Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 78 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
yajjñānaṃ pradadau śrīmatsuratāyanayogirāṭ |
brāhmaṇebhyastu tajjñānaṃ rādhe te kathayāmi ca || 1 ||
[Analyze grammar]

rādhe pūrvaṃ mayā dattaṃ suratāyanayogine |
tadeva te'tra saṃvacmi lokānāṃ hitakṛd yataḥ || 2 ||
[Analyze grammar]

suratāyanaviprarṣiḥ prāha śṛṇuta bhūsurāḥ |
anādiśrīkṛṣṇanārāyaṇasvāmīśvareśvaraḥ || 3 ||
[Analyze grammar]

rājate kuṃkumavāpīkṣetre saurāṣṭramaṇḍale |
yo vai sākṣātparabrahma paramātmā pareśvaraḥ || 4 ||
[Analyze grammar]

sarvaśaktisamāyuktaḥ pāpināṃ pāpanāśakaḥ |
taṃ devaṃ parameśānaṃ yāta śaraṇamuttamam || 5 ||
[Analyze grammar]

bhaktyā tvananyayā taṃ śrīkṛṣṇamarcayata dhruvam |
dhyānena karmayogena bhaktyā jñānena caiva saḥ || 6 ||
[Analyze grammar]

prāpyaḥ śrīparameśāno yāta taṃ śaraṇaṃ dvijāḥ |
dānadharmātmakaṃ karma yadyadvarṇāśramātmakam || 7 ||
[Analyze grammar]

adhyātmajñānasahitaṃ muktaye bhavati dvijāḥ |
mayā dharmaḥ purā prokto brahmavidyātmakaḥ paraḥ || 8 ||
[Analyze grammar]

sarvārpaṇe mayi kṣipte kartā kvacinna lipyate |
dharmo jñānaṃ dāsyabhaktiḥ paraṃ brahma prakāśayet || 9 ||
[Analyze grammar]

sarvasaṃgān parityajya tameva śaraṇaṃ gatāḥ |
upāsate sadā bhaktyā yogamaiśvaramāsthitāḥ || 10 ||
[Analyze grammar]

sarvasaṃgavinirmuktāḥ śāntā dāntā vimatsarāḥ |
amānino harau sarvasamarpaṇāstadarthakāḥ || 11 ||
[Analyze grammar]

taccittāstadgataprāṇāstajjñānakathane ratāḥ |
sarvanyāsā harau nāryo narā vā bālayauvanāḥ || 12 ||
[Analyze grammar]

teṣāṃ bandhanahartā vai parameśo hariḥ svayam |
te sunirdhūtatamaso jñānenaikena tanmayāḥ || 13 ||
[Analyze grammar]

sadānandāstu saṃsāre na jāyante punarbhavāḥ |
karmaṇā manasā vācā yāntu taṃ śaraṇaṃ dvijāḥ || 14 ||
[Analyze grammar]

bālyaṃ tu sarvadā rakṣyaṃ garbhāvasthā ca yoginā |
yathā bālye ca vā garbhe vāsanā vāñcchanā tṛṣā || 15 ||
[Analyze grammar]

īhā tṛṣṇā rāgitā ca vartante naiva śākhivat |
tathaiva yauvane cāpi vārdhakye stheyameva ca || 16 ||
[Analyze grammar]

yathā suṣupto vijño'pi jñapteḥ phalaṃ na caiti hi |
tathā viprāḥ sadā stheyaṃ jñāne'pi munitā yathā || 17 ||
[Analyze grammar]

yathā tvanyamanaskasya nendriyagrāhyavedanam |
tathā kṛṣṇamanaskasya vṛttirviprasya muktaye || 18 ||
[Analyze grammar]

yathā bālaḥ pṛthivyāstu mṛdamādāya limpati |
na śokaṃ vā'pi harṣaṃ ca bahu tatraiva manyate || 19 ||
[Analyze grammar]

tathā sarvāṇi vastūni kriyā vyāpāragocarāḥ |
tasmin deve viniḥkṣipya mṛttikāpiṇḍavad budhaḥ || 20 ||
[Analyze grammar]

saṃgṛhyā'pi na śokaṃ vā harṣaṃ nindeta tatrahi |
tadā tatphalaveditvaṃ nā'syā'tīva pravartate || 21 ||
[Analyze grammar]

aveditve na bhoktṛtvaṃ kaśmalaṃ nopajāyate |
nityaśuddhasya yā niṣkalmaṣatā muktireva sā || 22 ||
[Analyze grammar]

viṣayāśca śarīraṃ ca tathendriyāṇi mānasam |
vijñātavyaṃ pṛthak cāpi tata ātmā nivartate || 23 ||
[Analyze grammar]

kartā vai bandhanaṃ yāti yadi teṣu prasajjate |
asaṅgaḥ sajjate naiva bandhanaṃ naiva yāti ca || 24 ||
[Analyze grammar]

viṣayāstu yathā dūraṃ vartante vasturūpiṇaḥ |
na te santi sahalagnā na cedātmā'tra sajjate || 25 ||
[Analyze grammar]

udyānasthāni puṣpāṇi madhuvantyapi ṣaṭpade |
na bhavanti pralagnāni madhoḥ sthānaṃ na yānti te || 26 ||
[Analyze grammar]

tathā te viṣayāḥ sarve nā''vṛṇvanti pravedinam |
ātmānaṃ puruṣaṃ tasmād bandhayitavyameva na || 27 ||
[Analyze grammar]

śūlikāgṛhamābadhya kīṭī vasati tadgṛhe |
gṛhaṃ cā''kṛṣya nityaṃ sā yatra tatra prayāti hi || 28 ||
[Analyze grammar]

ante gṛhaṃ śarīraṃ ca sarvaṃ nāśaṃ prayāti vai |
ityeṣā jñānahīnā tadgṛhaṃ nītvā tu bhūtale || 29 ||
[Analyze grammar]

baddhā sarvatra aṭati tadvad dehasya bandhanam |
ajñā baddhā cā'pyaṭanti dehaṃ nītvā sthale sthale || 30 ||
[Analyze grammar]

tajjaṃ duḥkhaṃ sukhaṃ cāpi pratikṣaṇaṃ pravartate |
yoginastu prabhāvajñāḥ saṃyamena śarīrakam || 31 ||
[Analyze grammar]

ekatrāpi vihāyaiva lokāntare'bhiyānti hi |
na teṣāṃ bandhanaṃ kvāpi dṛḍhaṃ dehasya vartate || 32 ||
[Analyze grammar]

punarāgatya ca tatra vāsaṃ kurvanti cecchayā |
pakṣiṇo vṛkṣaśākhāyāṃ vasanti vāsamātriṇaḥ || 33 ||
[Analyze grammar]

na śākhā bandhanaṃ teṣāṃ viyantyapi vihāya tām |
tathā dehe nivāso'pi pakṣivanmuktavat kṛtaḥ || 34 ||
[Analyze grammar]

bandhanāya na jāyeta jīrṇacarmeva bhoginaḥ |
indriyāṇi bhavantyeva dehāśrayāṇi sarvathā || 35 ||
[Analyze grammar]

samanaskāni bandhāya nirmanaskāni muktaye |
mānasaṃ yojayitavyaṃ bhaved yāvatprayojanam || 36 ||
[Analyze grammar]

pratyāhartavyamevaitanniṣprayojanakaṃ yadā |
tadendriyāṇi naiva syurbaddhāni bandhadāni ca || 37 ||
[Analyze grammar]

pratyāhṛtaṃ manaścāpi nirbaddhaṃ bandhakṛnna vai |
buddhiryā sākṣiṇī sā'pi patiṃ cātmānamāśrayet || 38 ||
[Analyze grammar]

na tu putraṃ manaścāpi putratulyendriyāṇyapi |
navā dāsān viṣayāṃśca kadāpi sādhvikā''śrayet || 39 ||
[Analyze grammar]

buddhernairmalyamevaitad yadatrā'pratibimbanam |
evaṃ pravāharodhe ca svayamātmā prakāśate || 40 ||
[Analyze grammar]

avraṇaścā'naghaścāpyakalmaṣaḥ pāpavarjitaḥ |
phalabhāvā'pralubdhaścā'saṃgo mukto na duḥkhabhāk || 41 ||
[Analyze grammar]

nirdvandvaṃ mānasaṃ yatra buddhistatra hi nirmalā |
gṛhiṇī nirmalā yatra gṛheśastatra modate || 42 ||
[Analyze grammar]

svasampatsu sadā tṛpto nānyasampadamicchati |
kasmācchokaśca mohaśca tato'sya natu jāyate || 43 ||
[Analyze grammar]

ātmatṛptasya tu sadānandatṛptasya yoginaḥ |
atyantatṛptasaṃyogaḥ svabhāvādvai pravartate || 44 ||
[Analyze grammar]

tenā'yaṃ mokṣavannityaṃ yāti tiṣṭhati modate |
ānandapūrṇatāṃ jñātvā pareśvarasya sarvathā || 45 ||
[Analyze grammar]

tatraiva sajjate samyaṅnānyasaktiṃ samicchati |
vṛttayaḥ kuṇṭhitā yasya buddhistṛptyātmikā'bhavat || 46 ||
[Analyze grammar]

gṛhiṇī sukhadā yasya tasya mokṣo gṛhe sthitaḥ |
gṛhiṇī duḥkhadā yasya tasya vai narakaṃ gṛhe || 47 ||
[Analyze grammar]

tasmāt sā gṛhiṇī buddhiḥ sarvanairmalyasādhanaiḥ |
samprasannayitavyā'tra yayā rājā prasādavān || 48 ||
[Analyze grammar]

nityaprasādalābhārthaṃ yateta paramātmani |
yatra karma na caivā'sti na cā'sti bhogyabhoktṛtā || 49 ||
[Analyze grammar]

tadyogena tathā syācca ghoratāvarjito bhavet |
nityānandahrade magnaḥ kiṃ tasya kardamena vai || 50 ||
[Analyze grammar]

śvetā'śvataranāmā vai āsīd brahmarṣisattamaḥ |
tasya śiṣyaḥ pṛthoḥ pautraḥ putraḥ sa tu śikhaṇḍinaḥ || 51 ||
[Analyze grammar]

suśīlanāmā cābālyād vairāgyaṃ samupāśritaḥ |
matiṃ cakre bhāgyayogāt sanyāsaṃ prati dharmavit || 52 ||
[Analyze grammar]

guroḥ sevāṃ karotyeva himavatpṛṣṭhasaṃsthitaḥ |
dharmavane sthito yatra naranārāyaṇaḥ prabhuḥ || 53 ||
[Analyze grammar]

yatra mandākinī nāma supuṇyā vimalānadī |
padmotpalavanopetā siddhasādhuniṣevitā || 54 ||
[Analyze grammar]

tasyāḥ sa salile snātvā tarpitvā pitṛdevatāḥ |
arcayitvā narayuktaṃ nārāyaṇaṃ supuṣpakaiḥ || 55 ||
[Analyze grammar]

śvetāśvatarasaṃjñaṃ tu guruṃ natvaikadā''ha ca |
aho me sumahadbhāgyaṃ tapāṃsi saphalāni me || 56 ||
[Analyze grammar]

yanme bhavādṛśaḥ sākṣāt sarvajña iva sadguruḥ |
jñānaṃ bhaktiṃ ca naiṣkarmyaṃ sanyāsaṃ dehi me prabho || 57 ||
[Analyze grammar]

ityuktaḥ sa gururdevo dadau sanyāsamuttamam |
samyaṅnyāsaḥ karmaṇāṃ yo'nādikṛṣṇanarāyaṇe || 58 ||
[Analyze grammar]

sarvasamarpaṇaṃ prādāt prapattyātmakamityatha |
ācacakṣe mahāmantraṃ kṛṣṇasya sarvasiddhaye || 59 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
sarvapāpopaśamanaṃ sarvasāraṃ pramuktidam || 60 ||
[Analyze grammar]

jñānaṃ sarvārpaṇaṃ cāpi dadau suśīlabhūbhṛte |
mayi nārāyaṇaścā'sti nārāyaṇe'pyahaṃ sthitaḥ || 61 ||
[Analyze grammar]

ahaṃ nārāyaṇaśceti nārāyaṇo'hameva ca |
evaṃ brahmasthiterjñānaṃ dadau tu prathamaṃ guruḥ || 62 ||
[Analyze grammar]

tataḥ prāha na dehastvaṃ deho nendriyarūpavān |
indriyāṇi mano naiva mānasaṃ na mahat tathā || 63 ||
[Analyze grammar]

mahattattvaṃ na cātmā vai nātmā māyātmakaḥ kvacit |
māyā nātmasvarūpā ca tvadātmā pārameśvaraḥ || 64 ||
[Analyze grammar]

nārāyaṇastvadātmā ca tvaṃ vai nārāyaṇo mataḥ |
nārāyaṇo hi nirlepaḥ karmabandhanavarjitaḥ || 65 ||
[Analyze grammar]

nityaṃ śuddhastathā buddho mukto māyāvivarjitaḥ |
evaṃ matvā nijaṃ rūpaṃ bhaja śrīparameśvaram || 66 ||
[Analyze grammar]

prātaḥ snānaṃ nije dehe pareśānaṃ vidhāpaya |
vastrādhānaṃ nije dehe pareśānaṃ vidhāpaya || 67 ||
[Analyze grammar]

bhūṣādhānaṃ candanādi pareśānaṃ vidhāpaya |
ārārtrikādidānaṃ ca svadehe tasya vartaya || 68 ||
[Analyze grammar]

naivedyaṃ bhojanaṃ pānaṃ tāmbūlakaṃ sugandhi ca |
svadehe taṃ pareśāna sampādaya śarīriṇam || 69 ||
[Analyze grammar]

upānatpādukāchatrapradānaṃ svasya varṣmaṇi |
tasmai parātmane sarvayānādyarpaya bhāvataḥ || 70 ||
[Analyze grammar]

darśanaṃ śravaṇaṃ cāpi sparśanaṃ rasanādikam |
kāmanaṃ snehanaṃ dehe prabhave pratipādaya || 71 ||
[Analyze grammar]

śayanaṃ gamanaṃ vārtā bodhanaṃ mananaṃ tathā |
hasanaṃ rodanaṃ codvejanaṃ tasmai samarpaya || 72 ||
[Analyze grammar]

viśramaṇaṃ saṃskaraṇaṃ skhalanaṃ mādanaṃ tathā |
ramaṇaṃ dhyānakaraṇaṃ dehe devāya cārpaya || 73 ||
[Analyze grammar]

jṛmbhaṇaṃ drāvaṇaṃ duḥkhaṃ sukhaṃ kāryaṃ vicāraṇam |
vivekaṃ śvasanaṃ bhaktiṃ dehe śrīpataye'rpaya || 74 ||
[Analyze grammar]

evaṃ kriyākalāpaṃ te bhautikaṃ sūkṣmamātrikam |
karaṇotthaṃ bhāvanotthaṃ tasmin kṛṣṇe samarpaya || 75 ||
[Analyze grammar]

ātmodbhava kalāpaṃ ca parameśe samarpaya |
so'yaṃ sannyāsa evā'sti nirbandho muktiśabditaḥ || 76 ||
[Analyze grammar]

tatphalaṃ ca tvayā naiva bhoktavyaṃ haraye'rpitam |
evaṃ vai vartamānasya karma divyaṃ samastakam || 77 ||
[Analyze grammar]

kāmaḥ krodhaśca lobhaśca tṛṣṇā prītiḥ ratiḥ kṣatiḥ |
ghṛṇā krauryaṃ ca mālinyaṃ divyaṃ haryarpaṇaṃ yataḥ || 78 ||
[Analyze grammar]

ayaṃ sannyāsa evā'sti vaiṣṇavaḥ pāramārthikaḥ |
tatrasthaṃ kalmaṣaṃ puṇyaṃ nainaṃ vā paribādhate || 79 ||
[Analyze grammar]

evaṃ suśīlaḥ kṛtavān badaryāṃ tapa ācaran |
bhajan devamanādiśrīkṛṣṇanārāyaṇaṃ prabhum || 80 ||
[Analyze grammar]

āyuḥkṣaye paraṃdhāmā'vāpa vigatakalmaṣaḥ |
divyanārāyaṇarūpo babhūvā'yaṃ caturbhujaḥ || 81 ||
[Analyze grammar]

tathaiva tu dvijā yūyaṃ bhajatainaṃ narāyaṇam |
tāpītaṭe vaiṣṇavena yajñena vigatajvarāḥ || 82 ||
[Analyze grammar]

ityayaṃ bhagavāṃstuṣṭo haniṣyatyapi kalmaṣam |
evamuktāstu te viprāścakruryajñaṃ suvaiṣṇavam || 83 ||
[Analyze grammar]

tapatyāḥ sattaṭe tatra candanadrumasaṃkule |
saptame divase homāvasāne bālarūpakaḥ || 84 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ sākṣāt samāgataḥ |
prasanno'smītyuvācaitān varaṃ vṛṇuta bhūsurāḥ || 85 ||
[Analyze grammar]

viprā vilokya mukteśaṃ koṭisūryaprabhāsvaram |
nemustaṃ tuṣṭuvurvavrurdānaṃ kalmaṣanāśanam || 86 ||
[Analyze grammar]

ante dhāma paraṃ dehi darśanaṃ cāśvasārasam |
dāsyaṃ dehi sadā cetyarthayitvā maunamādadhuḥ || 87 ||
[Analyze grammar]

tathā'stviti prāha kṛṣṇanārāyaṇo hasan hariḥ |
sasmāra cāśvinīputrau vaidyau rūpapradau prabhū || 88 ||
[Analyze grammar]

sūryaputrāvakasmācca tatrā''gatau suvarculau |
surūpau yauvanopetau bhūṣāmukuṭamaṇḍitau || 89 ||
[Analyze grammar]

śaṃkhacakragadāpadmadhāriṇau kaustubhānvitau |
śrīramāsevitau kṛṣṇaṃ nematustau narāyaṇam || 90 ||
[Analyze grammar]

vavandāte śrīhariṃ ca kiṃ kurvaḥ śādhi nāviha |
anādiśrīkṛṣṇanārāyaṇaḥ prāha kṛpābharaḥ || 91 ||
[Analyze grammar]

viprā ghorapratigrahādime kalmaṣatāṃ gatāḥ |
yathā niṣkalmaṣā syuste kurutaṃ vai tathauṣadham || 92 ||
[Analyze grammar]

śrutvaiva cāśvinībālau praṇamya parameśvaram |
āhaturbhagavan sarvaṃ kartuṃ cāsi svayaṃ prabhuḥ || 93 ||
[Analyze grammar]

avatāraiḥ prapūjyastvaṃ vartase parameśvaraḥ |
saṃkalpe te mahāsṛṣṭisthitikṣaiṇyādyavasthitiḥ || 94 ||
[Analyze grammar]

tathāpi kṛpayā sevāṃ kārayituṃ smṛtau ca nau |
nānyadatrauṣadhaṃ śreṣṭhaṃ tava pādāmṛtaṃ vinā || 95 ||
[Analyze grammar]

kādrūpyaṃ kalmaṣāṇyeṣāṃ layameṣyati pajjalāt |
ityuktvā ca tato'śvinyā bālau naijaṃ kamaṇḍalum || 96 ||
[Analyze grammar]

tāpījalena saṃbhṛtvā śrīhareḥ pādapaṃkaje |
prakṣālyā'nyakalaśe taddhṛtvā tatrauṣadheḥ rasam || 97 ||
[Analyze grammar]

cikṣipatuḥ svalpamātraṃ pāyayāmāsaturdvijān |
prokṣayāmāsatuścāpi yāvattāvattu te dvijāḥ || 98 ||
[Analyze grammar]

pānāt pāpavihīnāśca sañjātā bhāsvarā drutam |
kṛṣṇavarṇo gato nāśaṃ svarṇavarṇāstadā'bhavan || 99 ||
[Analyze grammar]

saṃprokṣaṇāttu kādrūpyaṃ naṣṭaṃ sarvaṃ kṣaṇāntare |
pūrvavadrūpavantaste sañjātā brahmavarculāḥ || 100 ||
[Analyze grammar]

devavaddivyavadanāḥ pūrvato'bhyadhikāḥ śubhāḥ |
ityevaṃ hariṇā teṣāṃ pāpaṃ prajvālitaṃ kṣaṇāt || 101 ||
[Analyze grammar]

tāpītaṭe kṣaṇaṃ sthitvā tīrthaṃ divyaṃ vyadhāddhariḥ |
yatraite pāvitā viprāstattīrthaṃ paramaṃ śubham || 102 ||
[Analyze grammar]

babhūva khyātamaśvinīkumāratīrthamuttamam |
śrīhariryatra vai tasthau sasnau tapatīvāriṣu || 103 ||
[Analyze grammar]

haritīrthaṃ ca tajjātaṃ sarvapāpapraṇāśanam |
anye devā darśanārthaṃ tatrāyātāstathā jale || 104 ||
[Analyze grammar]

sasnustatra ca tīrthāni sañjātāni hyanekaśaḥ |
tatra snātvā jalaṃ pītvā mṛtā'sthikṣepaṇaṃ tathā || 105 ||
[Analyze grammar]

kṛtvā muktimavāpyeta mahāpāpo'pi mānavaḥ |
atha viprā hareḥ pūjāṃ kṛtvā pūjāṃ kumārayoḥ || 106 ||
[Analyze grammar]

vavanduśca kṣamāṃ tatra yayācire muhurmuhuḥ |
niṣkalmaṣāḥ sthāpayitvā tvaśvinībālakau tadā || 107 ||
[Analyze grammar]

śrīhariṃ saṃpratiṣṭhāpya yayurgehān hi rādhike |
ityevaṃ phālgune tatra viprarakṣāṃ cakāra saḥ || 108 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya pāpanāśo dhruvaṃ bhavet |
tapatīsnānajaṃ puṇyaṃ labhecchrutvā'pi mānavaḥ || 109 ||
[Analyze grammar]

aśvinībālakau devā adṛśyatāṃ tato gatāḥ |
śrīhariḥ kuṃkumavāpīkṣetraṃ kṣaṇāt samāyayau || 110 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne suratāyanarṣikṛtopadeśaḥ prabhoḥ prāvirbhāvo'śvinīkumārayorāgamanaṃ viprāṇāṃ niṣkalmaṣīkaraṇaṃ sannyāsaspaṣṭatā cetyādinirūpaṇanāmā'ṣṭasaptatitamo'dhyāyaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 78

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: