Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 79 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike viprāḥ svasthālayaṃ gatā api |
camatkāraṃ divārātrau cintayanti sma taṃ prabhum || 1 ||
[Analyze grammar]

darśanaṃ durlabhaṃ yacca tajjātaṃ sulabhaṃ yadā |
suratāyanayogena tāvadārabhya caiva te || 2 ||
[Analyze grammar]

paśyanti paramātmānaṃ bālakṛṣṇaṃ dṛgantike |
svapne paśyanti satataṃ suṣuptau na nivartate || 3 ||
[Analyze grammar]

ekavāraṃ hi dṛṣṭasya divyā mūrtiḥ ramāpateḥ |
satataṃ hṛdaye'gādhe nihitā na nivartate || 4 ||
[Analyze grammar]

bahukālābhyāsalabdhā dṛḍhā yathā prakāśate |
iyameva kṛpā tasya vinā'bhyāsaṃ pradarśanam || 5 ||
[Analyze grammar]

athā''yāte puṇyakāle cāturmāsye tu bhūsurāḥ |
tāpīnīre tu tattīrthe snātuṃ cāyayurutsukāḥ || 6 ||
[Analyze grammar]

te sarve militāḥ śrīmatkṛṣṇanārāyaṇaṃ prabhum |
sasmaruḥ svarakṣakaṃ taṃ mahākalmaṣanāśanam || 7 ||
[Analyze grammar]

sammilitvā devaśayanyekādaśyāṃ ca bhūsurāḥ |
pracakrurvai nāmasaṃkīrtanaṃ nārāyaṇasya ha || 8 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇa cāntarātman hare parabrahma śriyaḥ pate prabho |
sarvāvatāreśvara bālakṛṣṇa gopālakṛṣṇātmaja kambharājane || 9 ||
[Analyze grammar]

rādheśa lakṣmīśa rameśa padmāpate prabhākānta ca tūlasīpate |
vṛndāpate pāravatīpate śrīpate jagatkānta ca māṇikīpate || 10 ||
[Analyze grammar]

haṃsāpate mañjulikāpate śrīdayāpate śrīlalitāpate pate |
ūrjāpate śrīsaguṇāpate kasturīpate śāntipate jayāpate || 11 ||
[Analyze grammar]

jaya cākṣarapara puruṣottama jaya mukteśvara sarvottama |
jaya parameśvara ātmottama jaya sākṣinnavatārottama || 12 ||
[Analyze grammar]

jaya bhagavan jaya ātmārāma jaya nirguṇa jaya vai niṣkāma |
pāhi sadā tava bhaktajanān kalmaṣanāśaka śrībhagavān || 13 ||
[Analyze grammar]

evaṃ te kīrtanaṃ cakrustapatyā dakṣiṇe taṭe |
tallīnāḥ sambabhūvuśca tālavāditraniḥsvanaiḥ || 14 ||
[Analyze grammar]

tāvattatra prakāśo'bhūt madhye vimānamuttamam |
tatra saṃrājate śrīmān bālakṛṣṇaḥ prasevitaḥ || 15 ||
[Analyze grammar]

ṣoḍaśapārṣadaiḥ sarve dadṛśustaṃ pareśvaram |
sadratnanaddhahārālīrājadvakṣaḥsthalottamam || 16 ||
[Analyze grammar]

sauvarṇamaṇiratnādinaddhamukuṭamaṇḍitam |
makarākārasauvarṇakuṇḍalābhyāṃ virājitam || 17 ||
[Analyze grammar]

prānte cañcatsūkṣmapiṅgakeśaiḥ kṛṣṇaiḥ suśobhitam |
viśālabhāle vahnyābhakauṃkumatilakānvitam || 18 ||
[Analyze grammar]

koṭikāmakṛtā''vāsabhrakuṭidvayarājitam |
mīnacañcalaraktāntāyatanetravirājitam || 19 ||
[Analyze grammar]

mandahāsojjvalakāntiparidhyakṣaraśobhitam |
praphullatilasumanonāsikā'bhyatiśobhitam || 20 ||
[Analyze grammar]

kṛṣṇabiddhīkṛtasthānadakṣagālātisundaram |
tejaḥsaratprabhābhāsigolagaṇḍavirājitam || 21 ||
[Analyze grammar]

suvarṇasūkṣmasattantunibhaśmaśrusurekhakam |
dhanuḥkammānikākārākṛtyūrdhvauṣṭhātikarṣakam || 22 ||
[Analyze grammar]

miṣṭāmṛtātisaṃbhṛtaraktā'dharamanoharam |
susūkṣmakṛṣṇabindvyāḍhyacibukahanūsaubhagam || 23 ||
[Analyze grammar]

viśālabhālasaṃrājaddīrgharekhaikasaubhagam |
śaṣkulīcakravadramyakarṇadvayātibhāsuram || 24 ||
[Analyze grammar]

sūryacandrātisaṃśobhipremaśevadhinetrakam |
sarvasaundaryaśamaśrīsamāśritamukhottamam || 25 ||
[Analyze grammar]

koṭyaiśvaryakṛtasthānabhramaradvayarājitam |
kundakalipayaḥphenanibhadantātimohakam || 26 ||
[Analyze grammar]

viśālaprāntahāsyāḍhyānanakoṇahṛdaṃgamam |
sūkṣmagartikayā gaṇḍe mātṛvātsalyadarśakam || 27 ||
[Analyze grammar]

śvetacakṣurjanyatejo'bhibhūtānyāvalokanam |
śaṃbhuryasya sthitaḥ kaṇṭhe śaṃkhaḥ kṛkāṭikāsthitaḥ || 28 ||
[Analyze grammar]

kaustubho hṛdaye yasya vanamālāsahāyakṛt |
kṛṣṇabinduśca vai yasya kaṇṭhamadhye prabhāsate || 29 ||
[Analyze grammar]

kaṇṭhakūpe vāyucakraṃ samvatsarāśritaṃ sthitam |
kaṇṭhasya valaye yasya tvakṣaraṃ brahma bhāsate || 30 ||
[Analyze grammar]

hṛdaye guṇaśūnyo vai hāraścarmaṇi cāmpakaḥ |
bhramaraḥ śrīnivāsākhyo dakṣāvarto'sya rājate || 31 ||
[Analyze grammar]

śārdūlaskandhasadṛśadṛḍhaskandhau hareḥ śubhau |
bhogibhogasamo pīnau mṛdulau subhujau hareḥ || 32 ||
[Analyze grammar]

kaumudīpaṭasaṃchannāvujjvalau netra hārakau |
kukṣau kṛṣṇapiśaṃgābhau stabakau romasaṃkulau || 33 ||
[Analyze grammar]

dṛṣṭau darśakabhaktasya janyete snehabhāvanām |
svarṇavarṇau bhujau ramyau campakābhe bhujāntare || 34 ||
[Analyze grammar]

śaṃkhacakragadāpadmacihnāni bāhujāni ca |
prakoṣṭhayostrirekhāśca kare dakṣe śubhāni ca || 35 ||
[Analyze grammar]

matsyatriśūlanārācaketusvastidhanūṃṣi ca |
rekhācihnāni ramyāṇi aṣṭacakrāṇi santi tu || 36 ||
[Analyze grammar]

vajraṃ cāpi śatrunāśakaraṃ vidyata ityapi |
paṃkajābhe karatale virājete samujjvale || 37 ||
[Analyze grammar]

nakhā bhānti yathā candrāḥ pūrṇimāyāṃ vyavasthitāḥ |
udaraṃ trivaliśobhaṃ nābhirvijñānaśevadhiḥ || 38 ||
[Analyze grammar]

jaghanaṃ śrīpratimāḍhyaṃ liṃgaṃ kāmasamāśrayam |
kaṭirnakṣatramāleva rājate paritaḥ śubhā || 39 ||
[Analyze grammar]

nitambau projjvalau ramyau sakhīmānasarañjanau |
sakthimūle śubhravarṇe tejovyāpte'tisundare || 40 ||
[Analyze grammar]

raśanā kaṭibhāge ca vartate svarṇanirmitā |
ūrmikā aṃgulisthānāḥ śṛṃkhalā bhujabandhane || 41 ||
[Analyze grammar]

kaṭake kānake cāpi prakoṣṭhe bāhubhāgayoḥ |
sakthnormadhye'kṣarabrahmojjvalaṃ tejaḥ pravartate || 42 ||
[Analyze grammar]

vāme sakthini mūlācca hyadhaścihnaṃ tu kailakam |
sakthnaścopari lakṣmyāśca cihnaṃ pāṇḍuravarṇakam || 43 ||
[Analyze grammar]

hastatalāyataṃ ramyaṃ yatra muhyanti yoginaḥ |
jānū ramyau vartulau ca ramaṇīyau hareḥ śubhau || 44 ||
[Analyze grammar]

jaṅghe padmaprabhe ramye romāvalisamanvite |
kadalīkandasaṃśobhe sakthinī śītale śubhe || 45 ||
[Analyze grammar]

pādau kammānikāsaṃsthau kamalodarasannibhau |
ṣoḍaśādicihnayuktau tathordhvarekharājitau || 46 ||
[Analyze grammar]

śikharaṃ kalpavallī ca cakraṃ ca yānamityapi |
saudhaṃ vṛṣabhaṃ hastīśca turagaścandrakastathā || 47 ||
[Analyze grammar]

garuḍo haṃsaityādicihnitau pādapaṃkajau |
svarṇaromāvalirājatpādordhvabhāgaśobhitau || 48 ||
[Analyze grammar]

ājānubāhuyugalaṃ pādāṅgulī pralambinī |
saumyamūrtistathā tejovyāptā divyā hyabhūcchubhā || 49 ||
[Analyze grammar]

etādṛśo mandahāsyaṃ vimuñcan bhagavān hariḥ |
avātatāra viprāṇāṃ madhye vimānato hariḥ || 50 ||
[Analyze grammar]

viprā nemuḥ pādayośca tuṣṭuvuḥ parameśvaram |
prasannamānasāḥ sarve babhūvurdarśanādati || 51 ||
[Analyze grammar]

suratāyanasaṃjño'pi maharṣiḥ śrīhariṃ tadā |
āgatya candanavṛkṣāt pūjayāmāsa bhāvataḥ || 52 ||
[Analyze grammar]

aho bhāgyaṃ punarnastu yaddharerdarśanaṃ gṛhe |
ityuktvā''luṇṭhanaṃ cakre pādayoḥ śrīharestadā || 53 ||
[Analyze grammar]

pupūjurbhāvapūrṇāśca viprāḥ sarve'pi vai muhuḥ |
te sarve kṛtakāryāśca tīrthavidhānavedinaḥ || 54 ||
[Analyze grammar]

prārthayāmāsuratyarthaṃ śrīhariṃ sannidhau sthitāḥ |
darśanaṃ kuṃkumavāpīkṣetrasya kāraya prabho || 55 ||
[Analyze grammar]

iti stuto hariḥ prāhā'śvinīkumāratīrthake |
punaḥ snātvā mayā sākaṃ vimānamadhiruhya ca || 56 ||
[Analyze grammar]

samāgacchantu me kṣetraṃ bhavanto mama sevakāḥ |
tataste hariṇā sārdhaṃ snātvā'śvinīkumārake || 57 ||
[Analyze grammar]

suratāyanamukhyāśca niṣedustadvimānake |
hariḥ sarvān saha nītvā pathā vaihāyasena tu || 58 ||
[Analyze grammar]

pañcasāhasraviprādyairāyayau dinamātrataḥ |
akhātaṃ tu samullaṃghya śatruñjitānadīmukham || 59 ||
[Analyze grammar]

tatra tān snāpayitvā ca prayayau gopanāthakam |
tattīrthe kārayitvā ca mūlasvarṇapurīṃ yayau || 60 ||
[Analyze grammar]

tattīrthaṃ tu vinirvartya somanāthaṃ yayau tataḥ |
bhadrābdhisaṃgame snātvā camatkārapuraṃ yayuḥ || 61 ||
[Analyze grammar]

devikāyāṃ kṛtatīrthā vanasthalīnivāsinaḥ |
prārthayāñcakruratyarthaṃ pāvayituṃ vanasthalīm || 62 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svīkṛtya cārthanām |
cāndre tu śrāvaṇe kṛṣṇe pañcamyāṃ ravivāsare || 63 ||
[Analyze grammar]

vanasthalīṃ yayau kṛṣṇanārāyaṇaḥ prabhuḥ svayam |
bhaktān sarvān pāvayitvā bhojayitvā prasādakam || 64 ||
[Analyze grammar]

dadau tebhyaścopadeśaṃ bhavapārakaraṃ param |
śṛṇvantu mama bhaktā ye sarvārpaṇaṃ vinā mayi || 65 ||
[Analyze grammar]

pāpapuṇyādibhogānāmanto nāyāti vai kvacit |
ahaṃ nārāyaṇasteṣāṃ sarvārpaṇavidhāyinām || 66 ||
[Analyze grammar]

svayaṃ karomi nairmalyaṃ nayāmi mama dhāma tān |
naro nārī bālakaśca bālā vā ṣaṇḍha ityapi || 67 ||
[Analyze grammar]

mamā'nugrahaleśena bhavanti mokṣiṇo drutam |
tasmād bhajantu māṃ prītyā kurvantvatra sumandiram || 68 ||
[Analyze grammar]

matpratimāṃ sthāpayantu bhajantāṃ satataṃ ca mām |
ahaṃ coddhārakṛccāsmi bhavatāṃ śaraṇārthinām || 69 ||
[Analyze grammar]

ityuktvā''diśya bhūmiṃ ca pradatvā caraṇāmṛtam |
nāśayitvā bhavarogān rogāṃśca rogiṇāṃ tathā || 70 ||
[Analyze grammar]

vanasthalīṃ pāvayitvā narān nārīḥ śubhāśiṣā |
yojayitvā svabhaktau ca datvā caraṇavāri ca || 71 ||
[Analyze grammar]

darśanaṃ sparśanaṃ datvā pādasevāṃ pragṛhya ca |
kṛtāṃ pūjāṃ parigṛhya samāruhya vimānake || 72 ||
[Analyze grammar]

kṣaṇamātreṇa ca yayau śubhaṃ saurāṣṭrapattanam |
yatrā'yaṃ vartate śrīmallakṣmīnārāyaṇaḥ prabhuḥ || 73 ||
[Analyze grammar]

svayaṃ svarāṭ mahāśobhe prāsāde suviśālake |
rājate dugdhaśuklābho yuvā hāsyabharo hariḥ || 74 ||
[Analyze grammar]

saurāṣṭrīyaprajānāṃ ca pratimārūpavān prabhuḥ |
bhajanīyaḥ pūjanīyo yogināṃ narayoṣitām || 75 ||
[Analyze grammar]

divyasuvarṇakalaśaiḥ śobhamāne mahālaye |
vartamānāṃ nijāṃ mūrtiṃ saṃspṛśyā''bhāṣya ca priyām || 76 ||
[Analyze grammar]

lakṣmīṃ jagatāṃ jananīṃ dharmaṃ bhaktiṃ vilokya ca |
sūryaṃ śeṣapraśāyaṃ ca dattātreyaṃ śivaṃ vidhim || 77 ||
[Analyze grammar]

hanudāsaṃ gaṇadāsaṃ samāśliṣya tato hariḥ |
yayau vaihāyasā śubhravimānena kṣaṇottaram || 78 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ cāśvapaṭṭasarovaram |
udyāne cāndane tatra vimānaṃ sthāpya mādhavaḥ || 79 ||
[Analyze grammar]

lomaśasyāśramaṃ ramyaṃ vimānasthānadarśayat |
aśvataṭākasalile snāpayitvā ca tairthikān || 80 ||
[Analyze grammar]

lomaśasya guroḥ ramyaṃ kārayitvā ca darśanam |
koṭyarbudābjakanyānāṃ kārṣṇānāṃ cāpi darśanam || 81 ||
[Analyze grammar]

kārayitvā yayau kṛṣṇo naijaṃ prāsādamuttamam |
darśayāmāsa jananīṃ kambharāśrīṃ mahāsatīm || 82 ||
[Analyze grammar]

tathā svapitaraṃ devaṃ śrīmadgopālakṛṣṇakam |
sāptabhaume nijyaṃ hastyāsanaṃ prādarśayat prabhuḥ || 83 ||
[Analyze grammar]

ātithyaṃ kṛtavāṃsteṣāṃ bhojanaṃ vāsanaṃ tathā |
athā''tithyottaraṃ sarve viśaśramuśca te tadā || 84 ||
[Analyze grammar]

viśāle tadvimāne tu niśāṃ ninyuḥ samutsukāḥ |
prātaḥ snānavidhiṃ kṛtvā vavanduḥ parameśvaram || 85 ||
[Analyze grammar]

kanyāśataṃ daduste tu śrīkṛṣṇaparamātmane |
lomaśasyāśrame tāśca rakṣayāmāsa keśavaḥ || 86 ||
[Analyze grammar]

tato yātā mānitāśca tairthikāste nijaṃ gṛham |
vimānena samaṃ śrīmannārāyaṇena vai saha || 87 ||
[Analyze grammar]

prāpayya tān harirdeśān ṣaṣṭhyāṃ punaḥ samāyayau |
kuṃkumavāpikākṣetraṃ divyaṃ cākṣarabhūpadam || 88 ||
[Analyze grammar]

ityevaṃ darśanaṃ datvā kārayitvā ca tīrthakam |
vimānena nijān deśān prāpayitvā kṛpāmayaḥ || 89 ||
[Analyze grammar]

bhagavānakarod rādhe bhaktamānasapūrṇatām |
kṛpāsādhyaḥ svayaṃ tasmādanādipuruṣottamaḥ || 90 ||
[Analyze grammar]

na vratairna ca vā dānairna vā havanakarmabhiḥ |
kintu sādhyapremabhaktyā nāmabhaktyā samarpaṇaiḥ || 91 ||
[Analyze grammar]

bhajatāṃ sevakānāṃ tu sevāyāṃ vartate svayam |
rādhike ca yathā varte sevāyāṃ tava sarvadā || 92 ||
[Analyze grammar]

goloke sevikā nānyā tvādṛśī me'sti bhāminī |
sevikāyāstu sevāyāṃ kānto bhavati dāsavat || 93 ||
[Analyze grammar]

tathā śrībhagavāṃścāpi sevakānāṃ kṛte sadā |
bhūtvā'kasmāt sevakaśca rakṣaparaḥ prajāyate || 94 ||
[Analyze grammar]

sarvapūjā'dhikā pūjā sevā tanvā vidhīyate |
tataḥ sevā mānasī ca dravyajā tu tataḥ parā || 95 ||
[Analyze grammar]

sarvātmanā'rpaṇaṃ sevā hyatulyā rādhike yataḥ |
prasannatākarī bodhyā cānukūlyena vartanam || 96 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇastuṣyati dāsyataḥ |
paraṃdhāma dadātyeva cānte śāśvatasaukhyadam || 97 ||
[Analyze grammar]

dhanaṃ dhānyaṃ sutaṃ kāntāṃ patiṃ kuṭumbavardhanam |
ārogyaṃ sampado lakṣmīṃ sutāṃ gāṃ mahiṣīṃ gajān || 98 ||
[Analyze grammar]

aśvān dāsīḥ prajā dāsān pautrān svargān dadāti ca |
ityetat kathito rādhe camatkāro harestava || 99 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya śrāvaṇātsmaraṇādapi |
bhuktirmuktirbhavedante bhagavaccaraṇaṃ labhet || 100 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne suratāyanādipañcasāhasraviprāṇāṃ kuṃkumavāpītīrthāgamanaṃ śubhopadeśaścetinirūpaṇanāmā navādhikasaptatitamo'dhyāyaḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 79

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: