Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 104 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike tatparaṃ hemaśālāyano narāyaṇam |
papraccha tu tapaḥ kīdṛk kṛtaṃ śaṃkarakanyayā || 1 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo jagāda tūttaram |
śivarājasutā cakravākīṃ śrīgaṇḍakītaṭe || 2 ||
[Analyze grammar]

uvāca parayā prītyā putri cāgaccha me gṛham |
ityuktā prayayau putrī hyurvaśī jananīgṛham || 3 ||
[Analyze grammar]

rājyagṛhe'tiramye sā pāliteva sutiṣṭhati |
janānāṃ sā tu sānnidhye naiva vadati kiñcana || 4 ||
[Analyze grammar]

nirjane bahudhā''lāpān mātrā saha karoti sā |
nadyāmudyānake vāṭyāṃ kṣetre saudhe sabhāgṛhe || 5 ||
[Analyze grammar]

pākagṛhe ca śayane kaṇagṛhe mahānase |
snānagṛhe samāje ca mandire svāminastathā || 6 ||
[Analyze grammar]

evamanyatra sarvatra sahagā corvaśī sadā |
mātrā saha dinakṣepaṃ karoti śāpakāraṇāt || 7 ||
[Analyze grammar]

śivarājasya vai bhaktyā satyā bhaktyā jayasya ca |
kṛṣṇāyāścāpi candrasya subhaktyā dhenupasya ca || 8 ||
[Analyze grammar]

nārāyaṇaḥ svayaṃ nityaṃ divyakiśorarūpavān |
prasannastadgṛhe yāti viyāti prāpya pūjanam || 9 ||
[Analyze grammar]

bhuṃkte dattaṃ tu naivedyaṃ jalaṃ pibati miṣṭakam |
tāmbūlaṃ cāpi gṛhṇāti vastrālaṃkārabhūṣaṇam || 10 ||
[Analyze grammar]

lakṣmyā ca kanyayā dattaṃ sarvamaśnāti bhāvataḥ |
urvaśyā'pi pradattaṃ ca pracchannaṃ janakāya yat || 11 ||
[Analyze grammar]

tat sarvaṃ cātibhaktyaiva gṛhṇāti bhagavān prabhuḥ |
nityamevaṃ gṛhyamāṇe kānte kāntā'tibhāvukī || 12 ||
[Analyze grammar]

nimagnā premavaśagā tvekānte prārthanāṃ śubhām |
cakāra svavivāhārthaṃ śāpanāśārthamityapi || 13 ||
[Analyze grammar]

kṛṣṇādīnāṃ pramuktyarthaṃtadā prāha narāyaṇaḥ |
mā śaighryaṃ vaha vāmoru nātidūraṃ kṣaṇaṃ tu tat || 14 ||
[Analyze grammar]

ityuktvā'dṛśyabhāvaṃ śrīnārāyaṇo'gamattataḥ |
urvaśī prāha sā kanyā tapasā sādhyate hariḥ || 15 ||
[Analyze grammar]

ityevaṃ bhagavānāha pitā te māṃ narāyaṇaḥ |
vad kīdṛk tapaḥ kāryaṃ kva gantavyaṃ himālaye || 16 ||
[Analyze grammar]

upadravā na yatra syustādṛśaṃ kiṃ sthalaṃ bhavet |
tvayā dṛṣṭaṃ bhavet putri vada darśaya tatsthalam || 17 ||
[Analyze grammar]

daityāścarākṣasāścāpi dānavā harivairiṇaḥ |
śaṃbhośca vairiṇo'raṇye vicaranti divāniśam || 18 ||
[Analyze grammar]

abalānāṃ mahatkaṣṭaṃ nirjane tu tapo'rjane |
tatra tvaṃ cakravākyāsse śyenebhyaste bhayaṃ sadā || 19 ||
[Analyze grammar]

ahaṃ kanyā vivāhārhā daityādibhyo bhayaṃ ca me |
tapaḥsiddhiryathā syādvai nirvighnā harituṣṭaye || 20 ||
[Analyze grammar]

tādṛk sthalaṃ vada putri yadi jānāsi parvate |
ityuktā tūrvaśī prāha mātaryāvān himālayaḥ || 21 ||
[Analyze grammar]

mayā dṛṣṭo'sti parito viharantyā suraiḥ saha |
kāścit sthalyastatra santi yatra vasanti mānavāḥ || 22 ||
[Analyze grammar]

droṇyastāḥ pārśvabhāgasthā araṇyavanamiśritāḥ |
bhūtāyanapradeśo'sti yatra vai śāṃkarīprajāḥ || 23 ||
[Analyze grammar]

nīpālayapradeśo'yaṃ yatra vai pārvatīprajāḥ |
tathā badarīdeśaśca yatra nārāyaṇīprajāḥ || 24 ||
[Analyze grammar]

tathā trivartadeśo'pi yatra tridevajāḥ prajāḥ |
tathā kāśmīradeśo'pi yatrāste kāśyapī prajā || 25 ||
[Analyze grammar]

tathā gāndharvadeśaśca cāraṇānāṃ pradeśakaḥ |
kinnarāṇāṃ pradeśāśca kiṃpuruṣabhūmayaḥ || 26 ||
[Analyze grammar]

satīśivasya kailāsastathā devādibhūmikāḥ | |
vidyante'saṃkhyakā mātaḥ parvate tu himālaye || 27 ||
[Analyze grammar]

tatra vighnā bhaveyurvai devamānavadaityajāḥ |
nirjanaṃ na sthalaṃ tatra kvā'pi saṃbhāvyate'mba vai || 28 ||
[Analyze grammar]

mayā tvekaṃ sthalaṃ dṛṣṭaṃ purā yannātidūragam |
droṇyāṃ yat kṛṣṇaśailasya yatrāste pūrvasṛṣṭijaḥ || 29 ||
[Analyze grammar]

hanumān brahmacārī ca rāmabhakto'titāpasaḥ |
yatra naivā'sti vighnānāṃ saṃbhavastasya sannidhau || 30 ||
[Analyze grammar]

kadalīnāṃ vane so'yaṃ mahābhāgavataḥ prabhuḥ |
nityaṃ sītādāsabhakto rājate nātigocaraḥ || 31 ||
[Analyze grammar]

kvacit śrībadarīṃ yāti kvacidgaurītapaḥsthalam |
gaurīśikharamevāpi kvacit kailāsaparvatam || 32 ||
[Analyze grammar]

kvacidvai kāñcanīṃ gaṃgāṃ gahare śṛṃgavartini |
yatra yatra hanumān sa prayāti ca vasatyapi || 33 ||
[Analyze grammar]

tatra naivā'sti vighnānāṃ mātarvai saṃbhavaḥ khalu |
gaṃgāmūle tu śikhare kalpalatā bhavanti ca || 34 ||
[Analyze grammar]

yad yadā ceṣyate tattat tadopasthitamāpyate |
hanūmadāśramastatra vartate sarvarakṣakaḥ || 35 ||
[Analyze grammar]

gantavyaṃ tatra śikhare tapaḥ kāryaṃ hi nirjane |
āvedayitvā kīnāśaṃ sthāsyāvastapase sadā || 36 ||
[Analyze grammar]

ityevaṃ niścayaṃ kṛtvā duḥkhinīkamalā sutā |
mātre nivedayāmāsa jānakyai tapa īhitam || 37 ||
[Analyze grammar]

mātarme vartate cecchā kartuṃ nārāyaṇaṃ patim |
sa māṃ prāha madarthaṃ vai tapaḥ kuru sukanyake || 38 ||
[Analyze grammar]

tato'haṃ tapaso'rtha vai gamiṣye tu himālayam |
gahanaṃ nirjanaṃ prāpya kariṣye tapa uttamam || 39 ||
[Analyze grammar]

tapaḥ siddhyuttaraṃ mātaścāgamiṣye tavā'ntikam |
śrutvā mātā śuśocā'ti komalā bālikā mama || 40 ||
[Analyze grammar]

kathaṃ pāraṃ tapasaḥ sā gamiṣyati hareḥ kṛte |
ityevaṃ cintayamānā sā jagād harāya tat || 41 ||
[Analyze grammar]

śivarājo vicāryaiva yogenā''ha tu jānakīm |
yogyaṃ sā vakti kanyā'tra yataḥ sā'sti ramā svayam || 42 ||
[Analyze grammar]

tvaṃ cā'si dakṣaputrī vai satī cā'haṃ haraḥ svayam |
kṛṣṇādyā vaikuṇṭhavāsāḥ santi śāpavaśādiha || 43 ||
[Analyze grammar]

sarve'tra janimāpannā nārāyaṇaḥ sadā prage |
bhaktasnehādatra nityaṃ samāyāti pareśvaraḥ || 44 ||
[Analyze grammar]

tadvākyena priye kanyā ramā tapaḥ kariṣyati |
ramayā saha ca tato nārāyaṇasya śārṅgiṇaḥ || 45 ||
[Analyze grammar]

prāpte tu samaye patni vivāhaḥ saṃbhaviṣyati |
tato vayaṃ ramāśāpād vimuktāḥ syāma bhāmini || 46 ||
[Analyze grammar]

tadyogyaṃ sarvathā cāstu tapo nirvighnameva ca |
saphalaṃ tattapaścāstu hariścāstu sutāpatiḥ || 47 ||
[Analyze grammar]

eṣā yā cakravākyasti sā putrī corvaśī hareḥ |
śāpamuktā'pi tapasā bhaviṣyati na saṃśayaḥ || 48 ||
[Analyze grammar]

ityevaṃ śaṃbhvanumatā jānakī prāha putrikām |
vatse tvayā'rthitaḥ kānto nārāyaṇaḥ svayaṃ prabhuḥ || 49 ||
[Analyze grammar]

tapasā tattapaste'stu saphalaṃ samanoratham |
prāpayituṃ sthalīṃ yatra tapastvaṃ vai kariṣyasi || 50 ||
[Analyze grammar]

śivarājastathā cā'haṃ samāgacchāva īśvari |
apekṣitaṃ gṛhāṇā'tra muhūrtaṃ ca śubhaṃ tathā || 51 ||
[Analyze grammar]

rakṣārthaṃ vada dāsyāmi bhrātaraṃ yadi rocate |
tadā prāha ramā mātarmama kiṃcinna rocate || 52 ||
[Analyze grammar]

rakṣāṃ me tapasaḥ kṛṣṇo rakṣānāthaḥ kariṣyati |
vastu kiñcinna cecchāmi vanyaṃ yaddehasādhanam || 53 ||
[Analyze grammar]

śubho me'stu haraḥ sākṣāt kailāsavāsakṛt prabhuḥ |
rakṣā me'stu sadā mātā satī dakṣasutā mama || 54 ||
[Analyze grammar]

rakṣako me vaiṣṇavo'stu hanumān śaṃbhubālakaḥ |
sāhacarye cakravākī yorvaśī mama bālikā || 55 ||
[Analyze grammar]

himālayaḥ svayaṃ rakṣāṃ kariṣyati mamā'mbike |
svayaṃ me rakṣakaścāste varado'pi narāyaṇaḥ || 56 ||
[Analyze grammar]

nārāyaṇaṃ variṣye'haṃ mariṣye vā himālaye |
sādhayiṣye mano'bhīṣṭaṃ mokṣayiṣye tu śāpataḥ || 57 ||
[Analyze grammar]

ityevaṃ pūrvasaṃskārā jagāda mātaraṃ sutā |
tataḥ sā balavaccandre pṛṣṭvā saṃpūjya mātaram || 58 ||
[Analyze grammar]

pitaraṃ bāndhavān bālā svasāraṃ ca suhṛjjanān |
sakhījanān samāpṛcchya kṛtakautukamaṃgalā || 59 ||
[Analyze grammar]

jaṭāvalkalavastrāḍhyā śālagrāmaśilānvitā |
aparigrahasarvasvā tyaktvā rājyasya vaibhavān || 60 ||
[Analyze grammar]

vighneśaṃ ca satīṃ sūryaṃ natvā śivaṃ narāyaṇam |
kārtikasyaiva pūrṇāyāṃ yātrāṃ cakāra kanyakā || 61 ||
[Analyze grammar]

cakravākyā saha putrī yayau śīghraṃ vihāyasā |
tadā vādyānyavādyanta jayaśabdāstadābhavan || 62 ||
[Analyze grammar]

surāṇāṃ puṣpavṛṣṭiśca cāndanī vṛṣṭiruttamā |
pārṣadānāmabhavacca sahāyā maruto'bhavan || 63 ||
[Analyze grammar]

śakunānyabhavaṃstatra vyomni saubhāgyacihnitāḥ |
suradevyaśca militā gacchantyo badarīvanam || 64 ||
[Analyze grammar]

śveto gajaścaturdanto milito'vataran divaḥ |
hanūmān bālasūryābho mārge dṛṣṭipathaṃ gataḥ || 65 ||
[Analyze grammar]

yāsyan kāñcanagaṃgāṃ saḥ svāśramaṃ tu himālaye |
apṛcchat kanyake kutra gamyete vada no'dhunā || 66 ||
[Analyze grammar]

mamāśrame hyabhaktānāṃ praveśo nāsti sarvathā |
ramā prāha namaste'stu rāmanāmamahodadhe || 67 ||
[Analyze grammar]

mahābhāgavataśreṣṭha rāmapriya namo'stu te |
tāpasīnāṃ taporakṣākara bhakta namo'stu te || 68 ||
[Analyze grammar]

abhaktā nāsmi sītā'smi nārāyaṇapriyā ramā |
iyaṃ nārāyaṇaputrī cakravākyurvaśī sutā || 69 ||
[Analyze grammar]

sanatsujātaśāpena cakravākītanusthitā |
śāpamokṣaṇakāmeyaṃ tapastaptuṃ samicchati || 70 ||
[Analyze grammar]

ahaṃ lakṣmīḥ svayaṃ cā'smi tatho'rthaṃ yāmi vānara |
hanūmadāśramo yatra tvāste śṛṃge sugahvare || 71 ||
[Analyze grammar]

yatrā''ste kāṃcanagaṃgā kalpavallīsamāśrayā |
tatra yāmi tapo'rthaṃ te sannidhau harilabdhaye || 72 ||
[Analyze grammar]

śrutvaivaṃ tu ramāvākyaṃ hanūmān mātaraṃ drutam |
nanāma pādayoḥ śīghramahobhāgyamamanyata || 73 ||
[Analyze grammar]

śivarājasya jānakyā putrīṃ śrutvā tatastaram |
ānandaṃ prāptavāṃścāti sevāvān kiṃkaro'bhavat || 74 ||
[Analyze grammar]

śaṃkarasya sutaḥ sākṣāddhanūmān vānarottamaḥ | |
śaṃbhuputrīṃ svasāraṃ śrīṃ jñātvā''nandabharo'bhavat || 75 ||
[Analyze grammar]

svasṛputrīmurvaśīṃ ca jñātvā tāmabhyanandayat |
sarvāśramaṃ nītavāṃstatra kadalīvanaśobhitam || 76 ||
[Analyze grammar]

svalpaśṛṃgādhityakāyāṃ gahvare sarvadā sukhe |
kalpavallīsamāyukte sarvasiddhisamanvite || 77 ||
[Analyze grammar]

narbhaye rājyasadṛśe vāsaṃ dadau plavaṃgamaḥ |
dhūnī dadau tathā vahnikuṇḍaṃ dadau śubhāśrayam || 78 ||
[Analyze grammar]

kamaṇḍaluṃ valkalāni cāsanaṃ japamālikām |
śītoṣṇajalakuṇḍāni phalamūlajalāni ca || 79 ||
[Analyze grammar]

tathā nārāyaṇamūrtiṃ caturbhujāṃ dadau tadā |
tathopacārasarvasvaṃ dadau svasre hanūdharaḥ || 80 ||
[Analyze grammar]

evaṃ tadrakṣite deśe lakṣmīścakravatī tathā |
mārgakṛṣṇadvitīyātastapa ādyaṃjapātmakam || 81 ||
[Analyze grammar]

auṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
mālābhistanmantrajapaṃ cakratustu divāniśam || 82 ||
[Analyze grammar]

snānaṃ kāñcanagaṃgāyāṃ sadā triṣavaṇaṃ hi te |
cakratuḥ prātarevaite natvā śrībhrātaraṃ kapim || 83 ||
[Analyze grammar]

pūjayitvā hariṃ nityavidhānatastataḥ punaḥ |
havanaṃ tvanale kṛtvā tepāte sajapaṃ mudā || 84 ||
[Analyze grammar]

cakrāte māsamātraṃ te kandāhāraṃ sakṛd divā |
rātrau bhūśayana kṛtvā cakrāte bhajanaṃ hareḥ || 85 ||
[Analyze grammar]

tato dvitīyamāse te phalāhāraṃ pracakratuḥ |
tṛtīye māsi te patrāhāraṃ cakraturādarāt || 86 ||
[Analyze grammar]

caturthe māsi te puṣpāhāraṃ cakraturutsuke |
pañcame māsi meghāmbupānaṃ cakraturambare || 87 ||
[Analyze grammar]

ṣaṣṭhe māsi tu bāṣpāṇāmaśanaṃ cakraturmudā |
saptame cakratuḥ sādhvyau kṛṣṇārthaṃ pavanāśanam || 88 ||
[Analyze grammar]

aṣṭame śvāsamātreṇa tasthatuścetanānvite |
navame māsi taruvat tvekapādena saṃsthite || 89 ||
[Analyze grammar]

daśame māsi ca tayordehayoḥ kāṣṭhatulyatā |
ekādaśe tato māsi vahnistu tapasodbhavaḥ || 90 ||
[Analyze grammar]

samutthito mahājvālaścātmaśaktyā bhayaṃkaraḥ |
vyānaśe sarvato dikṣu brahmāṇḍe nāśakārakaḥ || 91 ||
[Analyze grammar]

aṇurūpaiścātidāhairjāvāntaṃ prāṇanāśakaḥ |
āścaryaṃ prāpa hanumān rāmakṛṣṇeti vai japan || 92 ||
[Analyze grammar]

rakṣāyāṃ vartate tatra sevako haribhaktakaḥ |
vijñāya bhagavān lakṣmyāstapasaścātikāṣṭhatām || 93 ||
[Analyze grammar]

urvaśyāścāpi tapasaḥ parāṃ kāṣṭhāṃ vilokya ca |
nārāyaṇaḥ svayaṃ tatra drāgeva ca samāyayau || 94 ||
[Analyze grammar]

padbhyāṃ samāyayau premṇā patnyāstapo vilokitum |
phalaṃ dātuṃ tapasaśca tapo'ntārthaṃ samāyayau || 95 ||
[Analyze grammar]

koṭisūryasamaṃ kṛṣṇaṃ nārāyaṇaṃ vilokya ca |
hanumān daṇḍavaccakre tathā svāgatamuttamam || 96 ||
[Analyze grammar]

āsanaṃ madhuparkaṃ ca pūjanaṃ phalapuṣpakaiḥ |
sunaivedyaṃ jalaṃ śītaṃ dadau nārāyaṇāya saḥ || 97 ||
[Analyze grammar]

naivedyaṃ ca jalaṃ naiva bubhuje śrīnarāyaṇaḥ |
yāvallakṣmīścorvaśī ca na bhuñjāte phalaṃ jalam || 98 ||
[Analyze grammar]

atha gatvā sannidhau drāguvāca parameśvaraḥ |
aho lakṣmyāstathorvaśyāḥ kīdṛśaṃ tapa uttamam || 99 ||
[Analyze grammar]

yadvarṣmaṇoranalā vai sūryasamāḥ kṣaranti hi |
brahmāṇḍadāhaśaktā vai mahāpralayasadṛśāḥ || 100 ||
[Analyze grammar]

śāpasya pratikāro'dya pūrṇo jāto na śiṣyate |
dadāmyābhyāṃ bodhayitvā yadiṣṭaṃ sukhadaṃ tayoḥ || 101 ||
[Analyze grammar]

iti vicintya bhagavān hanumantamuvāca ha |
yāhyetayoścetanārthaṃ jalaṃ kāṃcanagāṃgakam || 102 ||
[Analyze grammar]

śīghramānaya pātre'smin mā ciraṃ kuru bhaktarāṭ |
ityuktvā bhagavānāste kṣaṇaṃ maunaṃ samādhimān || 103 ||
[Analyze grammar]

ityevaṃ rādhike svāmikṛṣṇanārāyaṇaḥ patiḥ |
nārāyaṇasvarūpeṇa phalaṃ dātuṃ samāyayau || 104 ||
[Analyze grammar]

hemaśālāyanādyāstacchrutvā''ścaryaṃ paraṃ gatāḥ |
acintayannaho lakṣmyāścorvaśyāstapa uttamam || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mātāpitrājñāṃ gṛhītvā lakṣmyurvaśyostapo'rthaṃ himālaye hanumadāśramagamanaṃ tapaḥ varṣānte tapaḥphalaṃ dātuṃ tatra nārāyaṇasyasākṣādgamanamityādinirūpaṇanāmā caturadhikaśata |
tamo'dhyāyaḥ || 104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 104

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: