Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 72 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
nibodha rādhike caitad vijñānaṃ paramādbhutam |
brahmacārī gṛhasthaśca vānaprastho yatistathā || 1 ||
[Analyze grammar]

āśramāḥ kramasampannāḥ kāraṇādanyathā'pi te |
utpannajñānavijñānī vairāgyaṃ paramaṃ gataḥ || 2 ||
[Analyze grammar]

pravrajed brahmacaryāttu gṛhasthādvā yathocitam |
dārānāhṛtya vidhivad yajecca vividhairmakhaiḥ || 3 ||
[Analyze grammar]

dharmeṇotpādayet putrān vairāgye sati sannyaset |
atha vairāgyavegena sthātuṃ notsahate gṛhe || 4 ||
[Analyze grammar]

vānaprastho bhavet pūrvaṃ paścāt sanyāsamāśrayet |
ativairāgyavegastu sanyāsameva cāśrayet || 5 ||
[Analyze grammar]

vānaprasthāśramaṃ gatvā yadvā sanyāsamityapi |
punarna gṛhamāgacchet na viśed dārasaṃgame || 6 ||
[Analyze grammar]

sarveṣāmeva vairāgyaṃ sanyāse tu vidhīyate |
aviraktastu sanyāsāt patatyena na saṃśayaḥ || 7 ||
[Analyze grammar]

ekāśrame'thavā samyag vartetā''maraṇāntikam |
taddharmijñānibhaktastu so'mṛtatvāya kalpate || 8 ||
[Analyze grammar]

dharmārthaṃ dattasarvasvo brahmavidyaḥ praśāntimān |
jñānavijñānasampanno brahmabhūyāya kalpate || 9 ||
[Analyze grammar]

brahmaṇyarpayya karmāṇi kāmasaṃgādivarjitaḥ |
prasannā'raktamanasā kurvāṇo yāti tatpadam || 10 ||
[Analyze grammar]

brahmaṇā dīyate deyaṃ brahmaiva dīyate hi tat |
dīyate brahmaṇe dānaṃ brahmārpaṇamidaṃ param || 11 ||
[Analyze grammar]

nā'haṃ kartā sarvametad brahmaiva kurute tathā |
etad brahmārpaṇaṃ karma brahmaṇi paridhīyate || 12 ||
[Analyze grammar]

pṛṇotu śrīkṛṣṇanārāyaṇasvāmī svakarmaṇā |
evaṃ matvā kriyate tad brahmārpaṇamidaṃ param || 13 ||
[Analyze grammar]

phalānāṃ cāpi sanyāsaṃ prakuryātparameśvare |
evaṃ phalapradānaṃ ca brahmārpaṇamanuttamam || 14 ||
[Analyze grammar]

kāryamityeva yatkarma niyataṃ saṃgavarjitam |
kriyate viduṣā karma tadbhavedapi mokṣadam || 15 ||
[Analyze grammar]

karmaṇāṃ phalasannyāso yadi brahmaṇi neyate |
tadā phalena badhyeta mokṣarodho bhavettataḥ || 16 ||
[Analyze grammar]

arpaṇāt kṣīyate pāpaṃ puṇyaṃ vā mokṣabodhakam |
aihikaṃ paurvikaṃ vāpi manaḥprasannatā bhavet || 17 ||
[Analyze grammar]

ātmavittvaṃ bhaveccāpi brahmavijjāyate tataḥ |
karmaṇā sahitāj jñānāt samyag yogo'bhijāyate || 18 ||
[Analyze grammar]

yogāt śrīmatkṛṣṇanārāyaṇasānnidhyamīyate |
tasmāt sarvaprayatnena yatra tatrāśrame rataḥ || 19 ||
[Analyze grammar]

karmāṇīśvaratuṣṭyarthaṃ kuryānnaiṣkarmyamāpnuyāt |
samprāpya brahmavijñānaṃ naiṣkarmyaṃ tatprasādataḥ || 20 ||
[Analyze grammar]

nijātmātmaparabrahmānande magno jitendriyaḥ |
ekākī nirmamaḥ śānto jīvannapi samuktavat || 21 ||
[Analyze grammar]

vīkṣate paramātmānaṃ parabrahma pareśvaram |
nityānandī nirupādhiḥ śrīharau līnatāṃ vrajet || 22 ||
[Analyze grammar]

tasmāt seveta ca rādhe naiṣkarmye tvarpaṇātmakam |
tṛptaye parameśasya tena yāyāt paraṃ padam || 23 ||
[Analyze grammar]

evaṃ kṛtā tu yā niṣṭhā siddhiṃ dadāti śāśvatīm |
na tvetāṃ samatikramya siddhiṃ vindati mānavaḥ || 24 ||
[Analyze grammar]

evaṃ sarvaṃ jyāmagho'pi vicārya cātmano hitam |
uktvā patnyai samastaṃ tu vijñānaṃ jñānapūrvakam || 25 ||
[Analyze grammar]

kṛtvā jñānena ca nijāṃ kāntāṃ tu brahmarūpiṇīm |
datvā rājyaṃ svānujāya śrīmaghāya haripriyaḥ || 26 ||
[Analyze grammar]

jyāmaghaḥ strīsahitaśca pitroḥ pādau praṇamya ca |
bhrātaraṃ ca samāśliṣya kṣemamāvedya sarvataḥ || 27 ||
[Analyze grammar]

prajāśīrvādamādāya sābhramatīnadītaṭe |
āśrame tu satāṃ nityaṃ satsaṃgaṃ pracakāra ha || 28 ||
[Analyze grammar]

bhrātrā svanāmasahitaṃ tacchrīnagaraṃ khyāpitam |
jyāmaghastu tato yajñaṃ vaiṣṇavaṃ paramaṃ śubham || 29 ||
[Analyze grammar]

kārayāmāsa svabhrātṛdvārā sābhramatītaṭe |
tadbhaktyā homasamaye śrīyutaḥ śrīnarāyaṇaḥ || 30 ||
[Analyze grammar]

mūrtimāṃstatra cāyāto yajñamaṇḍapamacyutaḥ |
vahniḥ svayaṃ mūrtimāṃśca brahmā śaṃbhustathā''gatāḥ || 31 ||
[Analyze grammar]

devatā bubhujarhavyaṃ jyāmaghena samarpitam |
śrīḥ prasannā ca taṃ prāha tava bhaktyā janārdanaḥ || 32 ||
[Analyze grammar]

prasanno māṃ tava rājye sthātuṃ cājñāṃ karoti hi |
nāhamekākinī vāsaṃ kariṣye prattane tava || 33 ||
[Analyze grammar]

yajñatṛptā'smi sañjātā sākaṃ matpatinā suraiḥ |
kārayā'trā''layaṃ ramyaṃ yatra vasāmi nityadā || 34 ||
[Analyze grammar]

śrutvā ca jyāmagho bhrātrā saha mumoda bhaktarāṭ |
evamuktvā punaḥ prāha yāhi kuṃkumavāpikām || 35 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetraṃ tatra vasāmi nityadā |
anādiśrīkṛṣṇanārāyaṇasevāparāyaṇā || 36 ||
[Analyze grammar]

dampatyostatra tu punaḥ sevayā dāsyayuktayā |
darśanaṃ me svāminaśca bhaviṣyati na saṃśayaḥ || 37 ||
[Analyze grammar]

ityuktvā ca tirorāsa sadevā sanarāyaṇā |
yajñaḥ samāptimagamannagare śrīrvyavardhata || 38 ||
[Analyze grammar]

śrīmaghaṃ pitarau natvā jyāmagho dattadakṣiṇaḥ |
sābhramatyāṃ naukayā ca sapatnīko viniryayau || 39 ||
[Analyze grammar]

śrīmaghaḥ kārayāmāsa mandiraṃ saptabhūmikam |
meghasparśaṃ saśikharaṃ nārāyaṇākhyaghaṭṭake || 40 ||
[Analyze grammar]

tatra lakṣmīyuto nārāyaṇo vaidikakarmabhiḥ |
pratiṣṭhāpita evādau rājñā'smai vāṭikā'rpitā || 41 ||
[Analyze grammar]

pūjānaivedyaśṛṃgārotsavāścāpi niyojitāḥ |
evaṃ bheje śrīmagho'pi śrīmatkṛṣṇanarāyaṇam || 42 ||
[Analyze grammar]

lakṣavarṣaṃ tu tadrājyaṃ bhuktvā dhāma paraṃ yayau |
jyāmagho'pi nadīmārgādāyayau staṃbhavāridhim || 43 ||
[Analyze grammar]

tataḥ śrīgopanāthaṃ ca kṛtvā tīrthaṃ tataḥ param |
nāvaṃ visṛjya yānena yayau kuṃkumavāpikām || 44 ||
[Analyze grammar]

aśvapaṭṭasaro dṛṣṭvā vīkṣya śrīlomaśāśramam |
bhūmikāṃ divyaśobhāḍhyāṃ vīkṣyā''nandaṃ paraṃ yayau || 45 ||
[Analyze grammar]

dṛṣṭvā śrīmatkṛṣṇanārāyaṇaprāsādamucchritam |
vyomacumbiśikharāṇi dhvajān vīkṣya sagadgadaḥ || 46 ||
[Analyze grammar]

daṇḍavat praṇanāmādau pradakṣiṇaṃ cakāra tam |
tāvat tatra samāyāto vipro bālasvarūpavān || 47 ||
[Analyze grammar]

ramaṇīyaḥ śrīnivāsaḥ sarvasaundaryabhājanam |
padmapatrāyatanetraḥ sūkṣmacakrānvitā'ṅguliḥ || 48 ||
[Analyze grammar]

vakṣodhṛtojjvalamaṇistejaḥparidhiśobhitaḥ |
svāgataṃ pracakārā'sau tīrthasthalāni darśayan || 49 ||
[Analyze grammar]

nināya mandire yatra śrīkāntaḥ saṃvirājate |
anādiśrīkṛṣṇanārāyaṇaṃ gajāsanasthitam || 50 ||
[Analyze grammar]

darśayāmāsa vipraḥ sa tatra cāntaradhīyata |
jyāmaghastasya rājñī ca paramāścaryamāgatau || 51 ||
[Analyze grammar]

sākṣānmānavanāṭyasya darśanaṃ prāpya tatparam |
bālakṛṣṇasya ca tatra darśanaṃ prāpya vai punaḥ || 52 ||
[Analyze grammar]

dvayoraikyaṃ svarūpe ca svabhāve guṇavartane |
mūrterapīti vijñāyā'manyatāṃ ca kṛtārthakau || 53 ||
[Analyze grammar]

aho bhāgyamaho bhāgyaṃ jyāmaghasya ca tatstriyāḥ |
sākṣād viprabaṭurūpo bālakṛṣṇo'bhavattadā || 54 ||
[Analyze grammar]

ānināya gṛhaṃ naijaṃ bālakṛṣṇe tiro'bhavat |
anekajanmapuṇyānāṃ sevayā tatprasannatā || 55 ||
[Analyze grammar]

jāyate yena bhagavān svayaṃ svagṛhamāyayau |
tato gopālakṛṣṇaṃ ca mātaraṃ kambharāsatīm || 56 ||
[Analyze grammar]

bhagavantaṃ ca santoṣāṃ dadṛśatustataḥ param |
śukaṃ dṛṣṭvā vallabhaṃ ca dṛṣṭvā vai suramaṇḍalam || 57 ||
[Analyze grammar]

mumudatustāvatyarthaṃ pupūjatū parameśvaram |
candanākṣatakuṃkumośīragulālavāribhiḥ || 58 ||
[Analyze grammar]

puṣpatulasīkalhārapuṇḍarīkasukesaraiḥ |
hārabhūṣāmbaradravyaiḥ pūjayāmāsaturhi tau || 59 ||
[Analyze grammar]

upadāḥ svarṇapātrādi nyadhātāṃ puratastadā |
miṣṭapakvānnapātrādi tāmbūlakaṃ jalādikam || 60 ||
[Analyze grammar]

dadatustau śrīharaye mātre ca janakāya ca |
ārārtrikaṃ cakratuśca daṇḍavacca namaskṛtim || 61 ||
[Analyze grammar]

bālakṛṣṇastu papracchāgamane kṣemamityapi |
kuśalaṃ ca pravāse'pyapīḍāṃ sukhāgamaṃ tathā || 62 ||
[Analyze grammar]

tata ātithyakāryārthaṃ nināya dampatī hariḥ |
bhojanaṃ kārayāmāsa jalaṃ tāmbūlakādikam || 63 ||
[Analyze grammar]

nivāsārthaṃ svatantraṃ ca saudhaṃ hariḥ samārpayat |
dampatībhyāṃ dāsadāsīrdadau vastūni sarvaśaḥ || 64 ||
[Analyze grammar]

viśaśrāmātha rājā'sau sāyaṃ tvaśvasarovaram |
snātuṃ prayayau vidhinā snātvā sandhyāṃ cakāra ha || 65 ||
[Analyze grammar]

aśvapaṭṭasarasaśca tīrthakoṭyanvitasya ca |
aṣṭottaraśatavartiyuktaṃ nīrājanaṃ vyadhāt || 66 ||
[Analyze grammar]

jalaṃ pītvā nijaṃ saudhaṃ samāyayau ca sānugaḥ |
rātriṃ nināya sukhataḥ prātaḥsnānottaraṃ nṛpaḥ || 67 ||
[Analyze grammar]

pūjayitvā svāminaṃ śrībālakṛṣṇaṃ śriyaḥ patim |
ārārtrikādikaṃ kṛtvā dadau dānāni sarvaśaḥ || 68 ||
[Analyze grammar]

svarṇabhūṣāmbaradravyamuktāmaṇīn dadau bahūn |
bhojayāmāsa tīrthasthān viprān ṛṣīn sukanyakāḥ || 69 ||
[Analyze grammar]

sarveṣāṃ cāpi devānāṃ tīrthayātrāṃ cakāra ha |
aśvapaṭṭasaraḥpradakṣiṇaṃ kṛtvā gṛhaṃ yayau || 70 ||
[Analyze grammar]

dhanyo vai gundrako vṛkṣo dhanyā tintiḍikā śubhā |
dhanyo dāḍimavṛkṣaśca dhanyau jambudvayadrumau || 71 ||
[Analyze grammar]

dhanyā sā badarī yatra bhagavān saṃvirājate |
dhanyā sā kuṃkumavāpī tīrthottamottamottamā || 72 ||
[Analyze grammar]

dhanyo'haṃ jyāmaghaścāpi dhanyā dhanālasā priyā |
yeṣāmanādidevaśrīkṛṣṇanārāyaṇāśraye || 73 ||
[Analyze grammar]

vāso vai vidyate te tu brahmaloke vasanti hi |
evaṃ cintayamānaṃ taṃ rājñī prāha tvarānvitā || 74 ||
[Analyze grammar]

mandiraṃ śrīdarśitaṃ tat kārayā'tra mahattamam |
yatra nārāyaṇo devaḥ sadā naḥ pūjyatāṃ vrajet || 75 ||
[Analyze grammar]

śrutvā rājā mandiraṃ ca kīdṛg viśālamucchritam |
kārayitavyamevetyacintayat kṣaṇamātrakam || 76 ||
[Analyze grammar]

tāvattejaḥ paraṃ śreṣṭhaṃ śvetaṃ dadarśa cāyatam |
tatra dadarśa śikharaṃ caikaṃ viśālamantare || 77 ||
[Analyze grammar]

tatra madhye śubhāṃ mūrtiṃ kṛṣṇanārāyaṇātmikām |
vāme rādhāṃ śriyaṃ lakṣmīṃ pāravatīṃ prabhāṃ tathā || 78 ||
[Analyze grammar]

māṇikīṃ ceti patnīstā dadarśa divyadarśanāḥ |
dakṣe pitaraṃ jananīṃ santoṣāṃ bhaginīṃ tathā || 79 ||
[Analyze grammar]

bhagavantaṃ śukaṃ cāpi vallabhaṃ haribāndhavān |
dadarśa maṇḍalaṃ caitat svaṃ rājñīṃ pradadarśa ca || 80 ||
[Analyze grammar]

sevāyāṃ ceti tatsarvaṃ tataścāntaradhīyata |
rājā śilpivaraṃ tatra cāhūyā'kathayattadā || 81 ||
[Analyze grammar]

śilpivaryaścitrapaṭaṃ cakāra tadyathoditam |
tato vai mandiraṃ ramyaṃ cāśvapaṭṭasya paścime || 82 ||
[Analyze grammar]

kārayāmāsa sampūrṇaṃ pratiṣṭhāṃ vidhinā'pi ca |
trayodaśapratimānāṃ kārayāmāsa bhūsuraiḥ || 83 ||
[Analyze grammar]

svasaudhaṃ kārayāmāsa samāhūya ca lomaśam |
dīkṣāṃ jagrāha ca sāṃkhyayogadharmānvitāṃ śubhām || 84 ||
[Analyze grammar]

nijasaudhe mandire taṃ śrīmatkṛṣṇanarāyaṇam |
bheje bhaktyā sapatnīkaścottamo vaiṣṇavo mahān || 85 ||
[Analyze grammar]

pūrvajanmasvabhāvān sa kṣapayāmāsa bhaktitaḥ |
vratena tapasā nityaṃ dhyānena dāsyabhāvataḥ || 86 ||
[Analyze grammar]

mahābhāgavato bhūtvā sarvaṃ cakāra bhāvataḥ |
caturviṃśatitattvāni haryarthaṃ pracakāra saḥ || 87 ||
[Analyze grammar]

nṛpaḥ śrīkṛṣṇadevāya cārpayāmāsa cetanam |
sattvaṃ śrīkṛṣṇadevasya prakāśane nyayojayat || 88 ||
[Analyze grammar]

rajastasya pravṛttyarthaṃ yathā tuṣṭo bhaveddhariḥ |
tamo bhūtau pralayārthaṃ nyayuṅkta śrīharestadā || 89 ||
[Analyze grammar]

mahattattvaṃ buddhirūpaṃ tannirṇaye nyayojayat |
cittaṃ tu cintane cāhaṃ tasyā'bhimānane'karot || 90 ||
[Analyze grammar]

manastu manane tasya śrotraṃ kathāśrave hareḥ |
tvagasya sparśane'rakṣat cakṣustaddarśane'karot || 91 ||
[Analyze grammar]

rasanā tatprasādasya svāde jihvā'sya kīrtane |
nāsā tatpuṣpasaugandhye vāgasya guṇavarṇane || 92 ||
[Analyze grammar]

hastau dāsye ca kaiṃkarye sevāyāṃ sarvadā'karot |
pādau tamabhigamane prādakṣiṇye'karottathā || 93 ||
[Analyze grammar]

pādyaṃ cāsanabandhe'sya liṃgamānandane'sya ca |
balaṃ tadbhāravahane kalāstatsevane'karot || 94 ||
[Analyze grammar]

daihikaṃ sarvamevā'yaṃ śrīkṛṣṇāya samārpayat |
rājñī cāpi tathā sarvaṃ bālakṛṣṇāya cārpayat || 95 ||
[Analyze grammar]

tanmātrāṇi viṣayāṃśca śubhaṃ cāśubhamityapi |
sarvaṃ dadau tu haraye svayaṃ prāghūrṇikā'bhavat || 96 ||
[Analyze grammar]

kriyā sarvā varṣmaṇastu śrīkṛṣṇāya tathā''rpayat |
pūjanaṃ smaratāṃ tasya vandanaṃ stavanaṃ sadā || 97 ||
[Analyze grammar]

pādasammardanaṃ viṣṇorarcanaṃ dāsyamityapi |
sakhyaṃ kelirnarmavākyaṃ hasanaṃ hāsyamityapi || 98 ||
[Analyze grammar]

kīrtanaṃ cārpaṇaṃ sarvaṃ śrīmatkṛṣṇe'karot sadā |
rājñī cāpi mahābhāgavatī bhaktā babhūva ha || 99 ||
[Analyze grammar]

mārjanaṃ lepanaṃ pakvanaivedyakaraṇaṃ tathā |
jalāharaṇamevāpi vastrāṇāṃ kṣālanādikam || 100 ||
[Analyze grammar]

pātrāṇāṃ mañjanaṃ cāpi puṣpānayanamityapi |
mālikāgrathanaṃ cāpi tulasyānayanaṃ tathā || 101 ||
[Analyze grammar]

vāyorāndolanaṃ cāpi dolā''ndolanamityapi |
sarvaṃ cakāra hastābhyāṃ śayyāstaraṇamityapi || 102 ||
[Analyze grammar]

pādasaṃvāhanaṃ kṛṣṇanārāyaṇasya sarvadā |
kiṃkarīva vidadhāti sarvā''rpaṇaṃ tadā'karot || 103 ||
[Analyze grammar]

evaṃ saṃsevamānau tau divyapuṇyāśritau śubhau |
prakṣīṇakalmaṣau jātau bālakṛṣṇābhyanugrahāt || 104 ||
[Analyze grammar]

lomaśena prāpito ca mantraṃ śrīvaiṣṇavaṃ param |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 105 ||
[Analyze grammar]

labdhvā mantraṃ pūjayitvā hariṃ cāṣāḍhaśuklake |
ekādaśyāṃ ravyudaye dhyānamagnau sthirau kṣaṇam || 106 ||
[Analyze grammar]

abhavatāṃ tadā divyaṃ vimānaṃ tvakṣarācchubham |
sapārṣadaṃ samāyātaṃ koṭisūryasamaprabham || 107 ||
[Analyze grammar]

dehau tyaktvā jyāmaghaśca dhanālasā vimānake |
pārṣadānāmājñayā cārohatāṃ divyavarṣmaṇau || 108 ||
[Analyze grammar]

yayau vimānaṃ tvaritaṃ cā'kṣaraṃ paramaṃ padam |
jayaśabdāścā'bhavaṃśca śrīnārāyaṇamandire || 109 ||
[Analyze grammar]

ityevaṃ rādhike tau tu bhaktyā mokṣamavāpatuḥ |
pāṭhako vācakaḥ śrotā'pyasya mokṣapadaṃ vrajet || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne jyāmagharājñastatpatnyā dhanālasāyāḥ kuṃkumavāpyāṃ tvātmaniveditabhaktyā mokṣaṇamitinirūpaṇanāmā |
dvāsaptatitamo'dhyāyaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 72

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: