Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 93 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike śrīvāsudevastvāha saṃkarṣaṇādikān |
anādiśrīkṛṣṇanārāyaṇasya paramātmanaḥ || 1 ||
[Analyze grammar]

sthitisthāpakaśaktyākhyaḥ kālaḥ putro layaṃkaraḥ |
harate sarvamevaiṣo māyāvaiṣamyamityapi || 2 ||
[Analyze grammar]

kṣobhaṃ karoti caivaiṣastadā māyā pramāthinī |
prasūte viṣamāvasthāṃ mahāpūruṣayogataḥ || 3 ||
[Analyze grammar]

māyā kālaḥ pūruṣaśca parameśvaraśaktayaḥ |
tābhyaḥ sarvamidaṃ jātaṃ tasmāttā brahmarūpikāḥ || 4 ||
[Analyze grammar]

tajjātaṃ brahmarūpaṃ ca jagat sarvaṃ tu tattanu |
tatra sarvatra evā'syākṣarasya brahmaṇaḥ khalu || 5 ||
[Analyze grammar]

pāṇipādākṣiśravaṇānanamastakanābhayaḥ |
ataḥ sarvaṃ samāvṛtya tiṣṭhatyakṣarameva tat || 6 ||
[Analyze grammar]

sarvendriyaguṇābhāsaṃ divyendriyasamanvitam |
sarvādhāraṃ mahānandaṃ pramāṇātītagocaram || 7 ||
[Analyze grammar]

sarvopamānarahitaṃ sarvāvāsaṃ parāmṛtam |
abhinnaṃ bhinnasaṃsthānaṃ śāśvataṃ dhruvamakṣaram || 8 ||
[Analyze grammar]

nirguṇaṃ paramaṃ jyotirnirvikalpamasīmakam |
sa ātmā sarvabhūtānāṃ sa bāhyābhyantaraḥ sthitaḥ || 9 ||
[Analyze grammar]

tatrāste sarvagaḥ śāntastadātmā parameśvaraḥ |
tena vyāptamidaṃ viśvaṃ jīveśamuktavāsitam || 10 ||
[Analyze grammar]

tasyecchayā'pyahaṃ jāto vāsudevaḥ pareśvara |
matto yūyaṃ mūrtayaśca traya eva japoṣalāḥ || 11 ||
[Analyze grammar]

tato bhūmā mahāviṣṇustato virāṭ ca viśvasṛṭ |
tato maharṣayo devā jagatsthāvarajaṃgamam || 12 ||
[Analyze grammar]

jaganmātā mahāmāyā tasyecchā mūlarūpiṇī |
amṛtākhyā doṣakartrī pāragā pūrikā tathā || 13 ||
[Analyze grammar]

mahadādyaṃ viśeṣāntaṃ samprasūte'khilaṃ jagat |
sā yā prakṛtiriṣṭaiva kāntāvanmohinī priyā || 14 ||
[Analyze grammar]

mohāpannastu puruṣaḥ sa ātmā jīva īśvaraḥ |
ahaṃkārakṛtamaitryo mahattattvātibāndhavaḥ || 15 ||
[Analyze grammar]

mānase kṛtaviśvāso janmalābhāya kalpate |
prakṛtau nāsti yasyeṣṭaṃ mohastasya na vidyate || 16 ||
[Analyze grammar]

ahaṃkāre na vai maitrī mahattatve na bandhutā |
mānase na ca viśvāso mokṣalābhāya kalpate || 17 ||
[Analyze grammar]

tasyaite'nukūlabhāve vartante hyupakāriṇaḥ |
māyā kālaśca puruṣasta ete'pyupakāriṇaḥ || 18 ||
[Analyze grammar]

prāpayantyakṣaraṃ divyaṃ yasyeṣṭaḥ parameśvaraḥ |
anādiśrīkṛṣṇanārāyaṇaḥ paramadhāmagaḥ || 19 ||
[Analyze grammar]

tadyogāttvasya jāyante bhaktasya divyavigrahāḥ |
jñānecchākṛtayaścāpi sukhaduḥkhādibhāvanāḥ || 20 ||
[Analyze grammar]

dharmādharmādikośāśca mano'haṃbuddhivedanāḥ |
jāyante divyarūpāśca sattvaṃ rajaśca kalmaṣam || 21 ||
[Analyze grammar]

tanmātrāṇīndriyavargaḥ ṣaṭkośā bhūtapañcakam |
tadvikārāstathā sarve jāyante divyaghaṭṭanāḥ || 22 ||
[Analyze grammar]

tatkriyāstadvyavahāraśceṣṭā vartanamityapi |
sarvaṃ divyaṃ mokṣadaṃ ca jāyate brahmanirguṇam || 23 ||
[Analyze grammar]

kālo nātra prabhuryo vai sṛjate harate prajāḥ |
sarve kālasya vaśagāḥ kālo bhaktasya vai vaśe || 24 ||
[Analyze grammar]

bhakte'kṣaraṃ tvakṣare ca sarvajñaḥ svāmivallabhaḥ |
sarvajñānna paraḥ kaścit taṃ bhajitvā pramucyate || 25 ||
[Analyze grammar]

nityaṃ nāstīti jagati kiñcit sthāvarajaṃgamam |
ṛte śrīparamātmānaṃ śrīkṛṣṇaṃ puruṣottamam || 26 ||
[Analyze grammar]

nā'yaṃ tapobhirvividhairna dānena na cejyayā |
śakyo vai dehibhirjñātuṃ vinā bhaktiṃ parāśrayām || 27 ||
[Analyze grammar]

śrīhariṃ sarvabhūtānāmantastiṣṭhati sarvataḥ |
taṃ sarvasākṣiṇaṃ lokā na jānanti pareśvarāḥ || 28 ||
[Analyze grammar]

yasminnantaḥ sarvamidaṃ yaśca sarvāntare sthitaḥ |
so'yaṃ dhātā vidhātā ca kālo'gnirviśvatomukhaḥ || 29 ||
[Analyze grammar]

na taṃ paśyanti munayo rājasāḥ pitṛdevatāḥ |
brahmā virāṭ tathā bhūmā ye cānye tatpare'pi ca || 30 ||
[Analyze grammar]

yathākathañcit tannāthaṃ jānāmyarthaṃ tato'varam |
muktā nāntaṃ nā'kṣaraṃ ca tadā'nyeṣāṃ tu kā kathā || 31 ||
[Analyze grammar]

nityaṃ tadvigrahe vyāptā naiva jānāti māṇikī |
tadā'nyāsāṃ tu śaktīnāṃ kā kathā'sya vijānane || 32 ||
[Analyze grammar]

gṛṇanti satataṃ vedā tamekaṃ parameśvaram |
yajanti vividhairyajñairbrāhmaṇā vedapāragāḥ || 33 ||
[Analyze grammar]

dhyāyanti yoganiṣṭhāśca yatante pāramīkṣitum |
vinā'nugrahamevā'sya naiva paśyanti kāṣṭhayā || 34 ||
[Analyze grammar]

sa eva sarvahaviṣāṃ bhoktā cāpi phalapradaḥ |
sarvadevatanuḥ so'yaṃ sarvātmā śreyasāṃ padam || 35 ||
[Analyze grammar]

taṃ tatkṛpayā paśyanti vidvāṃsaḥ santa eva tu |
teṣāṃ sannihitaḥ so'yaṃ ye taṃ nityamupāsate || 36 ||
[Analyze grammar]

tebhyo dadāti tatsthānamānandaṃ paramaṃ padam |
uttamā madhyamāścāpi nikṛṣṭāḥ pāpayonayaḥ || 37 ||
[Analyze grammar]

tasya bhaktyā pramucyante tenaiva saṃgatā yadā |
tadbhaktā na vinaśyanti nimnaṃ yānti na vai padam || 38 ||
[Analyze grammar]

tanmārgasthāstasya yogaṃ kārayanti hi sādhavaḥ |
yo vai nindati tān mūḍho bālakṛṣṇaṃ sa nindati || 39 ||
[Analyze grammar]

yastān pūjayate bhaktyā sa taṃ pūjayati prabhum |
patraṃ puṣpaṃ phalaṃ toyaṃ bhojanaṃ cāmbaraṃ dravam || 40 ||
[Analyze grammar]

tasmai dadāti yo bhaktyā sa syāt tasya priyaḥ sadā |
sa pūrvaṃ bhaktavargasya duḥkhanāśārthameva hi || 41 ||
[Analyze grammar]

śaktiṃ prakāśayāmāsa rādhikāṃ nijavāmataḥ |
tayā'rthitaḥ sa vai kṛṣṇo babhūvā'kṣaradhāmani || 42 ||
[Analyze grammar]

goloke nyavasat tasyā bhaktigrahaṇahetave |
sa pūrvaṃ bhaktavargasya sampaddānārthameva tu || 43 ||
[Analyze grammar]

śaktiṃ prakāśayāmāsa śrīlakṣmīṃ nijavakṣasaḥ |
tathā'rthitaḥ sa vaikuṇṭhe nārāyaṇo babhūva ha || 44 ||
[Analyze grammar]

sa pūrvaracanārthaṃ vai sṛṣṭiṃ sasmāra pūrvavat |
śaktiṃ prakāśayāmāsa jaghanāt prakṛtiṃ parām || 45 ||
[Analyze grammar]

tayā'rthitaḥ sa bhagavānnavyākṛte'kṣarāśraye |
vāsudevo'hamabhavaṃ prakṛteścetanāpradaḥ || 46 ||
[Analyze grammar]

tenā'rthitā mahāsṛṣṭirjanisthairyāntadharmiṇī |
tanmūrtyātmakamaddehādbhavantastraya eva ca || 47 ||
[Analyze grammar]

aniruddhaśca pradyumnaḥ saṃkarṣaṇo'tivaibhavāḥ |
prāvirbhūtā guṇakāryakarāḥ śrīparameśvarāḥ || 48 ||
[Analyze grammar]

tenā'rthitastato nyāyaḥ sa bhūmā taddhṛdudbhavaḥ |
īśvarāṇāṃ nyāyakartā'mṛte dhāmni virājate || 49 ||
[Analyze grammar]

tenā'rthitastato māyāvikāro'ṅkurakāraṇam |
muktastasya bhrakuṭestu samutpannaḥ sa pūruṣaḥ || 50 ||
[Analyze grammar]

prakṛteḥ puruṣaḥ so'yaṃ ramate māyayā tadā |
tasmājjātaṃ ca yugalaṃ buddhyā mahatsamākhyayā || 51 ||
[Analyze grammar]

sevitaśca pumān tasyāḥ kānto ramaṇarañjanaḥ |
pradhānapuruṣau deho hareḥ khyātāvubhau sadā || 52 ||
[Analyze grammar]

tattvaṃ tābhyāmahaṅgarvābhidhānaṃ samajāyata |
mahāviṣṇuḥ sa vai jātaḥ sṛṣṭyarthaṃ śrīniṣevitaḥ || 53 ||
[Analyze grammar]

tasmājjāto virāḍākhyastato devā harādayaḥ |
tebhyaḥ pitṛpraṇālyā vai vedānaprāpayaddhariḥ || 54 ||
[Analyze grammar]

sa eva parame dhāmni rājamānaḥ pareśvaraḥ |
tapo'rthaṃ kalpayāmāsa naranārāyaṇaṃ tanūm || 55 ||
[Analyze grammar]

jīvalokasya śāntyarthaṃ duḥkhanāśārthamityapi |
āsurāṇāṃ praśāntyarthaṃ lakṣmīśaḥ kṣīrasāgare || 56 ||
[Analyze grammar]

śvedhāmni ramākānto virājateṃ'śamātrataḥ |
yogināṃ ca satāṃ sādhvīyoṣitāṃ paramo guruḥ || 57 ||
[Analyze grammar]

dhārmikāṇāṃ sa goptā ca nihantā vedavidviṣām |
māyikānāṃ ca māyāyā nihantā sa pareśvaraḥ || 58 ||
[Analyze grammar]

sā māyā ca parā śaktiryadā vidyeti gīyate |
sā māyā cā'parā śaktiryadā'vidyā hi sā matā || 59 ||
[Analyze grammar]

nāśayet sa ca tāṃ māyāṃ mokṣaprado hi mādhavaḥ |
śrīkṛṣṇaḥ sarvaśaktīnāṃ pravartako nivartakaḥ || 60 ||
[Analyze grammar]

ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca |
ekā śaktiḥ keśavasyā'kṣaraṃ brahma ca dhāma yat || 61 ||
[Analyze grammar]

anyā śaktirvipulā yā saṃsthāpayati vai jagat |
tatrāntaryāmitā tasya cāparā śaktireva sā || 62 ||
[Analyze grammar]

jñānabhaktiprapakṣābhyāṃ samārādhayati prabhum |
sa yāti vai harerdhāma vyatikramya tu kilbiṣam || 63 ||
[Analyze grammar]

sarvāḥ śaktīrvyatikramya māṃ prayāti madiṣṭakṛt |
mamopāsanayā kecid bhavantyapi narāyaṇāḥ || 64 ||
[Analyze grammar]

mama bhāvaiḥ saṃbhṛtāśca tārayanti ca dehinaḥ |
kecid bhavanti lokeśā viṣṇavastatkṛpāvaśāt || 65 ||
[Analyze grammar]

kecit harādayaścāpi kecid brahmādikeśvarāḥ |
teṣu sarveṣu bhagavān prerakaśca nivartakaḥ || 66 ||
[Analyze grammar]

so'yaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ |
māyāvināmayaṃ devaḥ purāṇo hariravyayaḥ || 67 ||
[Analyze grammar]

yogināmastyayaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā |
ādityānāmayaṃ viṣṇurvasūnāmasti pāvakaḥ || 68 ||
[Analyze grammar]

rudrāṇāṃ śaṃkaraścāyaṃ garuḍaḥ patatāmayam |
airāvato gajendrāṇāṃ rāmaḥ śastrabhṛtāmayam || 69 ||
[Analyze grammar]

ṛṣīṇāṃ ca vaśiṣṭho'yaṃ devānāṃ ca śatakratuḥ |
śilpināṃ viśvakarmā'yaṃ prahlādaḥ suravidviṣām || 70 ||
[Analyze grammar]

munīnāmapyayaṃ vyāso gaṇānāṃ ca vināyakaḥ |
vīrāṇāṃ vīrabhadro'yaṃ siddhānāṃ kapilo muniḥ || 71 ||
[Analyze grammar]

parvatānāmayaṃ merurnakṣatrāṇāṃ tu candramāḥ |
vajraṃ praharaṇānāṃ ca vratānāṃ satyameva saḥ || 72 ||
[Analyze grammar]

ananto bhogināṃ so'yaṃ senānīnāṃ ca pāvakiḥ |
āśramāṇāṃ gṛhasthaḥ sa yugānāṃ satyameva saḥ || 73 ||
[Analyze grammar]

kuberaḥ sarvayakṣāṇāṃ nirvṛtiḥ sarvarakṣasām |
prajāpatīnāṃ dakṣaśca mṛgendrāṇāṃ mṛgādhipaḥ || 74 ||
[Analyze grammar]

vedānāṃ sāmavedaśca japyānāṃ praṇavastvayam |
sūktānāṃ pauruṣaṃ sūktaṃ manurnītimatāṃ hi saḥ || 75 ||
[Analyze grammar]

vidyānāmātmavidyā saḥ tattvānāṃ cetano hi saḥ |
gatīnāṃ muktirevā'yaṃ bandhanānāṃ tu vāsanā || 76 ||
[Analyze grammar]

patnīvrato dvijānāṃ tu satīnāṃ kambharā satī |
sampadāṃ ca mahālakṣmīrūpaḥ saḥ puruṣottamaḥ || 77 ||
[Analyze grammar]

evaṃ vai bhāvayettatra tatra kṛṣṇanarāyaṇam |
tena nārāyaṇaḥ svāmī tatra phalati sarvathā || 78 ||
[Analyze grammar]

sa ca mūrtisvarūpo'sti sarvalokeṣu cānujāḥ |
tathaivācāryarūpo'sti guruḥ śrīparameśvaraḥ || 79 ||
[Analyze grammar]

sādhurūpaḥ sa evā'sti divyadehaḥ sa pāvanaḥ |
pitṛrūpaḥ sa evā'sti mātṛrūpo'pi mādhavaḥ || 80 ||
[Analyze grammar]

satīrūpaḥ patirūpaḥ sa evā'sti narottamaḥ |
aṣṭāvete hi guravastārakā divyabhāvitāḥ || 81 ||
[Analyze grammar]

teṣāṃ pratyupakāro hi na kathaṃcana vidyate |
teṣāṃ nityaṃ priyaṃ kuryāt karmaṇā manasā girā || 82 ||
[Analyze grammar]

ta evaite'nādiśrīmatkṛṣṇanārāyaṇātmakāḥ |
matvaivaṃ ye bhajante tān yānti te paramāṃ gatim || 83 ||
[Analyze grammar]

so'yaṃ sākṣātparabrahā'nādiśrīpuruṣottamaḥ |
sarvāvatāraśāstā ca kṛṣṇanārāyaṇaḥ prabhuḥ || 84 ||
[Analyze grammar]

bhagavāṃścā'kṣarātītaścāntaryāmīśvareśvaraḥ |
bālarūpaḥ kambharāśrīgṛhe cāste'vatīrya ca || 85 ||
[Analyze grammar]

śrīmadgopālabālaḥ saḥ lomaśāśramasannidhau |
prāsāde kānake cāste'kṣarakṣetre'śvasārase || 86 ||
[Analyze grammar]

tīrthe kuṃkumavāpyākhye bhūtale divyavigrahe |
vartate mānave rūpe brahmapriyābhisevitaḥ || 87 ||
[Analyze grammar]

kṛpayā jīvamokṣārthaṃ brahmāṇḍarakṣaṇāya ca |
vartate mānave rūpe mānavarjyo'pi mādhavaḥ || 88 ||
[Analyze grammar]

brahmaviṣṇumaheśānām bhavatāmaṃśarūpiṇām |
dṛndṛśyo vartate bhāgyād yo nā'smaddṛkpragocaraḥ || 89 ||
[Analyze grammar]

ityuktvā virarāmā'sau vāsudevaḥ prabhuḥ kṣaṇam |
dadhyuścitte trayaste'pi divyamānavamacyutam || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vāsudevagītāyāṃ prabhoḥ prāptisādhanavibhūtīnāṃ nirūpaṇanāmā trinavatitamo'dhyāyaḥ || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 93

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: