Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 88 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śrūyatāṃ rādhike divyaṃ camatkāraṃ punarhareḥ |
prayāge kuṃbhayoge tu koṭiśo dehino yayuḥ || 1 ||
[Analyze grammar]

mānavā nāgadaityāśca surāḥ ṛṣigaṇāstathā |
pitaro munayaḥ siddhāḥ śrāvaṇe tatra cāyayuḥ || 2 ||
[Analyze grammar]

daśakrośeṣu sarvatra nagaraṃ nūtanaṃ hyabhūt |
tadbahirdevavṛkṣāśca vallikā ūṣurutsukāḥ || 3 ||
[Analyze grammar]

divyānyapi ca tīrthāni divyānyapi sarāṃsi ca |
saritaḥ sarvato divyāḥ kūpā vāpyaśca dīrghikāḥ || 4 ||
[Analyze grammar]

āyayustatra vai snātuṃ kuṃbhayoge tu saṅgame |
gaṃgāyamunayoryoge sarasvatyāḥ samāgame || 5 ||
[Analyze grammar]

śrāvaṇe ca tathā bhādrapade sasnuśca tīrthake |
tairthikairnijapāpāni triveṇyāṃ kṣālitāni vai || 6 ||
[Analyze grammar]

atha tatra mahātyāgī sādhuḥ sanatkumārakaḥ |
brahmaputraḥ pañcavarṣabālarūpaḥ samāyayau || 7 ||
[Analyze grammar]

divyā'ṇuvyomayānastho'yutabhāskarasannibhaḥ |
dyotayan bhūtalaṃ sarvaṃ diśo'mbaraṃ samantataḥ || 8 ||
[Analyze grammar]

āścaryaṃ dehinaḥ prāpurdevādyāstoṣamāyayuḥ |
vimānaṃ sūkṣmarūpaṃ tadvikāsamagamat punaḥ || 9 ||
[Analyze grammar]

yatra divyasvarūpaḥ sa yogī bālo hyadṛśyata |
śanairavātarad bhūmāvakṣayavaṭasannidhau || 10 ||
[Analyze grammar]

tatra tasthau mahāyogī śīghraṃ cādṛśyatāṃ gataḥ |
prāvirāsa triveṇyāṃ saḥ sasnau śīghraṃ hariṃ smaran || 11 ||
[Analyze grammar]

tiro bhūtvā kṣaṇād yatra vimānaṃ tatra cāyayau |
vaṭasparśaṃ tataḥ kṛtvā nanāma vaṭaśāyinam || 12 ||
[Analyze grammar]

pupūja divyakusumairvavande vedasaṃstavaiḥ |
tāvattatrā''yayurjñātvā devarṣipitṛmānavāḥ || 13 ||
[Analyze grammar]

darśanārthaṃ samāgatya puṣpādyaistamapūjayan |
svāgataṃ kuśalaṃ pṛṣṭvā parasparaṃ ca te tataḥ || 14 ||
[Analyze grammar]

tasthuścāpi niṣeduśca viśāle bhūtale divi |
tāvattatra tu tīrthāni nadā nadyaḥ samāyayuḥ || 15 ||
[Analyze grammar]

prayāgo mūrtimāṃścāpi sarāṃsi kūpavāpikāḥ |
pūṣā kaṭvī ca pannārī candrāvatī ca mañjirā || 16 ||
[Analyze grammar]

indrāvatī kuśī mahānadī huhūgalī tathā |
gaṇḍakī kañcanagaṃgā śatalājā ca gogarā || 17 ||
[Analyze grammar]

cambalā cīnapā nandā jhelamā kābilā nadī |
luṇī sindhustathā cānyā militvā brahmaṇaḥ sutam || 18 ||
[Analyze grammar]

sanatkumāraṃ papracchurnatvā pāpavināśakam |
ṛṣiे dvādaśavarṣeṣu yāni pāpāni dehinām || 19 ||
[Analyze grammar]

asmāsu tu samāgatya kṣālitāni bhavanti vai |
tāni tiṣṭhanti sarvāṇi dvādaśavatsarāṇi ca || 20 ||
[Analyze grammar]

kuṃbhasnānaprasaṃgena tyaktānyatra prayāgake |
tadā vayaṃ sukhaṃ śāntiṃ prāpnumaḥ pāpavarjitāḥ || 21 ||
[Analyze grammar]

kintu varṣe vatsare ca prativarṣaṃ kathamṛṣe |
pāpanāśo bhavennastu yena śāntirbhavet sadā || 22 ||
[Analyze grammar]

māse māse tathā pakṣe ghorapāpadine tathā |
yatra gatvā pāpaśāntiryathā bhavet pradarśaya || 23 ||
[Analyze grammar]

mahāpāpātipāpānāṃ jvalanaṃ yatra jāyate |
tatsthalaṃ dāhakaṃ vipra pradarśaya ca naḥ prabho || 24 ||
[Analyze grammar]

prayāgaśca haridvāraḥ puṣkaro nāśikastathā |
kuṃbhe pāpaharāḥ sarve pāpavanto bhavanti te || 25 ||
[Analyze grammar]

tataste pāpanāśārthaṃ yānti śrīkṛṣṇagomatīm |
ityevaṃ nāradāt pūrvaṃ śrutaṃ godāvarītaṭe || 26 ||
[Analyze grammar]

tatra yāmo'thavā śreṣṭhaṃ tīrthottamaṃ bhaved bhuvi |
kathayā'tra ṛṣe sarvaṃ viditaṃ te'sti mānase || 27 ||
[Analyze grammar]

iti pṛṣṭo brahmaputraḥ sanātanahariḥ svayam |
sanatkumāranāmā'sau prāha tirthāni tādṛśam || 28 ||
[Analyze grammar]

śreṣṭhācchreṣṭhatamaṃ sadyaḥ pratyahaṃ pāpadāhakam |
mahāpāpātipāpānāṃ yāvadbrahmāṇḍavartinām || 29 ||
[Analyze grammar]

īśvarāṇāmīśvaro yaścāvatārādhipaḥ prabhuḥ |
paramātmā mahākṛṣṇo'nādikṛṣṇanarāyaṇaḥ || 30 ||
[Analyze grammar]

parabrahmā'kṣaramuktapatiḥ paratarātparaḥ |
paradhāmanivāsaśca svāmī svāminikeśvaraḥ || 21 ||
[Analyze grammar]

bhagavatāṃ yāvatāṃ yo bhagavān yasya no samaḥ |
adhikastu bhavennaiva yatra kāṣṭhā parā gatiḥ || 32 ||
[Analyze grammar]

so'yaṃ rājā'dhirājaśca svamūrteḥ kṣaṇamātrataḥ |
rādhāpatiṃ śrīpatiṃ ca lakṣmīpatiṃ satīpatim || 33 ||
[Analyze grammar]

āviścakāra vasituṃ tebhyo dhāmāni saṃdadau |
dadāvaiśvaryasiddhīśca dadau nijaguṇāṃstathā || 34 ||
[Analyze grammar]

so'yaṃ śrīkambharāputraḥ śrīmadgopālanandanaḥ |
sṛṣṭyādau yatra prathamaṃ prāvirbabhūva bālavat || 35 ||
[Analyze grammar]

vartate kuṃkumavāpīkṣetre muktaprasevitaḥ |
muktānībhiḥ sevitaśca brahmapriyāprasevitaḥ || 36 ||
[Analyze grammar]

munibhirlomaśādyaiśca brahmaviṣṇumaheśvaraiḥ |
avatāraiḥ sevitaśca sahasrabhujaviṣṇubhiḥ || 37 ||
[Analyze grammar]

lakṣamastakavedhobhirvāsudevādibhistathā |
sevito vandito yatra bhūmāvakṣarasaṃjñake || 38 ||
[Analyze grammar]

kṣetre'śvapaṭṭasaraso'bhitaḥ krīḍati mādhavaḥ |
lomaśasyāśramasyāpyantike sarvatra vartate || 39 ||
[Analyze grammar]

yatra muktā vṛkṣarūpā surapatnyaśca vallayaḥ |
muktāḥ stambasvarūpāśca vartante darśanecchayā || 40 ||
[Analyze grammar]

yatprasādecchukā devā bhūtvā pipīlikātmakāḥ |
api haṃsacaṭakādyāścarantyaśvasaro'bhitaḥ || 41 ||
[Analyze grammar]

daśayojanakaṃ kṣetraṃ cākṣarabrahma tanmatam |
yadrajasā parivyāptāḥ kīṭā yānti parāṃ gatim || 582 ||
[Analyze grammar]

pratyaṇubhūtalaṃ tattu divyaṃ mokṣapradaṃ śubham |
parameśvarayogena pavano'pi pramokṣadaḥ || 43 ||
[Analyze grammar]

vallayaścāpi vṛkṣā vai lokān pavitrayanti hi |
aśvapadrṛsarasyeva bhagavān nityameva tu || 44 ||
[Analyze grammar]

snāti khelati bhaktaiśca brahmahrado'tra vartate |
gaṃgādyāni sutīrthāni vartante tajjalādiṣu || 45 ||
[Analyze grammar]

amṛtākhyo hradaścāpi virajā yamunādikāḥ |
vartante tatra sarasi śrīhareryogalālasāḥ || 46 ||
[Analyze grammar]

tādṛśaṃ pāvanaṃ loke svarge satye rasātale |
vaikuṇṭhādau ca vā nadyo vartante nādhikaṃ tataḥ || 47 ||
[Analyze grammar]

puruṣottamayogāt tat saro'kṣarasvarūpatām |
prāptaṃ sarvokṛṣṭatāṃ ca pāpatāpanivārakam || 48 ||
[Analyze grammar]

nityaṃ gatvaiva tatraiva snātavyaṃ sāyamityapi |
divājātāni pāpāni dahyanti tatprasaṃgataḥ || 49 ||
[Analyze grammar]

prātargatvā''plavanaṃ ca kāryaṃ tena niśodbhavam |
pāpaṃ sarvaṃ vilīyeta snātuścā'śvasarovare || 50 ||
[Analyze grammar]

pratiparva pragantavyaṃ snātavyaṃ tatra dehibhiḥ |
divyā'divyairātmabhiśca vāsanākalmaṣāpahe || 51 ||
[Analyze grammar]

māse māse ca vā varṣe ṛtau vā cāyane'pi vā |
snātavyaṃ tatra gatvaiva sarvapāpaṃ daheddhi tat || 52 ||
[Analyze grammar]

tatrā''ste kuṃkumavāpī yasyā jalaṃ hariḥ svayam |
sadā pibati naivedyaiḥ saha vāpyā jale tathā || 53 ||
[Analyze grammar]

aśvapaṭṭasaraścedaṃ nityaṃ snāti prage hyage |
seyaṃ kuṃkumavāpīti śrīharerhṛdayaṃ matam || 54 ||
[Analyze grammar]

tatparaṃ nāsti tīrthaṃ vai dhāmalokeṣu kutracit |
devalokeṣu vā nāsti nāstīśvarādidhāmasu || 55 ||
[Analyze grammar]

kutaḥ pṛthvyāṃ tu labhyeta vinā kuṃkumavāpikām |
kuṃkumavāpikātulyā kuṃkumavāpikā svayam || 56 ||
[Analyze grammar]

kṛṣṇanārāyaṇatulyaḥ kṛṣṇanārāyaṇaḥ svayam |
kaṃbharāśrīsatītulyā kaṃbharāśrīsatī svayam || 17 ||
[Analyze grammar]

gopālakṛṣṇatulyaśca gopālakṛṣṇa eva saḥ |
akṣaraṃ cākṣaratulyaṃ paraṃ tulyaṃ na vidyate || 58 ||
[Analyze grammar]

etadbrahmāṇḍatulyaṃ ca etadbrahmāṇḍameva hi |
yatrā'nādiḥ parabrahma kṛṣṇanārāyaṇo'sti hi || 59 ||
[Analyze grammar]

tatra nadyo bhavatyastu gatvā kurvantu cāplavam |
aśvapaṭṭasarodivyavāriṇi prātareva ca || 60 ||
[Analyze grammar]

pibantu kuṃkumavāpījalaṃ haripadāmṛtam |
pratyakṣaṃ bālakṛṣṇaṃ ca prasevantāṃ divāniśam || 61 ||
[Analyze grammar]

vasantu devyastatraiva mūlarūpaiḥ sadā sukham |
kāryarūpairviharantu deśeṣu jalarūpikāḥ || 62 ||
[Analyze grammar]

bālakṛṣṇasya yogena yūyaṃ prāpsyatha satsukham |
lānirdeśyamavarṇyaṃ cā'sīmātyānandalakṣaṇam || 63 ||
[Analyze grammar]

yanmūrtisthaḥ parānando'kṣare brahmaṇi nāsti ca |
anyatra tu kutaḥ syādvai tat sukhaṃ lapsyatha dhruvam || 64 ||
[Analyze grammar]

sarvātmanā'rpaṇenaiva bālakṛṣṇasya sevane |
sarvaṃ sukhaṃ haristuṣṭo dāsyatyeva nijapriyam || 65 ||
[Analyze grammar]

yatrā'ntaraṃ manāk cāste tatrā''nande'pi cāntaram |
yatrāntaraṃ na tatrāsti tatrānande na cāntaram || 66 ||
[Analyze grammar]

dvayoraikye pravāhāśca sukhasyā''virbhavanti vai |
sacchrīkṛṣṇo naraśreṣṭhaḥ cit bhavatyastu sevikāḥ || 67 ||
[Analyze grammar]

tayorānanda evāyaṃ tatra duḥkhasya kā kathā |
pāpāni kṛṣṇayogena vilīyante kṣaṇe kṣaṇe || 68 ||
[Analyze grammar]

puṇyānāṃ parvatāstatra prodbhavanti kṣaṇe kṣaṇe |
ānandānāṃ pravāhāśca sāmudrā iva sarvaśaḥ || 69 ||
[Analyze grammar]

jāyante śrīhareryogāt sevantāṃ yāntu taṃ harim |
ityevaṃ kathyamānānāṃ nadīnāṃ romamaṇḍalāt || 70 ||
[Analyze grammar]

niryayuḥ sūkṣmakīṭā vai kṛṣṇavarṇāḥ samantataḥ |
tebhyaḥ pṛṣṭaṃ tadā tābhiḥ ke bhavanto'tra niryayuḥ || 71 ||
[Analyze grammar]

ūcuḥ kīṭā vayaṃ pāpānyaghināṃ pāparūpiṇaḥ |
bhavatīṣu samutsṛjya pāpino yānti vai gṛham || 72 ||
[Analyze grammar]

vayaṃ tāni nirgatā vo dehebhyo'śvasaraḥsmṛteḥ |
gamiṣyāmo vayaṃ nadyastvanyatra parvatādiṣu || 73 ||
[Analyze grammar]

anyathā vastatra gatvā snānamātreṇa naḥ kṣayaḥ |
ityevaṃ bhayamāsādya nirgatānyatra jīvataḥ || 74 ||
[Analyze grammar]

ye smṛtvā kuṃkumavāpīṃ bālakṛṣṇaṃ paraṃ prabhum |
aśvapaṭṭasaraḥkṣetramakṣaraṃ yānti tatprati || 75 ||
[Analyze grammar]

taiḥ kṛte saṃkrame śīghraṃ naśyantyaghāni sarvaśaḥ |
tasmādvayaṃ jīvanecchāvanto yāmaḥ sthalāntaram || 76 ||
[Analyze grammar]

maraṇājjīvanaṃ śreṣṭhaṃ tapasā vā kṣudhā'pi vā |
kvacidavaśyaṃ jāyeta jīvata bhadradarśanam || 77 ||
[Analyze grammar]

puruṣārtho'pi jāyeta labhyeteṣṭaṃ punaḥ punaḥ |
ityuktvā niryayuḥ sarvāghāni saridgaṇāttadā || 78 ||
[Analyze grammar]

tīrthāni cāpurāścaryaṃ yasya śravaṇataḥ khalu |
pāpāni yānti vai dūraṃ tattīrthaṃ kīdṛśaṃ bhavet || 79 ||
[Analyze grammar]

tasmād gatvaiva sevyaṃ tat vastavyaṃ tatra caiva nu |
iti niścitya ca muniṃ praśaśaṃsuḥ punaḥ punaḥ || 80 ||
[Analyze grammar]

pupūjuścātibhāvena samūcuśca muniṃ muhuḥ |
sanatkumāra bhagavan prāpaya kṣetrameva naḥ || 81 ||
[Analyze grammar]

tvayā sahaikavāraṃ tvamupakāraṃ vidhehi naḥ |
omityevaṃ jagādā'sau munistīrthāni tatkṣaṇam || 82 ||
[Analyze grammar]

pṛthivyāṃ yāni kānyeva jahṛṣuścāti sarvaśaḥ |
śīghraṃ vārtā prakāśaṃ sā'bhavat kuṃbhā''gateṣu tu || 82 ||
[Analyze grammar]

sanatkumāro bhagavān sarvapāpaviśuddhaye |
anādiśrīkṛṣṇanārāyaṇaṃ prati prayāti vai || 84 ||
[Analyze grammar]

sarvatīrthāni cādāya saha kuṃkumavāpikām |
yatra sākṣāddhariścāste bālakṛṣṇaḥ pareśvara || 85 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetre yatrāste lomaśo muniḥ |
kuṃbhaṃ kṛtvā tu gacchāmo divyatāprāptaye khalu || 86 ||
[Analyze grammar]

ityevaṃ niścayaṃ kṛtvā dhṛtvopakaraṇāni ca |
tīrthayātrāvidhānārthaṃ tīrthāni niryayustadā || 87 ||
[Analyze grammar]

sarvakhaṇḍasthanadyastu sarvakhaṇḍasarāṃsi ca |
sarvakhaṇḍagatāḥ kūpā vāpyo'khātāśca sāgarāḥ || 88 ||
[Analyze grammar]

nirjharaṇāni sarvāṇi taṭākā dīrghikāstathā |
saṃgamāni nadīnāṃ ca samudrasaritāṃ tathā || 89 ||
[Analyze grammar]

jalatīrthāni cālokya pṛthvītīrthāni yānyapi |
pārvatāni sthalāni gahvarāṇyucchrayāṇi ca || 90 ||
[Analyze grammar]

vanānyaraṇyavaryāṇi ghāṭāni saritastathā |
dvīpānāṃ saritaścāpi tīrthayātrārthamāgatāḥ || 91 ||
[Analyze grammar]

mimiluḥ sahayoginyaḥ sahayogā yathāyatham |
parvatāḥ śṛṃgaśailāśca taddevā devikāstathā || 12 ||
[Analyze grammar]

hradā hadinyaḥ sarvāstu padbhiryātrāṃ vyadhurhitām |
lakṣasaṃkhyāni tīrthāni tathā'nye lakṣaśo'pi ca || 93 ||
[Analyze grammar]

vādyairvāditrakairvaṃśaistrāsakaiḥ karatālakaiḥ |
mṛdaṃgairdvimṛdaṃgaiśca bherībhiḥ svaravādyakaiḥ || 94 ||
[Analyze grammar]

tāratantrībhirevāpi tumburādyaistathetaraiḥ |
suvādyaiḥ saha gāyantaḥ kīrtanāni harestu vai || 95 ||
[Analyze grammar]

āśvīnamāsamāsādya prayāgānniryayuḥ sukham |
mārge te puṣkaraṃ kṛtvā gatvā siddhāśramaṃ tathā || 96 ||
[Analyze grammar]

satīṃ bahucarāṃ natvā catuṣṭilakaparvatam |
dṛṣṭvā tīrthāni devāśca siddhā maharṣayastathā || 97 ||
[Analyze grammar]

pitaraḥ parvatādyāśca divyarūpadharāḥ khalu |
āyayuḥ kuṃkumavāpīkṣetrasīmāntikaṃ mudā || 98 ||
[Analyze grammar]

sanatkumārasahitāḥ ṛṣayaśca mahārṣayaḥ |
tathā'nye divyadehāśca yogino'pi samāyayuḥ || 99 ||
[Analyze grammar]

viśaśramustu te kṣetrāduttarāt śāṃkarīṃ diśam |
kramavyūhaṃ tataścakruḥ samājotsavabodhakam || 100 ||
[Analyze grammar]

rādhike svargavāsinyo devyo gāndharvya ityapi |
satyaḥ sādhvyaḥ samājagmustīrthadarśanalālasāḥ || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrīsanatkumārarṣipradarśitā'śvapaṭṭasaromāhātmyena sarvatīrthānāṃ prayāgataḥ kuṃkumavāpīṃ prati yātrānirdeśa |
nāmā'ṣṭāśītitamo'dhyāyaḥ || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 88

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: