Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 102 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike yacca vaikuṇṭhe śapanottaram |
yadabhūt kamalākṛṣṇamadhye tu kathayāmi te || 1 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo hemāyanarṣaye |
yajjagāda tathā kanyā cakravākyai jagāda yat || 2 ||
[Analyze grammar]

tatsarvaṃ te kathayāmi nibodhekāgramānasā |
śāpaṃ śrutvā harirnārāyaṇakṛṣṇo janārdanaḥ || 3 ||
[Analyze grammar]

bhaktaduḥkhena duḥkhātmā hyanuktvā kamalāṃ tadā |
svayaṃ tvacintayat kṛṣṇo nyāyayuktaṃ śubhāspadam || 4 ||
[Analyze grammar]

aho vyaktestu vaicitryaṃ vilakṣaṇapadaṃ gatam |
sarvadā toṣayāmyenāṃ lakṣmīṃ hṛdayavāsinīm || 5 ||
[Analyze grammar]

kṣaṇaṃ dūraṃ karomyeva nahi kvacittathāpi sā |
atṛptā me mahānandādadhīreva prabhāṣate || 6 ||
[Analyze grammar]

madbhaktānāṃ kṛte cāpi sahate na kṣaṇaṃ satī |
madviyogaṃ na sahate sahate na cirāyanam || 7 ||
[Analyze grammar]

sadā saukhyaṃ dadāmyeva yathā''tmane tathā śriyai |
yathā śriyā viyogo me neṣṭastathā na sevinām || 8 ||
[Analyze grammar]

nārīṇāṃ tu svabhāvo'yaṃ svārthaścennahi pūryate |
kṣaṇe paravaj jāyeta phalaṃ duṣṭaṃ prayacchati || 9 ||
[Analyze grammar]

yadyapi naiva lakṣmīstu bhaktā tyājyā kadācana |
bhaktottamā'tibhaktā me patnī priyā sakhī svayam || 10 ||
[Analyze grammar]

śaṃkaro'pi yathā bhakto bhaktā satī ca kṛṣṇikā |
jayaścandro dhenupālastato bhaktottamā ramā || 11 ||
[Analyze grammar]

tathāpi bhaktavaryeṣu snehadarśanahetave |
bhaktāḥ snigdhā mama lakṣmyapekṣayā nitarāṃ sadā || 12 ||
[Analyze grammar]

bhaktaduḥkhapradā cet syāllakṣmīryadyapi me priyā |
bhaktārthaṃ santyajāmyenāṃ dṛṣṭāntaṃ kamalā svayam || 13 ||
[Analyze grammar]

bhavedatra vidhāne tu tathā kurve nidarśanam |
śāpaphalaṃ me lakṣmyā śca prāptaṃ bhavennidarśane || 14 ||
[Analyze grammar]

śikṣā'pi ca yathārthā syāt punarnaivaṃ caret kvacit |
ityevaṃ saṃvicāryaiva bhagavān śokamāvahan || 15 ||
[Analyze grammar]

bhaktaduḥkhena duḥkhātmā na vakti śrī na paśyati |
nirmanaska iva jāto nāpi hasati vai manāk || 16 ||
[Analyze grammar]

nordhvaṃ paśyati manasā mahodvigno vibhāsate |
yathā vai mātṛmaraṇe yathā patnīvināśane || 17 ||
[Analyze grammar]

yathaikaputranāśe vā śokastathā vibhāvyate |
yathā kṣaṇāntare gehaṃ tyaktvā yāsyati vā kvacit || 18 ||
[Analyze grammar]

yathā sarvasvanāśe vā bhagnamānasavān bhavet |
tathā vairāgyamāpanno nārāyaṇo vilokyate || 19 ||
[Analyze grammar]

yathā jitendrayagrāmo jitāntaḥkaraṇādikaḥ |
māyāpārasthitiścāste tathā nārāyaṇo'bhavat || 20 ||
[Analyze grammar]

lakṣmīrvihasya bahudhā hāvabhāvaiḥ samāyutā |
hastaṃ haste gṛhītvā'ti kṛtvā pracumbanaṃ muhuḥ || 21 ||
[Analyze grammar]

nārāyaṇaṃ samākṛṣya gṛhāntare ninīṣati |
nārāyaṇastu śavavat tathā prastaravattadā || 22 ||
[Analyze grammar]

jaḍavad bhaktaśokena sañjātaḥ parameśvaraḥ |
yadgṛhe nijabhaktānāmāśrayaḥ sukhado'sti vai || 23 ||
[Analyze grammar]

tadgṛhe yadi bhaktānāṃ śāpaduḥkhaṃ prajāyate |
tatra kiṃ me nivāsena vicāryetthaṃ jagāda tām || 24 ||
[Analyze grammar]

mā māṃ spṛśā'tra vāmoru mā khedaṃ kāraya vṛthā |
yadgṛhe mama bhaktānā śāpastatra na me spṛhā || 25 ||
[Analyze grammar]

yāhi tvaṃ śayane sādhvi na me śayyā sukhāvahā |
mahābhāgavatāḥ śaptāścāto duḥkhataraṃ nu kim || 26 ||
[Analyze grammar]

prāghūṇikāḥ sadā mānyāstatrāpi nijabhaktayaḥ |
madarthekṛtasarvasvāḥ pūjyā mānyāḥ sadā mama || 27 ||
[Analyze grammar]

madbhaktārtha sadā lakṣmi mālāmāvartayāmyaham |
madbhaktārthaṃ ca lokeṣu sarvadā'vatarāmyaham || 28 ||
[Analyze grammar]

naranārāyaṇaścā'smi tāpaso bhaktahetave |
kṣīrode śvetabhūmau cā'kṣarakṣetre narāyaṇaḥ || 29 ||
[Analyze grammar]

goloke cāpi vaikuṇṭhe'vyākṛte'mṛtadhāmani |
yatra vasanti me bhaktāstatra tiṣṭhāmi padmaje || 30 ||
[Analyze grammar]

ahaṃ bhaktagṛhāvāso bhaktaiḥ saha vihāravān |
bhaktālayo me vaikuṇṭho nānyadvai ruciraṃ mama || 31 ||
[Analyze grammar]

me bhaktānāṃ duḥkhaprāptau nimittaṃ madgṛhaṃ yadi |
tadā vaikuṇṭhanāmā'sya yathārthatāṃ prahanti vai || 32 ||
[Analyze grammar]

yadvai śāśvatasukhadaṃ dhāma me khyātamaiśvaram |
tad yadi duḥkhadaṃ janmapradaṃ cet kā vikuṇṭhatā || 33 ||
[Analyze grammar]

tatrāpi devadevasya śaṃkarasya priyasya me |
satyāśca mama bhaktāyāḥ śāpo mānavajanmadaḥ || 34 ||
[Analyze grammar]

kimataḥ paramaṃ duḥkhaṃ duṣkīrtipradamulbaṇam |
kṛṣṇāyāstava sakhyāśca jayacandrakayorapi || 35 ||
[Analyze grammar]

dhenupālasya ca tathā pārṣadasya nipātanam |
kathaṃ te cedṛśī buddhirakāṇḍatāṇḍavī priye || 36 ||
[Analyze grammar]

aprayojyaṃ proktavatī bhaktabhaktivirodhinī |
kadāpi na tvayā tvevaṃ kṛtaṃ kṛtaṃ tu śaṃkare || 37 ||
[Analyze grammar]

mayā kimatra kartavyaṃ virodhistrīyute gṛhe |
bhojanaṃ miṣṭamṛṣṭādi bhaktaṃ vinā viṣāyate || 38 ||
[Analyze grammar]

peyaṃ śītasugandhāḍhyaṃ bhaktaṃ vinā'nalāyate |
vastraṃ saumyaṃ ca kauśeyaṃ vinā bhaktaṃ śarāyate || 39 ||
[Analyze grammar]

bhūṣaṇaṃ svarṇaratnādi vinā bhaktaṃ jhaṣāyate |
sugandhatailavāsādi na bhakte kardamāyate || 40 ||
[Analyze grammar]

sarvaṃ jvālāyate saukhyaṃ me hṛdi bhaktamantarā |
lakṣmi śaṃbhuṃ vinā cāhaṃ dahyāmi śāpavaibhavāt || 41 ||
[Analyze grammar]

bhaktaśāpaḥ sa me śāpo macchāpastattavāpi ca |
aṃśā'rdhāṃgasvabhāvatvād duḥkhado nātra saṃśayaḥ || 42 ||
[Analyze grammar]

tvaṃ na jānāsi māhātmyaṃ madbhaktānāṃ mahattamam |
sanatkumāro jānāti bhaktamāhātmyamucchritam || 43 ||
[Analyze grammar]

yadi netre na paśyetāṃ madbhaktān māmupasthitān |
niṣkāsya golakābhyāṃ te dūrīkaromi sarvadā || 44 ||
[Analyze grammar]

yadi me mastakaṃ naiva namate bhaktayogine |
galāt saṃchidya dūraṃ tannikṣipāmi na saṃśayaḥ || 45 ||
[Analyze grammar]

yadi karṇau śṛṇuyātāṃ naiva bhaktavacāṃsi me |
tau mūlāt saṃchidya dūre nikṣipāmi na saṃśayaḥ || 46 ||
[Analyze grammar]

yadi nāsā bhaktagandhaṃ naiva gṛhṇāti me tadā |
sañchidya mūlato nāsāṃ dūraṃ kṣipāmi padmaje || 47 ||
[Analyze grammar]

yadi jihvā bhaktagāthāṃ naiva gāyati sarvadā |
yadi vā rasanā bhaktārpitaṃ rasaṃ na ṛcchati || 48 ||
[Analyze grammar]

tadā mūlād viniṣkāsya jihvāṃ tyajāmi nityadā |
yadi cauṣṭhau bhaktadattaṃ tāmbūlādi na ṛcchataḥ || 49 ||
[Analyze grammar]

yadi dantā na bhaktairyaccarvayanti samarpitam |
tadauṣṭhadantakān śastraiśchedayitvā tyajāmi vai || 50 ||
[Analyze grammar]

yadi hastau svabhaktānāṃ sevāyāṃ nopayoginau |
chindyāmāmūlatastau saṃtyajeyaṃ kāṣṭhavattu tau || 51 ||
[Analyze grammar]

vakṣo yadi na bhaktānāmāśleṣe copayogavat |
tadā vakṣaḥ samutpāṭya tyajāmi gartake sadā || 52 ||
[Analyze grammar]

yadi me hṛdaye bhaktā vaseyurna kadācana |
hṛdayaṃ raktasahitaṃ niṣkāsya saṃkṣipāmi hi || 53 ||
[Analyze grammar]

yadyudaraṃ me pacanaṃ bhaktārpitasya neṣyate |
vibhidya sarvaṃ tvaritaṃ tyajāmi nātra saṃśayaḥ || 54 ||
[Analyze grammar]

yadi tvaṅ mama bhaktānāṃ sparśaṃ saṃrocate na vai |
utpāṭya varṣmaṇastūrṇa nikṣipāmi mahānale || 55 ||
[Analyze grammar]

yadi vīryaṃ balaṃ liṅgaṃ bhaktānāṃ sukhakṛnna me |
tadā vināśya tatsarvaṃ ṣaṇḍhatvaṃ prakaromi me || 56 ||
[Analyze grammar]

yadi corū prabhaktānāmupaveśārthameva na |
tadā tyaktvā kabandho vai bhavāmi bhaktakāraṇāt || 57 ||
[Analyze grammar]

yadi pādau mama bhaktān prati yāto na vai tadā |
kuṭhāreṇa vinicchidya pādahīno bhavāmi vai || 58 ||
[Analyze grammar]

deho me yadi bhaktānāṃ saukhyārthaṃ na prajāyate |
tathā prodbhāvya vahniṃ ca karomi bhasmasānnanu || 59 ||
[Analyze grammar]

guṇā buddhyādayaścāpi yadi bhaktā''śritā na me |
guṇāṃstyaktvā nirguṇaśca vasāmi gahane vane || 60 ||
[Analyze grammar]

vahunoktenā'tra kiṃ te tvaṃ yadi bhaktarodhinī |
bhaktakleśakarī bhaktivighnakarī pravartase || 61 ||
[Analyze grammar]

bhaktaduḥkhakarī vāpi bhaktaśāntivirodhinī |
tvāṃ tyajāmi rame tarhi kimanyanna tyajāmi vai || 62 ||
[Analyze grammar]

sarvaṃ tyajāmi sarvasvaṃ bhaktārthaṃ nātra me spṛhā |
bhaktanāśe vinaṣṭaṃ me sarvamavehi padmaje || 63 ||
[Analyze grammar]

bhakte tu rakṣite sarvaṃ rakṣitaṃ mama viddhi tu |
aho śrīśaṃkaraḥ kutra mānavo vai bhaviṣyati || 64 ||
[Analyze grammar]

aho satī priyā tasya mānavī kva bhaviṣyati |
aho kṛṣṇā priyā dāsī bhaktā vā kva janiṣyati || 65 ||
[Analyze grammar]

aho vai dhenupālo'pi jayaścandrastathā rame |
tava śāpena bhūmau te bhaviṣyantyasukhasthale || 66 ||
[Analyze grammar]

yāvajjānāmi naiteṣāṃ sthitiṃ janmavatāṃ rame |
tāvat sukhaṃ na me cāsti gacchāmi yatra te'pyaham || 67 ||
[Analyze grammar]

ityuktvā kamalāṃ tyaktvā tyaktvā śrīkamalākaram |
tyaktvā siṃhāsanaṃ ramyaṃ prāsādaṃ dhāma cojjvalam || 68 ||
[Analyze grammar]

vaikuṇṭhaṃ sarvathā tyaktvā tyaktvā snehapadaṃ hariḥ |
niryayau vimanā bhūtvā tyaktvā garuḍamityapi || 69 ||
[Analyze grammar]

paścādanavalokyaiva brahmāṇḍe bhūtalaṃ yayau |
rorūyamāṇāṃ nā'paśyat lakṣmīṃ prāṇātivallabhām || 70 ||
[Analyze grammar]

nātha nātha vyāharantīṃ śrīharirbhūtalaṃ yayau |
adṛśyo'vyaktadehaśca maṇijanye'tra bhūtale || 71 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetre'kṣarakṣetre hyavātarat |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 72 ||
[Analyze grammar]

parabrahmā''kṣarā'tīto'vatārāṇāṃ niyāmakaḥ |
kṣetre kuṃkumavāpyākhye kaṃbharāśrīgṛhe tadā || 73 ||
[Analyze grammar]

śrīmadgopālakṛṣṇasya gṛhe divyarddhisaṃyute |
nārāyaṇā''gamanasya nimittenā'pyavātarat || 74 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇe śrīpuruṣottame |
āgatya līnatāṃ prāpya tasthau cā'śvasaro'ntike || 75 ||
[Analyze grammar]

tato'nādikṛṣṇanārāyaṇasyā''deśato bhuvi |
yathāvajñātarūpo'sau gaveṣaṇārthamuttare || 76 ||
[Analyze grammar]

himālayāśraye deśe nīpālayapradeśake |
kailāsadhāmarājye ca śivarājaṃ kumārakam || 77 ||
[Analyze grammar]

anveṣya śaṃkaraṃ bhaktaṃ tatra tasthāvagocaraḥ |
tataḥ satīṃ mārgayituṃ ṣaṇmāṇḍavyapurīṃ yayau || 78 ||
[Analyze grammar]

tatra kanyā jānakīti nāmnā satī ca sā'bhavat |
tatrāpi vartate nārāyaṇo'dṛśyo'nugapriyaḥ || 79 ||
[Analyze grammar]

tayorvivāhato jātā kṛṣṇā jayaśca candrakaḥ |
dhenupālaḥ śivarājabhrātā ca tatra saṃsthitaḥ || 80 ||
[Analyze grammar]

nārāyaṇaśca tadbhaktaiḥ sārdhaṃ saṃvasati prabhuḥ |
aprakāśaḥ saha bhuṃkte ramate vartate'niśam || 81 ||
[Analyze grammar]

kvacidāyātyakṣaraṃ ca kṣetraṃ tvaśvasarovaram |
kvacittatra śivarājagṛhe tiṣṭhati bhaktitaḥ || 82 ||
[Analyze grammar]

ityevaṃ bhagavān lakṣmīṃ tyaktvā bhaktārthameva tu |
samāyayau ca brahmāṇḍe bhaktamadhye nivāsakṛt || 83 ||
[Analyze grammar]

atha vaikuṇṭhagā lakṣmīrjñātvā svāṃ pravihāya tu |
vaikuṇṭhaṃ cāsanaṃ dhāmālayaṃ tyaktvā narāyaṇaḥ || 84 ||
[Analyze grammar]

jagāma cirayātrārthaṃ bhaktārthaṃ mānave bhave |
śuśoca bahudhā tatra ruroda śūnyavadgṛhe || 85 ||
[Analyze grammar]

tuṣṭāva bahudhā vāṇyā doṣānnijān jagāda ca |
ahaṃ vai cañcalā lakṣmīrduḥkhadoṣānukāriṇī || 86 ||
[Analyze grammar]

garvādīnāṃ sadā heturdīnānāmasahāyinī |
pāpā'nyāpakṛtāṃ gehe vāso me bahudhā mataḥ || 87 ||
[Analyze grammar]

hiṃsā'nṛtādidoṣāṇāṃ gṛhaṃ cādharmapuṣṭidā |
māyākāpaṭyabhogādisthānaṃ pūjyāvamānanam || 88 ||
[Analyze grammar]

śīlahāniḥ śuddhihānistṛṣṇā rāgo'tigṛdhnatā |
cauryaṃ prasahyatā cādhikṣepo doṣā madāśrayāḥ || 89 ||
[Analyze grammar]

cañcalā na sthirā kvāpi vaimanasyavidhāyinī |
sarvaharatagatā cā'smi tathāpi karuṇālayaḥ || 90 ||
[Analyze grammar]

bhagavān māṃ svahṛdaye rakṣatyatikṛpāvaśaḥ |
na māṃ niṣkāsya bhuṃkte'pi svayaṃ bhogān dayāparaḥ || 91 ||
[Analyze grammar]

sarvaṃ datvā tu me kṛṣṇaḥ svayaṃ gehādvinirgataḥ |
kīdṛśaṃ cāsya sāralyaṃ na me duḥkhaṃ prayacchati || 92 ||
[Analyze grammar]

na māṃ tiraskarotyalpaṃ sahate'vinayaṃ mama |
aśuddhāṃ māṃ sadā bhaktāṃ bhaktyadhīnaḥ prarakṣati || 93 ||
[Analyze grammar]

pātivratyaṃ na me samyak tathāpi bhagavān svayam |
patnīvrataparo bhūtvā'vatyadhikaṃ nijādapi || 94 ||
[Analyze grammar]

māṃ vihāya na bhukte'sau na vai pibati vāryapi |
māṃ vinā yatra pakvānnaṃ kṛtaṃ tvanyena tat khalu || 95 ||
[Analyze grammar]

naiva paśyati gṛhṇāti naiva naivā'tti keśavaḥ |
pācakeṣu praveśo me yadā syāccettadā hariḥ || 96 ||
[Analyze grammar]

bhuṃkte naivedyamāptānnaṃ nānyathā vai kvaciddhariḥ |
vastraṃ ratnaṃ jalaṃ pātraṃ tāmbūlamannamañjanam || 97 ||
[Analyze grammar]

bhūṣaṇaṃ candanaṃ svarṇe yānaṃ vāhanamīśatā |
āsanaṃ śayanaṃ vastu copadāḥ phalamarpaṇam || 98 ||
[Analyze grammar]

sarva māmasamarpyā'yaṃ me nātho bhukta eva na |
aho vicārataḥ kṛṣṇaḥ śreṣṭhaḥ patnīvratasthitaḥ || 99 ||
[Analyze grammar]

cañcalā'pi snehapātraṃ nedṛśyahaṃ pativratā |
aho me sarvasaubhāgyaṃ vinā kāntaṃ hi niṣphalam || 100 ||
[Analyze grammar]

vaikuṇṭhaṃ sampadaḥ sarvā bhogyajātaṃ ca niṣphalam |
dāsā dāsyo vāṭikāśca vimānodyānabhūmayaḥ || 101 ||
[Analyze grammar]

saudhaprāsādakalaśā gajā'śvarathadhenavaḥ |
bhūṣāmbarā'mṛtapānaṃ kāntaṃ vinā hi niṣphalam || 10 ||
[Analyze grammar]

gṛhātkānto viniryāto mamaiva doṣakāraṇāt |
aho mṛtā kathaṃ nā'haṃ kathaṃ śavo bhavāmi na || 103 ||
[Analyze grammar]

kāntaṃ vinā śa vaścā'smi jīvanaṃ niṣphalaṃ yataḥ |
ityevaṃ vilalāpeyaṃ kṛṣṇanārāyaṇaprabho || 104 ||
[Analyze grammar]

nātha śmaśānasadṛśaṃ vaikuṇṭhaṃ tvāṃ vinā mama |
ityuktvā nipapāteyaṃ siṃhāsanasamīpataḥ || 109 ||
[Analyze grammar]

mūrchāṃ kṣaṇaṃ samāsādya punarutthāya vegataḥ |
kānta kānteti cākrośaṃ kurvāṇā dvāramāgatā || 106 ||
[Analyze grammar]

mūrchayā'ṅganabhāge sā punaḥ papāta nirbalā |
tāvat sakhyaḥ samāyātāḥ kimidaṃ kimidaṃ bruvāḥ || 107 ||
[Analyze grammar]

tarkayantyo'pyaniṣṭaṃ ca tacchokenā'tiśokitāḥ |
duḥkhitāḥ pavanādyaiśca jalasecanakaistathā || 108 ||
[Analyze grammar]

puṣpārpaṇādibhiścāpi mūrchāmapānudaṃstu tāḥ |
papracchuḥ kimakāle te duḥkhametadupasthitam || 109 ||
[Analyze grammar]

prāha lakṣmīrhariḥ kvāpi vaikuṇṭhānniryayau ciram |
māṃ vihāya ca sarvāśca bhaktā bhaktān narāyaṇaḥ || 110 ||
[Analyze grammar]

śrutvaivaṃ vajrapātābhaṃ vaco lakṣmyāstu tā api |
mūrchāmavāpuratyugrāṃ śrutvā'niṣṭaṃ ca rādhike || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrīlakṣmyāḥ śaṃbhvādau śāpottaraṃ śrīnārāyaṇasya kamalāṃ tyaktvā vaikuṇṭhānnirgama ityādinirūpaṇanāmā |
dvyadhikaśatatamo'dhyāyaḥ || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 102

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: