitāvahaḥ || 75 ||
[Analyze grammar]

yadi dṛśyeta ca tadā svalpa tyaktvā parānavet |
śīghraṃ vṛṣṭyā himaśaile śikhare vānarāśrame || 76 ||
[Analyze grammar]

ramorvaśītapobhūmau jalaṃ prāpaya ceṣṭakṛt |
ityarthitaḥ suraiḥ kṛṣṇanārāyaṇaḥ pareśvaraḥ || 77 ||
[Analyze grammar]

drutaṃ meghān samāhūyā''jñāpayāmāsa vṛṣṭaye |
meghā vṛṣṭiṃ pracakruśca sambhūya dvādaśaiva te || 78 ||
[Analyze grammar]

droṇīścopatyakāḥ kṣetraṃ śailaprākāramadhyagam |
sarvaṃ tvāplāvayāmāsurāśṛṃgāntaṃ jalairlayaḥ || 79 ||
[Analyze grammar]

varyavarti mahān ghoro droṇyāṃ vai paśupakṣiṇām |
araṇyāni nimagnāni magno hanumadāśramaḥ || 80 ||
[Analyze grammar]

daśayojanavistāraḥ sarvo magnaḥ pradeśakaḥ |
jalaṃ śikharaparyentaṃ saṃmataṃ kṣitipātrake || 81 ||
[Analyze grammar]

nimnadeśā nimnabhāgā nimnāni śikharāṇi ca |
droṇyaśca gahvarāṇyeva nimagnāni jalairlaye || 82 ||
[Analyze grammar]

lakṣmyurvaśyoḥ pādayośca jalaṃ sāmudrajaṃ yathā |
tayoḥ prāptaṃ ca śikhare tapaḥsthalyāṃ puraḥ sthitam || 83 ||
[Analyze grammar]

tadā nārāyaṇo devā gatvā ca prārthayanmuhuḥ |
jalapānārthametābhyāṃ te pānaṃ cakratustadā || 84 ||
[Analyze grammar]

tṛṣā nārāyaṇānāṃ ca drāgeva nivṛtā'bhavat |
dehināṃ sthāvarāṇāṃ jaṅgamānāmapi sarvaśaḥ || 85 ||
[Analyze grammar]

tṛṣā śāntā'bhavattūrṇaṃ jalāni harivāñcchayā |
pṛthvyāṃ samapasasnuśca divyā meghā yayurlayam || 86 ||
[Analyze grammar]

śrīśṛṃgaṃ corvaśīśṛṃgaṃ khyātaṃ tattapasaḥ sthalam |
lakṣmīvanaṃ cakravākīvanaṃ khyātamabhūd vanam || 87 ||
[Analyze grammar]

lakṣmīgaṃgorvaśīgaṃgā khyātā gaṃgā tu kāṃcanī |
hanumadgahvaraṃ cāpi nārāyaṇaguhābhidham || 88 ||
[Analyze grammar]

jalaṃ sarovaraṃ lakṣmīsarovaramabhūttataḥ |
kāṃcanagaṃgātīrthaṃ ca brahmagaṃgā'dhikaṃ hyabhūt || 89 ||
[Analyze grammar]

kuśyāṃ kāṃcanagaṃgāyāṃ jalānyāsan gatāni vai |
nimnadeśeṣu lokānāmadhairyaṃ jaladarśanāt || 90 ||
[Analyze grammar]

jātaṃ jalalayaḥ syādvai gantavyamitaratra tu |
evaṃ kolāhalo jāto deśeṣu saritāṃ jalaiḥ || 91 ||
[Analyze grammar]

tanmiṣeṇa tato lokāḥ kāśīṃ śrīpuruṣottamam |
kṣetraṃ ca kauravaṃ kṣetraṃ yayuryātrānimittataḥ || 92 ||
[Analyze grammar]

śivarājo jānakī ca kṛṣṇā jayaśca candrakaḥ |
dhenupālaṃ pradāyaiva rājyaṃ kāśīṃ yayustadā || 93 ||
[Analyze grammar]

deśāntareṣu ye dāsā dāsyo vaikuṇṭhavāsinaḥ |
prākaṭyaṃ jagṛhuste'pi kāśyāmāgatya cottare || 94 ||
[Analyze grammar]

varaṇāyāstaṭe ramye nyūṣuścāmravaṇeṣu te |
phalidrumasamākīrṇe puṣpavallyādigandhite || 95 ||
[Analyze grammar]

kāśīrājasya sainyaiścādhiśritodyānaśobhite |
kāśīrājasya sauvarṇe prāsāde varaṇātaṭe || 96 ||
[Analyze grammar]

sarvopaskārasaṃyukte kāśīrājena mānitāḥ |
satkṛtāḥ svāgataiścāti śatahastivimānakaiḥ || 97 ||
[Analyze grammar]

bahuvādyādibhiścāpi lakṣaśairmānavaiḥ suraiḥ |
vidvadbhirbrāhmaṇairbrāhmairbṛhaspatipurogamaiḥ || 98 ||
[Analyze grammar]

devībhiḥ śaktibhiścāpi gaṇairvīrairasaṃkhyakaiḥ |
sarvatīrthaiśca yatibhiḥ satībhiścāpsarogaṇaiḥ || 99 ||
[Analyze grammar]

pūjitaṃ śivarājasya kuṭumbaṃ guptamānavam |
nityāvāsaṃ sāptabhaume saudhe suvarṇanirmite || 100 ||
[Analyze grammar]

kalpavallīsamāyukte cakāra śaṃbhumānitam |
satīpatiḥ svayaṃ kāśīviśvanātho'nnapūrṇikā || 101 ||
[Analyze grammar]

śaṃbhordāsyastathā dāsāḥ śaṃbhurūpaṃ kuṭumbakam |
śivarājaṃ śivaṃ caivāśliṣya svāgatamācarat || 102 ||
[Analyze grammar]

madhuparkaṃ cāmṛtādi dadau jaharṣa cāpyati |
evaṃ vāsaṃ cakāraitat kuṭumbaṃ harivāñcchayā || 103 ||
[Analyze grammar]

sarvaṃ kālena bhavati yathā kṛṣṇaḥ samicchati |
vaiṣṇavāḥ pārṣadāścā'nye pārṣadānyaśca yāḥ striyaḥ || 104 ||
[Analyze grammar]

mānavyaścā'bhavaṃstāśca kāśikānṛpamānitāḥ |
śaṃbhunā mānitāścāpi nyūṣuḥ rājā''layeṣvadhi || 105 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ smaranta eva te |
naranārāyaṇaṃ cāpi lakṣmīnārāyaṇaṃ tathā || 106 ||
[Analyze grammar]

lakṣmīṃ ca tāpasīṃ devyaḥ smarantyo nyūṣureva ca |
rādhike corvaśīlakṣmyau sasmaratuḥ kuṭumbakam || 107 ||
[Analyze grammar]

cakravākyabhavacchāpānmuktā kanyā ramāsamā |
urvaśītisvarūpāḍhyā neme svapitaraṃ harim || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne nārāyaṇaprokṣitajalena tapasi lakṣmīcakravākyoḥ prāṇasaṃcāre sati cakravākī śikhare jalapānaṃ tato mokṣaṃ ca vavre harirvṛṣṭibhirdeśaṃ nimajjayitvā śikhare jalaṃ dadau pītvā śāpamuktiḥ vṛṣṭibhayāt |
śivarājakuṭumbasya vaikuṇṭhīyapārṣadādīnāṃ mānavarūpāṇāṃ kāśyāmāgatya varaṇātaṭe kāśīrājasaudheṣu cāmravaṇe vāsādiḥ śaṃbhukṛtasatkārādi cetinirūpaṇanāmā pañcā'dhikaśatatamo'dhyāyaḥ || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 105

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: