Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 94 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike vāsudevavākyaiḥ prabodhitāḥ |
māhātmyajñānavantaste trayo'ṇḍastadagrajam || 1 ||
[Analyze grammar]

pūrvotsaveṣu kṛṣṇasya darśanārthaṃ vayaṃ gatāḥ |
idānīṃ taddarśanārthaṃ māhātmyajñānasaṃyutāḥ || 2 ||
[Analyze grammar]

jigamiṣāmo bhavatā sārdhaṃ bālasvarūpiṇaḥ |
līlākaivalyavīkṣārthaṃ tadvijñānena rañjitāḥ || 3 ||
[Analyze grammar]

ityevaṃ bhrātṛbhiḥ prokto vāsudevo hariḥ prabhuḥ |
bhrātṛbhiḥ saha tallokād brahmāṇḍodaramāyayau || 4 ||
[Analyze grammar]

vāsudevasya lokātte vairājasadṛśāṇavaḥ |
bhūtvā vairājalokāṃścāviviśuśca tato'pi ca || 5 ||
[Analyze grammar]

bhūtvā cāṇutarāḥ satye loke cāviviśustataḥ |
tato'pyaṇava evaite bhūtvā divaṃ samāyayuḥ || 6 ||
[Analyze grammar]

tato'pyaṇutamā bhūtvā mānavaṃ lokamāyayuḥ |
yatpūrvaṃ śrīvāsudevamūrtirvai svasya dhāmani || 7 ||
[Analyze grammar]

tasyā romṇastu pārārdhyabhāgo'tra mānuṣe sthale |
tasyāpi koṭibhāgena mānuṣaṃ dehamāsthitāḥ || 8 ||
[Analyze grammar]

tejasā bhāsurāste ca catvāro vyūhasaṃjñakāḥ |
bālakāḥ sadṛśā bhutvā cā'śvapaṭṭasaro'mbare || 9 ||
[Analyze grammar]

āyayurdivyahaṃsānāṃ vimāne cātibhāsurāḥ |
vāsudevo'bhavattatra caturbhujo'tibhāsuraḥ || 10 ||
[Analyze grammar]

śaṃkhacakragadāpadmahetimān mukuṭojjvalaḥ |
anye trayo dvibhujāścā'bhavaṃścakragadāyudhāḥ || 11 ||
[Analyze grammar]

kiśorā divyarūpāśca vāsudevasamāḥ śubhāḥ |
anekasūryasaṃkāśāḥ svarṇakuṇḍalabhūṣaṇāḥ || 12 ||
[Analyze grammar]

vanamālākaustubhādidharā mukuṭaśobhanāḥ |
divyadehā divyasiddhyaiśvaryasāmarthyarājitāḥ || 13 ||
[Analyze grammar]

sahasnakoṭidevānāṃ tejāṃsi bhāsurāṇi ca |
yeṣāṃ romasu vidyante tādṛśāste vimānake || 14 ||
[Analyze grammar]

vyadṛśyantā'mbarasthe te sāyaṃ madhyāhnavaddhyabhūt |
saurāṣṭrasya prajāḥ sarvā vilokya divasādapi || 15 ||
[Analyze grammar]

cātipramāṇatejāṃsi vyatarkayan prabhuḥ svayam |
vimānena vihārārthaṃ vyomnā yāti sthalāntaram || 16 ||
[Analyze grammar]

yadvā devāḥ samāyānti pūjanārthaṃ harermuhuḥ |
tathaivete samāyātā bhaveyuścetyatarkayan || 17 ||
[Analyze grammar]

atha kuṃkumavāpyāśca prajā bhāgavatāstadā |
niryayuḥ svagṛhebhyaśca tūrṇaṃ darśanahetave || 18 ||
[Analyze grammar]

tāvad vimānaṃ ruciraṃ hyavātatāra cāmbarāt |
aśvapaṭṭasarastīre lomaśāśramasannidhau || 19 ||
[Analyze grammar]

catvāraste vyūhakṛṣṇā vimānādvahirāyayuḥ |
koṭicandrojjvalakāntivyāptāmṛtābdhimūrtayaḥ || 20 ||
[Analyze grammar]

padbhyāṃ vihṛtya ca śanairaśvapaṭṭasarojale |
sasnurmānuṣarūpāste prayayurlomaśāśramam || 21 ||
[Analyze grammar]

ṛṣiścakāra satkāraṃ svāgataṃ mānanādikam |
madhuparkaṃ dadau pūjāṃ cakāra candanādibhiḥ || 22 ||
[Analyze grammar]

divyadṛṣṭyā vyūhatattvaṃ jñātvā cakāra daṇḍavat |
ārārtrikaṃ tataścakre vyūhānāṃ lomaśo muniḥ || 23 ||
[Analyze grammar]

brahmapriyāḥ ṛṣayaśca cakrarnamaḥkriyāṃ tataḥ |
utthāya te ṛṣīnnatvā bālakṛṣṇālayaṃ yayuḥ || 24 ||
[Analyze grammar]

bālakṛṣṇaḥ pitarau ca prāha vyūhāgamaṃ tadā |
sotsāhau pitarau tūrṇaṃ mānārthaṃ cābhijagmatuḥ || 25 ||
[Analyze grammar]

śrutvā tvanye surāścāpi munayaśceśvarā api |
tīrthāni tattvasaṃghātāḥ santaḥ sādhvyo maharṣayaḥ || 26 ||
[Analyze grammar]

sanmānārthaṃ cābhijagmuryatraite vyūhamūrtayaḥ |
akṣataiścandanaiḥ puṣpairjayaśabdaiḥ punaḥ punaḥ || 27 ||
[Analyze grammar]

vardhitāḥ satkṛtāste ca bālakṛṣṇālayaṃ yayuḥ |
bālakṛṣṇastadā naijaṃ rūpaṃ dadhāra dhāmagam || 28 ||
[Analyze grammar]

vāsudevasamūhāstu yanmūrtau yānti līnatām |
koṭigolokavaikuṇṭhādhipāḥ prayānti līnatām || 29 ||
[Analyze grammar]

tādṛśaṃ paradhāmasthaṃ divyarūpaṃ dadhāra saḥ |
divye gajāsane'nādikṛṣṇanārāyaṇo hariḥ || 30 ||
[Analyze grammar]

koṭimuktagaṇairjuṣṭaḥ tatsthamūrtirvyarājata |
tadā vyūhān vihāyā'nyacakṣūṃṣi śrīharau kṣaṇāt || 31 ||
[Analyze grammar]

na prāvartanta vai parābhūtāni haritejasā |
parābhūtākṣikamalāḥ surādyā niryayustataḥ || 32 ||
[Analyze grammar]

svasvasthānaṃ yayuḥ sarve tato vyūhān haristathā |
pitarau svāgataṃ premṇā cakraturbhavanāṃgaṇe || 33 ||
[Analyze grammar]

bālakṛṣṇasya bhavane viviśuste sadīśvarāḥ |
gajāsanasthitaṃ sveṣṭaṃ vavandire ca nemire || 34 ||
[Analyze grammar]

kṛtvā ca daṇḍavad bhūmau pūjanaṃ cakrire mudā |
vāsudevo dadau divyaṃ mukuṭaṃ mastake hareḥ || 35 ||
[Analyze grammar]

lalāṭe candanaṃ tailasāraṃ saṃkarṣaṇo dadau |
tilakaṃ candrakaṃ gandhasāraṃ pradyumna ārpayat || 36 ||
[Analyze grammar]

netrayoḥ kajjalaṃ ramyaṃ rañjanādi samārpayat |
karṇayoḥ kuṇḍale gucchau karṇapūrā'vataṃsakān || 37 ||
[Analyze grammar]

vāsudevo dadau kaṇṭhe sauvarṇamālikāḥ śubhāḥ |
hārān hīrakamāṇikyamuktāñcitān sakaustubhān || 38 ||
[Analyze grammar]

dadau saṃkarṣaṇo ramyān kaṭakān śṛṃkhalāstathā |
ūrmikāṅgūlīyakāni prakoṣṭhaśṛṃkhalāstathā || 39 ||
[Analyze grammar]

raśanāṃ ca sumañjīre dadau svarṇe'niruddhakaḥ |
pāduke divyamṛdule cāmare cātapatrakam || 40 ||
[Analyze grammar]

yaṣṭiṃ ca kānakīṃ ratnanaddhāṃ kare tu naktakam |
saugandhaṃ puṣpapatrādigranthiṃ saṃkarṣaṇo dadau || 41 ||
[Analyze grammar]

pradyumnaścārpayāmāsa sauvarṇasthālikāṃ śubhām |
miṣṭānnāmṛtasampūrṇaphalabījādisaṃbhṛtām || 42 ||
[Analyze grammar]

aniruddho'mṛtapānaṃ dadau tāmbūlakaṃ tathā |
ārārtrikaṃ cakārā'sau vāsudevaḥ svayaṃ prabhuḥ || 43 ||
[Analyze grammar]

pradakṣiṇaṃ namaskāraṃ daṇḍavat cakrurīśvarāḥ |
puṣpāñjalīn daduḥ kṛṣṇaṃ tuṣṭuvuḥ parameśvarāḥ || 44 ||
[Analyze grammar]

tvamanādikṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
rājamānaḥ pare dhāmni dvibhujo'kṣarasevitaḥ || 45 ||
[Analyze grammar]

tanmuktaistava muktaiśca sevitaḥ parameśvaraḥ |
parabrahma paramātmā parastvaṃ bhagavānprabhuḥ || 46 ||
[Analyze grammar]

tvatto muktāḥ prakāśante līyante vigrahe tava |
tavāntike ca tiṣṭhanti tavānandātinanditāḥ || 47 ||
[Analyze grammar]

asaṃkhyā brahmabhāvāśca brahmapriyā bhavatsamāḥ |
aiśvaryaśaktayaste ca tava vigrahajā hi tāḥ || 48 ||
[Analyze grammar]

tava sevāṃ prakurvanti muktānyo brahmavigrahāḥ |
tvatto jātā vayaṃ vyūhā avatārāstatheśvarāḥ || 49 ||
[Analyze grammar]

īśvarāṇyastathā māyā pūruṣāḥ kālavatsarāḥ |
vairājā vaiṣṇavāścāpi brāhmaṇāḥ śāṃbhavāstathā || 50 ||
[Analyze grammar]

vigrahāstava mūrtervai samutpannā maharṣayaḥ |
pitaro munayaḥ siddhāḥ sādhavaḥ śīlayoginaḥ || 51 ||
[Analyze grammar]

satyaḥ sādhvyaḥ sāṃkhyayogavratinyaḥ kāntayoṣitaḥ |
pativratā tathā patnīvrato lakṣmīrnarāyaṇaḥ || 52 ||
[Analyze grammar]

pitaro divyavāsāśca naro nārāyaṇastathā |
pātālasthābhūgṛhāśca kṣīre śeṣo narāyaṇaḥ || 53 ||
[Analyze grammar]

śrīrlīlā bhūḥ satī padmā gaṃgā prabhā sarasvatī |
māṇikyā saguṇā premā pāravatī ca mañjulā || 54 ||
[Analyze grammar]

vibhūtiḥ rādhikā sītā'mṛtā santoṣikā ramā |
haṃsā ca duḥkhahālakṣmīrdayā jayā ca tūlasī || 55 ||
[Analyze grammar]

haimī śāntā ca sāvitrī vṛndāstvetāstu śaktayaḥ |
campā lalitā kastūrī ojasvatyādikāstathā || 56 ||
[Analyze grammar]

kapilo datta īśāno nṛsiṃho vāmano hariḥ |
haṃso matsyastathā kūrmo varāho jiṣṇurityapi || 57 ||
[Analyze grammar]

hariḥ pṛthuśca gopālo haṃsaḥ ṛṣabha īśitā |
rāmaḥ paraśurāmaśca balaśca bhagavān śukaḥ || 58 ||
[Analyze grammar]

vallabhaścāpi hemanto devaprakāśa ityamī |
yajñaḥ kumārayogāśca tavaivāṃśavibhūtayaḥ || 59 ||
[Analyze grammar]

tattvāni tattvacaitanyaṃ guṇaśaktirasādayaḥ |
tavāṃśā bhagavan sarve yeṣu tvamota eva ca || 60 ||
[Analyze grammar]

tvayi protaṃ tathā sarvaṃ tvameva patiruttamaḥ |
tava darśanalābhārthaṃ bālaṃ vīkṣitumutsukāḥ || 61 ||
[Analyze grammar]

darśanaṃ prāptavantaśca kṛtakṛtyā vayaṃ prabho |
ityuktvā praṇatāḥ puṣpāñjaliṃ datvā sukhasthitāḥ || 62 ||
[Analyze grammar]

bālakṛṣṇastu taṃ rādhe tadā''hā'rthayituṃ varam |
vāsudevastadā prāha vāsaṃ te caraṇe sadā || 63 ||
[Analyze grammar]

dehi nātha kṛpāsindho vyūhecchāṃ samprapūraya |
tathāstviti prabhuḥ prāha cakāraiṣāṃ tanudvayam || 64 ||
[Analyze grammar]

kuṃkumavāpyāṃ vāsārhaṃ vyūhatīrthe'vasaddhi tat |
dvitīyaṃ mūlarūpaṃ ca vyūhacatuṣṭayaṃ tu yat || 65 ||
[Analyze grammar]

śrīharerājñayā tattu yayau dvīpaṃ sitaṃ tataḥ |
tasmād yayau satyalokaṃ tato'vyākṛtadhāma ca || 66 ||
[Analyze grammar]

evaṃ te vāsudevādyā vyūhasaṃjñā maheśvarāḥ |
jīveśasṛṣṭiśāstāro rādhike śrīhareḥ puraḥ || 67 ||
[Analyze grammar]

sarvadā vāsamācakruścāśvapaṭṭasarovare |
tīrthatoyataṭe teṣāṃ mandiraṃ paramaṃ śubham || 68 ||
[Analyze grammar]

vāsudevālayākhyaṃ ca nirmitaṃ viśvakarmaṇā |
śrīharerājñayā tatra rājante bhrātaraśca te || 69 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya paṭṭaśiṣyake |
svayaṃprakāśe līnāśca vartante vyūhasaṃjñakaḥ || 70 ||
[Analyze grammar]

bhagavantaśca catvāraścaitanyamūrtirūpiṇaḥ |
vyūhasyaivā'vatāraḥ sa svayaṃprakāśa īśapaḥ || 71 ||
[Analyze grammar]

vāsudevaḥ svayaṃ cāste caturguṇasamanvitaḥ |
divyaṃ caturbhujaṃ cainaṃ svayaṃprakāśaṃ mānavāḥ || 72 ||
[Analyze grammar]

ye'rcayiṣyanti te puṇyaṃ lapsyante vyūhajaṃ phalam |
śṛṇu tvaṃ rādhike vāsudevaṃ svayaṃ prakāśakam || 73 ||
[Analyze grammar]

pūjanārthaṃ sadā prātaḥ prayāntyeva ca tatpriyāḥ |
vāsudevasya vai patnī lakṣmīrmā hariṇī tu yā || 74 ||
[Analyze grammar]

saṃkarṣaṇasya yā patnī sunandā sā mahāsatī |
pradyumnasya priyā dhīśca sarvapoṣaṇakāriṇī || 75 ||
[Analyze grammar]

aniruddhasya suśīlā catasrastāḥ striyaḥ khalu |
catuḥśriyo vimānena nityaṃ yānti ca rādhike || 76 ||
[Analyze grammar]

paśyā'yaṃ samayaścāste brāhmastāsāṃ pravāsayuk |
tāvattāsāṃ vimānaṃ ca niryātaṃ rādhikāpuraḥ || 77 ||
[Analyze grammar]

rādhikā tāḥ pravīkṣyaiva vimānādavarohayan |
rādhikā tu samutthāya natvā cāśliṣya bhāvataḥ || 78 ||
[Analyze grammar]

prasannā svāgataṃ cakre madhuparkaṃ tathāsanam |
dadau pūjāṃ pracakārā''tithyaṃ pūrṇaṃ cakāra ca || 79 ||
[Analyze grammar]

kuśalaṃ paripapraccha tā api rādhikāṃ tathā |
rādhā''ha kva prayāṇaṃ vaḥ prātaḥ sañjāyate priyāḥ || 80 ||
[Analyze grammar]

tāḥ prāhurnaḥ patiḥ śrīśaḥ svayaṃprakāśanāmataḥ |
vyūhāvatāro bhagavān vartate'śvasarovare || 81 ||
[Analyze grammar]

anādiśrīkṛṣaganārāyaṇaśiṣyo mahāprabhuḥ |
asmatpatīnāmaṃśāśca catvārastatra santi hi || 82 ||
[Analyze grammar]

vartate mānave bhāve bālabrahmavratānvitaḥ |
kumārastasya pūjārthaṃ gacchāmo nityameva vai || 83 ||
[Analyze grammar]

tvayā smṛtāstato rādhe tvāgatāstvatra harṣitāḥ |
ityuktvā rādhikāṃ tāstu pūjayāmāsurutsukāḥ || 84 ||
[Analyze grammar]

sarvaśṛṃgāradravyāṇi rādhikāyai dadurhi tāḥ |
ājñāmādāya ca tūrṇaṃ yayuścāśvasarovaram || 85 ||
[Analyze grammar]

hariṇī ca sunandā ca dhīḥ suśīlā ca tā imāḥ |
patyaṃśaṃ samprapūjyaiva kusumākṣatacandanaiḥ || 86 ||
[Analyze grammar]

patyaṃguṣṭhajalaṃ pītvā bhojayitvā ca taṃ tataḥ |
ārārtrikādikaṃ kṛtvā prasādamāpya tasya ca || 87 ||
[Analyze grammar]

pādasaṃvāhanaṃ kṛtvā tataḥ śrīkaṃbharāśriyam |
natvā sammilya ca pūjāṃ datvā prāpya śubhāṃ giram || 88 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ prati yayustataḥ |
pūjayitvā pareśeśaṃ natvā stutvā punaḥ punaḥ || 89 ||
[Analyze grammar]

ārārtrikaṃ hareḥ kṛtvā tasthurdadhyuḥ kṣaṇaṃ harim |
prabhuḥ prāha prasanno'smi varaṃ vṛṇuta cepsitam || 90 ||
[Analyze grammar]

tadā tāḥ prāharasmākaṃ vāsastvatra yathā bhavet |
pātivratyaṃ prarakṣyeta tathobhayatra sevane || 91 ||
[Analyze grammar]

vāñcchāpūrtiṃ sadā kṛṣṇanārāyaṇa vidhāpaya |
tathāstviti hariḥ prāha rūpadvayaṃ vidhāya ca || 92 ||
[Analyze grammar]

tīrtharūpāṇi catvāri vyūhatīrthe nyavāsayat |
mandire pratimāsvāsāṃ vāsaṃ cākārayat prabhuḥ || 93 ||
[Analyze grammar]

yathā divyasvarūpairhi svayaprakāśasevanam |
bhavettathā kṛtaṃ tābhiḥ kṛte nārāyaṇena vai || 94 ||
[Analyze grammar]

anyāni mūlarūpāṇi cājñāmādāya vai tataḥ |
yayustvavyākṛtaṃ dhāma vāsudevādisaṃśritam || 95 ||
[Analyze grammar]

ityevaṃ rādhike duṣṭaṃ bhavatyā cākṣigocaram |
anādiśrīkṛṣṇanārāyaṇāyasyaiśvaryamadbhutam || 96 ||
[Analyze grammar]

kimahaṃ tasya vakṣyāmi pratāpaṃ parameśituḥ |
yadguṇānāṃ kīrtanena bhuktirmuktirdhruvā sadā || 97 ||
[Analyze grammar]

yatraiśvaryāṇi satataṃ vartante divyavigrahaiḥ |
yatreśvareśvarāścāpi vartante divyavigrahaiḥ || 98 ||
[Analyze grammar]

yatrāvatāraharayo vartante divyavigrahaiḥ |
yatra sṛṣṭīśvarāḥ sarve surāśca divyavigrahaiḥ || 99 ||
[Analyze grammar]

yatra brahmapriyā muktā vartante divyavigrahaiḥ |
anādiśrīkṛṣṇanārāyaṇaprasannatāptaye || 100 ||
[Analyze grammar]

tasya kṣetrasya mahimā varṇayituṃ na śakyate |
jyeṣṭhasya pūrṇimāyāṃ tad vyūhatīrthaṃ sarasyabhūt || 101 ||
[Analyze grammar]

āṣāḍhadvitīyāyāṃ ca śrīcatuṣṭayatīrthakam |
svayaṃprakāśatīrthaṃ ca pāvanaṃ tadabhūt tadā || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vyūhacatuṣṭayaśrīcatuṣṭayayoḥ kuṃkumavāpītīrthāgamanaṃ svayaṃprakāśatīrthaṃ vyūhacatuṣṭayatīrthaṃ cetyādinirūpaṇanāmā caturnavatitamo'dhyāyaḥ || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 94

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: