Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 101 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike cakravākī sā punaḥ papraccha mātaram |
kimarthaṃ hariṇā tyaktā bhavatīti vadā'tra me || 1 ||
[Analyze grammar]

iti pṛṣṭā jananī sā lakṣmīruvāca putrikām |
hemaśālāyanāya śrīkṛṣṇaḥ prāha kathāmṛtam || 2 ||
[Analyze grammar]

śṛṇu tvaṃ te kathayāmi bhaktārthaṃ bhagavānapi |
yathā tyajati lakṣmīṃ ca tatrā'nyasya tu kā kathā || 3 ||
[Analyze grammar]

mahāvaikuṇṭhaloke śrīnārāyaṇapareśvaraḥ |
sevyate satataṃ bhaktyā mahāvaikuṇṭhavāsibhiḥ || 4 ||
[Analyze grammar]

yathā lakṣmyā tathā sarvaistato'pyadhikabhāvanaiḥ |
kṛṣṇānāmnī sakhī lakṣmyā lakṣmyadhikā ca sevane || 5 ||
[Analyze grammar]

svagṛhe satataṃ nārāyaṇaṃ rakṣati bhāminī |
snānaṃ sugandhalepaiśca sā svayaṃ kurute priyā || 6 ||
[Analyze grammar]

aṃgānāṃ mardanaiḥ samyak kṣaurakarmādibhiḥ saha |
vastrālaṃkārabhūṣādyaiḥ śṛṃgārayati sā sakhī || 7 ||
[Analyze grammar]

pūjābhojanapānādyaiḥ śayyopaskaraṇādibhiḥ |
hasanairhāsyabhedaiśca sevābhedairnirantaram || 8 ||
[Analyze grammar]

premabhedaiśca bahubhiḥ sarvārpaṇairdivāniśam |
kṣaṇaṃ viyuktā naivā''ste svadehamiva kṛṣṇikā || 9 ||
[Analyze grammar]

vyavasthāyāṃ sadā kṛṣṇakṛṣṇa ceti raṭatyapi |
tridehaiḥ sevate nārāyaṇaṃ kṛṣṇaṃ patiṃ priyam || 10 ||
[Analyze grammar]

evaṃ tasyā bhrātarau dvī pārṣadau jayacandrakau |
sarvaṃ vai karmakāṇḍaṃ svaṃ cārpayāmāsaturharau || 11 ||
[Analyze grammar]

mahābhāgavattau nityaṃ nārāyaṇaparāyaṇau |
harau sarvasukhau kṛṣṇaṃ vinā kṣaṇavivarjitau || 12 ||
[Analyze grammar]

tāpasau ca japamālāparāyaṇau haripriyau |
indriyā'ntaḥkaraṇānāṃ kṛṣṇe vṛttisamanvitau || 13 ||
[Analyze grammar]

navadhā bhaktisampannau dhyānayogaparāyaṇau |
sarvasvārpaṇabhāvau tau bhajete parameśvaram || 14 ||
[Analyze grammar]

kṛṣṇastatrāpi vasati yatra tadbhrātṛsaṃsthitiḥ |
sākṣāt kṛṣṇo nivasati kiśorastadgṛhe sadā || 15 ||
[Analyze grammar]

dhenupālo'pi gopeśo gopāla iva sarvadā |
kṛṣṇanārāyaṇasevāmagno'bhavat pitā tayoḥ || 16 ||
[Analyze grammar]

ātmasamarpaṇaiḥ kṛṣṇamūrtyātmako yathā tathā |
avartata harau premṇā sarvasevāparāyaṇaḥ || 17 ||
[Analyze grammar]

athaikadā te catvāro lakṣmīnārāyaṇāya vai |
upadā vividhā dātumāyayurnijamandiram || 18 ||
[Analyze grammar]

adṛśyarūpato nārāyaṇaścāyāti taiḥ saha |
tadā divye mahāmahāprāsāde cāntaragṛhe || 19 ||
[Analyze grammar]

śayane śrīmahālakṣmyā sevitaḥ śrīnarāyaṇaḥ |
premasevāṃ mahālakṣmyā gṛhṇannāste'titanmayaḥ || 20 ||
[Analyze grammar]

mahālakṣmīḥ premamagnā nārāyaṇāṃgayoginī |
parabrahmamahānandavārdhimagnā'bhavat priyā || 21 ||
[Analyze grammar]

cirasevābhilāṣā sā cirānandecchayā hareḥ |
biyogecchārahitā śrīharyāśleṣayutā'bhavat || 22 ||
[Analyze grammar]

etasmin samaye te tu catvāro'pi susevikāḥ |
upadāḥ saṃgṛhītvaiva dvāramāgatya satvaram || 23 ||
[Analyze grammar]

kṛṣṇanārāyaṇa viṣṇo parameśvarakeśava |
hṛṣīkeśa hṛdayasya bhaktebhyo dehi darśanam || 24 ||
[Analyze grammar]

ityevaṃ cārthanāśabdaṃ cakrurbhaktisamanvitam |
bhagavāṃstaṃ bhaktaśabdaṃ śrutvā śayyāṃ vihāya tu || 25 ||
[Analyze grammar]

utthāya śīghraṃ dvārasthaṃ pālaṃ tvājñāpayad drutam |
praveśārthaṃ tataścāpi svāṃ tyaktvā'tisukhaplutām || 26 ||
[Analyze grammar]

gataṃ patiṃ na sovāca kiñcid dāsī pativratā |
sākṣānnārāyaṇānandaviyogārtā'pi sā priyā || 27 ||
[Analyze grammar]

pratīkṣate hariṃ śīghraṃ samāyāt keśavaśca mām |
rāmayeteti cintāḍhyā śayane susthirā'bhavat || 28 ||
[Analyze grammar]

tāvad bhaktān samādāya kānto nārāyaṇaḥ prabhuḥ |
praviveśa gṛhāntaḥsthaṃ siṃhāsanaṃ yutastu taiḥ || 29 ||
[Analyze grammar]

samājuhāva lakṣmīṃ svāṃ nārāyaṇaḥ śubhāsane |
lakṣmīḥ prasannavadanā nārāyaṇābhiśabditā || 30 ||
[Analyze grammar]

samāyayau tadā tūrṇaṃ siṃhāsane hariṃ prati |
sākaṃ śrīhariṇā lakṣmīrupaviṣṭā''sane'bhavat || 31 ||
[Analyze grammar]

catvāraste'ti sadbhaktyā'rpayāmāsustadā''hṛtāḥ |
vividhā upadāḥ sarvā bhojyapānāvalehanam || 32 ||
[Analyze grammar]

śṛṃgāravastusāmagrīrvastrabhūṣāsumālikāḥ |
anekahārahārālīḥ sthālīmauktikasaṃbhṛtāḥ || 33 ||
[Analyze grammar]

phalapuṣpasugandhāḍhyān padārthān sadrasānvitān |
lakṣmīśṛṃgārayogyāṃśca dadurnārāyaṇāya te || 34 ||
[Analyze grammar]

lakṣmyai daduśca te tatra pupūjuścātibhaktitaḥ |
tasthuḥ stutiṃ pracakruśca dhyānamagnāstadā''bhavan || 35 ||
[Analyze grammar]

pūjāṃ kṛtvopadā datvā nottasthuśca yadā ciram |
lakṣmīḥ roṣaṃ gatā vighnarūpāṇāmupari drutam || 36 ||
[Analyze grammar]

aprakāśaṃ ca roṣaṃ sā prakāśayati no bahiḥ |
naiva vaktuṃ samarthā'pi harericchā vinā tu tān || 37 ||
[Analyze grammar]

notthituṃ ca samarthā'sti nārāyaṇaṃ vihāya tu |
saroṣā cintayatyeva kadā yāsyanti bhaktakāḥ || 38 ||
[Analyze grammar]

punarnārāyaṇaṃ prāpsye kadā tu śayane sukham |
dhyānamagnāstu te bhaktā dhyāne baddhvā hariṃ puraḥ || 39 ||
[Analyze grammar]

niṣedustu ciraṃ tatra tāvadvai śrīsatīharau |
āyayatuśca kailāsād vīkṣituṃ śrīṃ narāyaṇam || 40 ||
[Analyze grammar]

ekaṃ vighnaṃ gataṃ naiva tāvad dvitīyamāgatam |
matvaivaṃ śrīḥ kṛṣṇapārśve hyavaśā saṃsthitā sthirā || 41 ||
[Analyze grammar]

śaṃkaro'pi tathā bhaktottamo bhāgavato mahān |
satī cāpi mahābhaktā kastāvullaṃghayettadā || 42 ||
[Analyze grammar]

nārāyaṇaḥ svayaṃ siṃhāsanādutthāya satvaram |
samāśliṣya ca śaṃbhuṃ taṃ svāgataṃ tvācaraddhariḥ || 43 ||
[Analyze grammar]

satyāścāpi svāgataṃ tu lakṣmīrācaradādarāt |
satīśaṃbhū pūjanādi cakratuḥ śrīharestadā || 44 ||
[Analyze grammar]

satīdattāsane ramye niṣasāda śriyāḥ puraḥ |
śaṃbhurbhāgavato bhakto nṛtyaṃ cakāra naikadhā || 45 ||
[Analyze grammar]

ciraṃ nanarta premṇaiva śrīhareḥ sannidhau haraḥ |
haristatrā''kṛṣṭacitto'bhavannā'nyadavediṣat || 46 ||
[Analyze grammar]

lakṣmīrnārāyaṇasparśānandapratīkṣayā''kulā |
nṛtyāntaṃ nirjanabhāvaṃ drutaṃ samabhivāñchati || 47 ||
[Analyze grammar]

bhaktavaśyo harirnaiva lakṣmīṃ smarati paśyati |
bhaktalagnamanā bhaktān gantuṃ bahirna śāsti ca || 48 ||
[Analyze grammar]

tadā dhairyaṃ parityajya vṛthāsamayahārakān |
śaṃkaraṃ ca satīṃ dhenupālaṃ jayaṃ ca candrakam || 49 ||
[Analyze grammar]

kṛṣṇāṃ sakhīṃ śaśāpaiva bhavantu mānavā iti |
yatra vighnaphalaṃ vaśca bhaviṣyati na saṃśayaḥ || 50 ||
[Analyze grammar]

akālatāṇḍave magnā akāladhyānayoginaḥ |
kālāpekṣāṃ vihāyaiva yato me vighnakāriṇaḥ || 51 ||
[Analyze grammar]

savighnā mānave loke bhavantu dehadhāriṇaḥ |
ityuktvā śrīhariṃ cāpi gṛhītvā ca kare muhuḥ || 52 ||
[Analyze grammar]

āhā''yātu gṛhe kṛṣṇa viśrāmaṃ kuru vai kṣaṇam |
īdṛśo bhaktavrātāste nātha katipayā iha || 53 ||
[Analyze grammar]

vartante tu vinā kālam āyānti snehilā muhuḥ |
premalā bhaktakāste vai jānantyeva na mānasam || 54 ||
[Analyze grammar]

samāgaccha hare cā'ntaḥśayane śāntimāvaha |
cirāsanasthitasyā'tra śramaste vipulo bhavet || 55 ||
[Analyze grammar]

ityevamāgrahaṃ cakre netuṃ nārāyaṇaṃ ramā |
śaṃkarādyāstu te bhaktāḥ śrutvā''ścaryaṃ paraṃ gatāḥ || 56 ||
[Analyze grammar]

lakṣmyāḥ śāpena namrāsyā nistejaskā ivā'bhavan |
natvā nārāyaṇaṃ lakṣmīṃ kliṣṭāṃ jñātvā tu satvaram || 57 ||
[Analyze grammar]

niryayustvālayācchīghraṃ śrīharerantikāttataḥ |
nipeturmānave loke paśyatāṃ dvārarakṣiṇām || 58 ||
[Analyze grammar]

vaikuṇṭhavāsināṃ tatra hāhākāro mahānabhūt |
sarvatra prāsaradvārtā vaikuṇṭhe ca pratisthalam || 59 ||
[Analyze grammar]

lakṣmyāḥ śāpena kṛṣṇadyāścatvāraśca satīharau |
nipeturmānave loke hyakālajñā jaḍā yathā || 60 ||
[Analyze grammar]

tasmāt tejasvināṃ neyaḥ kṣaṇo vṛthā na vai kvacit |
akāle naiva gantavyaṃ mahatāṃ sannidhau kvacit || 61 ||
[Analyze grammar]

vidhnaṃ naivā'pi kartavyaṃ dampatyoścaikale sthale |
sukhahā duḥkhabhoktā syānmahān vā'pīśvaro'thavā || 62 ||
[Analyze grammar]

vighnakṛd vighnamṛcchedvai dampatīvidhnakṛt kila |
hāhākāro'bhavaccaiśalokeṣu mānaveṣvapi || 63 ||
[Analyze grammar]

śaṃkaro śivarājetināmnā rājā'bhavacchubhaḥ |
kailāsadhāmanagare himādrau gaṇḍakītaṭe || 64 ||
[Analyze grammar]

kṛṣṇasiṃhagṛhe putro mānaso devayonivat |
mahādivyo mahaiśvaryayuto'rjunaprabhaḥ prabhuḥ || 65 ||
[Analyze grammar]

satī ca mānavī jātā ṣaṇmāṇḍavyapureśituḥ |
putrī sā jānakī devī nāmnā guṇaiḥ śivāsamā || 66 ||
[Analyze grammar]

jātismarau satīśambhū vivardhāte tu devavat |
vāgarthāviva saṃpṛktau vivāhavidhinā punaḥ || 67 ||
[Analyze grammar]

suyogyasamaye saṃyojitau kailāsavāsinau |
evaṃ tau gaṇḍakīmūle himaśaile nadītaṭe || 68 ||
[Analyze grammar]

svarājye kailāsadhāmni nagare rājyamāpnutaḥ |
athakṛṣṇā sakhī dhenupālaścandro jayastathā || 69 ||
[Analyze grammar]

nipeturhimaśaile te kailāsadhāmapattane |
dhenupālo'bhavad bhrātā śivarājasya cā'nujaḥ || 70 ||
[Analyze grammar]

kṛṣṇā'bhavat sutā tasya śivarājasya sadguṇā |
candrādityo'nujastasyā'nujo jayakumārakaḥ || 71 ||
[Analyze grammar]

kuṭumbaṃ tvekamevā'bhūt samaśāpaprasaṃgataḥ |
sarve bhaktā brahmaniṣṭhāḥ sadā kṛṣṇaparāyaṇāḥ || 72 ||
[Analyze grammar]

dhyānayogataponiṣṭhā dharmajñānavirāgiṇaḥ |
satataṃ brahmayajñāśca brahmabhāvā amāyinaḥ || 73 ||
[Analyze grammar]

sarvacihnaiḥ samāyuktā mānavairaviniścitāḥ |
prajāpālanadharmāśca mahābhāgavatāḥ sadā || 74 ||
[Analyze grammar]

satataṃ kṛṣṇasevāyāṃ vaikuṇṭhe iva tatparāḥ |
nīpālayapradeśeṣu himaśaileṣu gocarāḥ || 75 ||
[Analyze grammar]

vartante divyarūpaiśca nisargayogasiddhibhiḥ |
vartante mānavai rūpaiḥ śāpaprāptakriyādibhiḥ || 76 ||
[Analyze grammar]

śāpād yadā nipetuste tadā taddhṛdaye hariḥ |
duḥkhyabhūd bhaktaduḥkhena tathāpi śrīṃ prati prabhuḥ || 77 ||
[Analyze grammar]

vaktuṃ śaśāka naivā'nyat sattvasaṃjño yato hariḥ |
sarvaṃ sehe bhaktaduḥkhaṃ maunaṃ jagrāha vai kṣaṇam || 78 ||
[Analyze grammar]

śaṃkarādyāḥ samarthāśca śaptuṃ lakṣmīṃ hareḥ puraḥ |
tathāpi dāsabhaktāste na śepustāṃ ramāṃ tadā || 79 ||
[Analyze grammar]

mātā yā jagatāmasti sā harisparśamantarā |
vighnarūpān śaśāpā'smān yogyaṃ tanmenire'nugāḥ || 80 ||
[Analyze grammar]

evaṃ matvā harericchāmiṣṭadevena niścitām |
jagṛhuḥ sukhadāṃ matvā daṇḍarūpāmapi prabhoḥ || 81 ||
[Analyze grammar]

viśvāsaḥ śrīharau teṣāṃ varadānaṃ harervacaḥ |
nyāso harau ca kārpaṇyaṃ nārāyaṇe pareśvare || 82 ||
[Analyze grammar]

sati vaibhavayoge'pyaiśvaryayoge'pi sarvathā |
kaiṃkaryaṃ tasya vai teṣāmāsīd divāniśaṃ harau ||ṭa || 3 ||
[Analyze grammar]

matiḥ sthirā mahāpatsu bhaktānāmeva vartate |
teṣāṃ caiṣā matiḥ susthā'bhavacchrīparamātmani || 84 ||
[Analyze grammar]

sarvanāśe'pi bhagavān mā dūraṃ yātu mānasāt |
ānukūlyaṃ hareryattu tadānukūlyameva tu || 85 ||
[Analyze grammar]

prātikūlyaṃ hareryattu tatprātikūlyameva tu |
dāsadharmaḥ prapannānāmayaṃ yato'nyathā na vai || 86 ||
[Analyze grammar]

iti matvā ca śaṃbhvādyā asahanta śriyā vacaḥ |
satī yā vaiṣṇavī bhaktā rudrāṇī pralayaṃkarī || 87 ||
[Analyze grammar]

kathaṃ saheta śāpaṃ sā yadi bhaktā na vai haraiḥ |
jānāti mātaraṃ lakṣmīṃ yato guroḥ priyā hi sā || 88 ||
[Analyze grammar]

gurupatnīṃ suvandeta na roṣayet kadācana |
guroḥ patnī yadājñāṃ ca karoti tvavicāritām || 89 ||
[Analyze grammar]

sāpi pālyā yathāśakti nakāro vācya eva na |
atra nārāyaṇaḥ kṛṣṇo bhagavān svāmivallabhaḥ || 90 ||
[Analyze grammar]

guruḥ śrīvedavaktā'sti nāvamānyā hi tatpriyā |
satī jānāti sarvaṃ ca ratibhaṃgasamutthitam || 91 ||
[Analyze grammar]

duḥkhaṃ sarvaṃ pratikalpe tasmācchāpaṃ dadau na sā |
evaṃ vai rādhike kṛṣṇanārāyaṇo'pi cārtihā || 92 ||
[Analyze grammar]

hemaśālāyananāmne jagāda śāpakāraṇam |
prāha lakṣmīścakravākyai vṛttaṃ kauṭumbikaṃ nijam || 93 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyāṃ dvitīye tretāsantāne mahāvaikuṇṭhe lakṣmīśayanasthite bhagavati sati samāgatakṛṣṇādhenupālacandrādityajayādityādisevakānāṃ satīśaṃkarayo |
ścāgame lakṣmyā nārāyaṇena saha śayanasukhabhaṃge lakṣmyāḥ śāpena teṣāṃ ṣaṇṇāṃ mānavaloke'vataraṇamityādinirūpaṇanāmaikādhikaśatatamo'dhyāyaḥ || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 101

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: