Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 73 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cānyaṃ camatkāraṃ hareḥ śubham |
gaurjare vartate ramyā nadī dhrādharasaṃjñikā || 1 ||
[Analyze grammar]

tattaṭād dakṣiṇe cāste āmodanagaraṃ śubham |
bahuśreṣṭhijanāvāsaṃ devasevāparāyaṇam || 2 ||
[Analyze grammar]

vyavasāyaparairloṃkairadhiṣṭhitaṃ dhanānvitaiḥ |
mānavā bahudhā yatra dhrādharātīravāsinaḥ || 3 ||
[Analyze grammar]

nyūṣurbhaktāstatraśaṃbhoḥ śaṃbhubhaktiparā varāḥ |
dhrādharāyāstaṭe cānye pūjāpāṭhaparāyaṇāḥ || 4 ||
[Analyze grammar]

yāntyāyānti ca nagaraṃ kṛtvā śaṃbhośca darśanam |
vaiṣṇavaṃ mandiraṃ tatra dhrādharāyāstaṭe śubham || 5 ||
[Analyze grammar]

śriyā yukto hariryatra nārāyaṇo virājate |
pratimārūpadhārī sa pūjyate cārcyate janaiḥ || 6 ||
[Analyze grammar]

vandyate sevyate cāpi vaiṣṇavaiḥ sarvadā prage |
mandirasyā'bhitastatra vasanti sādhavo'malāḥ || 7 ||
[Analyze grammar]

tatprasaṃgādabhavacca vaiṣṇavaḥ sudhano vaṇik |
sudhanākhyo nityamādau snātvā samarcya devatāḥ || 8 ||
[Analyze grammar]

natvā ca vaiṣṇavān sādhūn yāti śaṃbhvālayaṃ tataḥ |
udyānavaryasaṃkulaṃ vṛkṣavallyādirājitam || 9 ||
[Analyze grammar]

phalapuṣpādisaṃśobhattaruvaryavirājitam |
jalavāpīyutaṃ stambasasyasmṛddhisuśobhitam || 10 ||
[Analyze grammar]

nirābādhaṃ ca bhaktānāṃ śāntidaṃ darśanādapi |
āmodeśvaraliṃgaṃ ca tadudyāne mahālaye || 11 ||
[Analyze grammar]

virājate susphaṭikadyuti divyaṃ manoharam |
tatsevāyāṃ vipravaryo maharṣirvarcakāyaniḥ || 12 ||
[Analyze grammar]

brahmacaryaparo yajñahomakāryaparāyaṇaḥ |
phalamātrāśano vyomaśayano divyadṛṣṭimān || 13 ||
[Analyze grammar]

vaiṣṇavaḥ paramaḥ śaṃbhau sevādharmaparāyaṇaḥ |
vedavedāṅgavidyādhiḥ kathākhyānaparāyaṇaḥ || 14 ||
[Analyze grammar]

vratena kṛtakārśyāptiśuṣkanāḍīkadehavān |
lakṣmīnārāyaṇasaṃhitāyāḥ kathāparāyaṇaḥ || 15 ||
[Analyze grammar]

nityaṃ sāyaṃ śivodyāne tarumaṇḍapasaṃśritaḥ |
kathāṃ karoti devāstāṃ śṛṇvanti mānavādayaḥ || 16 ||
[Analyze grammar]

narā nāryaḥ pakṣiṇaśca dehinastannivāsinaḥ |
tacchrotuṃ nityadā yāti sudhano bhaktibhāvanaḥ || 17 ||
[Analyze grammar]

tatra vai śrutavān kṛṣṇanārāyaṇaṃ śriyaḥ patim |
saurāṣṭre kuṃkumavāpīkṣetre śrīkambharāsutam || 18 ||
[Analyze grammar]

bālakṛṣṇaṃ parabrahma gopālakṛṣṇabālakam |
sarvasāmarthyayuktaṃ śrīrādhāramādisevitam || 19 ||
[Analyze grammar]

virājantaṃ cāśvapaṭṭasaro'ntikaṃ mahālaye |
lomaśasyā''śramaṃ cāpi tīrthāni ca bahūnyapi || 20 ||
[Analyze grammar]

tato'sya vaṇijo jātā sudhanasya śubhāśrayā |
sākṣādanādidevasya kṛṣṇanārāyaṇasya tu || 21 ||
[Analyze grammar]

dhṛtamānavanāṭyasya didṛkṣā mokṣadāyinī |
nityaṃ cintayate ramyaṃ bālakṛṣṇaṃ divāniśam || 22 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
mantraṃ jagrāha ca tasmādṛṣeḥ śrīvarcakāyaneḥ || 23 ||
[Analyze grammar]

jajāpa taṃ paramaṃ mantraṃ dadhyau mūrtiṃ hṛdantare |
satyāṃ cāpi didṛkṣāyāṃ dūradeśaṃ vicārya saḥ || 24 ||
[Analyze grammar]

gṛhe'rcāyāṃ tu santoṣaṃ hyamanyatā'rcanādibhiḥ |
nityaṃ pūjayate'nādikṛṣṇanārāyaṇaṃ harim || 25 ||
[Analyze grammar]

naivedyaṃ dadate prātarmadhyāhne ca niśāmukhe |
ārārtrikaṃ ca dadate stavaṃ jāpaṃ karotyapi || 26 ||
[Analyze grammar]

utsavān kurute cāpi nyāyāgatadhanaiḥ śubhān |
tatpatnīputrapautrādyā vaiṣṇavāḥ śrīhariśritāḥ || 27 ||
[Analyze grammar]

devasevāparā hyāsan sādhusevāparāyaṇāḥ |
kathāśravaparāścāsan kṛṣṇārpaṇātmabuddhayaḥ || 28 ||
[Analyze grammar]

sevante satataṃ kṛṣṇaṃ sādhūn sādhvīrdhanādibhiḥ |
yānavāhanabhojyādyaiḥ pādasaṃvāhanādibhiḥ || 29 ||
[Analyze grammar]

evaṃ vai vartamānasya sudhanasya gṛhe sadā |
anādiśrīkṛṣṇanārāyaṇamūrtau hariḥ svayam || 30 ||
[Analyze grammar]

prakaṭībhūya sākṣāttu gṛhṇātyannādi cārpitam |
prasādaṃ dadate cāsmai bhaktāya prahasaṃstataḥ || 31 ||
[Analyze grammar]

bālakṛṣṇastiro yāti mūrtau nityaṃ tathā'karot |
ekadā sudhanaḥ śreṣṭhī pautravivāhakāraṇāt || 32 ||
[Analyze grammar]

svavāhinīṃ pariṣkṛtya dhanabhūṣāmbarādibhiḥ |
naranārīvararājayuto gantryādivāhanaiḥ || 33 ||
[Analyze grammar]

āmodāttu yayau kanyānagaraṃ jāmbusārasam |
nāvānadīṃ samuttīrya gatvā ca jāmbusārasam || 34 ||
[Analyze grammar]

vidhiṃ vaivāhikaṃ kṛtvā pratyāvartata vai yadā |
dhrādharākhyanadītīre taskarā viṃśatiprathāḥ || 35 ||
[Analyze grammar]

āpeturugrarūpāstu saśastrā vṛkṣasaṃkule |
tāḍayāmāsurugrāste śakaṭīvāhakāṃstathā || 36 ||
[Analyze grammar]

vāhinīrakṣakāṃścāpi nijaghnuryaṣṭikādibhiḥ |
suvarṇaṃ ca vibhūṣāśca rūpyaṃ tathā'mbarādikam || 37 ||
[Analyze grammar]

śreṣṭhaṃ dhanaṃ samājahruścāśvavārā hi taskarāḥ |
bhojyādikaṃ cāpi jahruḥ sudhano duḥkhito'bhavat || 38 ||
[Analyze grammar]

kuṭumbaṃ cāpi tatsārthastadā'bhavad dhanojjhitaḥ |
bhūṣāhīnā yoṣitaśca śṛṃgārāmbaravarjitāḥ || 39 ||
[Analyze grammar]

abhavan śokasaṃmagnāḥ sambandhibāndhavāstathā |
mahīmānā dhanahīnā nistejaskā ca vāhinī || 40 ||
[Analyze grammar]

śokodvegaparo jāto vadhūjanaḥ sakhījanaḥ |
snuṣā cā'maṃgalagrastā vivāhe sati cā'bhavat || 41 ||
[Analyze grammar]

lakṣmīnāśo'bhavadbhāvidāridryasūcakaḥ khalu |
evaṃ vicārya sudhanaḥ kṛtvā sthairyaṃ hṛdi sthitaḥ || 42 ||
[Analyze grammar]

ātmanā''tmānamālambya sasmāra bālakṛṣṇakam |
anādiśrīkṛṣṇanārāyaṇaṃ sveṣṭaṃ pareśvaram || 43 ||
[Analyze grammar]

tuṣṭāva parayā prītyā sveṣṭadevaṃ pumuttamam |
kṛpānātha dayāsindho saṃsārārṇavatāraka || 44 ||
[Analyze grammar]

śaraṇāgatarakṣākṛt rakṣayātra vanāntare |
tvayā gajasya vai pūrvaṃ kṛtā rakṣā jalāntare || 45 ||
[Analyze grammar]

tvayā prahlādarakṣā ca kṛtā dānavamaṇḍale |
tvayā ca marutāṃ rakṣā kṛtā garbhagṛhāntare || 46 ||
[Analyze grammar]

tvaṃ pātā tvaṃ vidhātā ca paramātmā sanātanaḥ |
rakṣa rakṣa kṛpāvārdhe caurāṇāṃ trāsataḥ prabho || 47 ||
[Analyze grammar]

sarvasvaṃ saṃhṛtaṃ caurairjīvanaṃ gṛhamedhinām |
svarṇarūpyavibhūṣādi tataścoddhara duḥkhataḥ || 48 ||
[Analyze grammar]

gṛhasthānāṃ dhanaṃ dravyaṃ bhūṣā dravyaṃ tu yoṣitām |
śāntirdravyaṃ ca sādhūnāṃ bhaktadravyaṃ hariḥ svayam || 49 ||
[Analyze grammar]

vinā dravyaṃ tu loke'tra pratiṣṭhā naiva vidyate |
dhānyaṃ vastraṃ vyavahāro nātha dravye pratiṣṭhati || 50 ||
[Analyze grammar]

dravye doṣā bahavo'pi guṇā jīvanasampradāḥ |
dravye bhavanti satataṃ tataścālambanaṃ dhanam || 51 ||
[Analyze grammar]

tatrāpi vaṇijāṃ kṛṣṇa suvarṇabhūṣaṇādikam |
sarvasvaṃ vidyate tacca caurairhṛtaṃ samastakam || 52 ||
[Analyze grammar]

tava bhaktimatā nātha parābhavo'yamutkaṭaḥ |
abhaktānāṃ hāsyapātratāyā āspadatāṃ gatāḥ || 53 ||
[Analyze grammar]

āpadbhyaścoddhara kṛṣṇanārāyaṇapareśvara |
bhaktarakṣākaraśceti nāmasārthakamāvaha || 54 ||
[Analyze grammar]

anyathā tu janā āśābhaṃgena tvāṃ janārdana |
tyakṣyanti bhajanaṃ te te matvā cā'rakṣakaṃ prabhum || 55 ||
[Analyze grammar]

ārtā ārtiharaṃ kṛṣṇaṃ yāvadārtā bhajanti vai |
arthārthī cārthadaṃ kṛṣṇaṃ yāvadarthaṃ bhajanti ca || 56 ||
[Analyze grammar]

jijñāsavaśca yāvat syājjijñāsā tāvadeva ha |
bhajante śrīhariṃ jñātuṃ jñāte te viramanti hi || 57 ||
[Analyze grammar]

teṣā svārthaparāṇāṃ tu yathoddhāro bhavedapi |
yathākathaṃcidāśāvān tvāṃ yathā cā'valambate || 58 ||
[Analyze grammar]

tathā nātha svabhaktānāṃ vāñcchāṃ prapūrya cāpi vai |
bhaktiṃ kārayituṃ cāpi mama rakṣāṃ kuru prabho || 59 ||
[Analyze grammar]

ityabhyarthya vane tatra mumocā'śrūṇi duḥkhitaḥ |
śrutvā tvabhyarthanāṃ svāmī kṛṣṇanārāyaṇo hariḥ || 60 ||
[Analyze grammar]

vipraveṣeṇa vai śīghraṃ yatra caurāḥ samāyayau |
caurā nadyāstaṭe vṛkṣacchāyāyāṃ sanniṣadya ca || 61 ||
[Analyze grammar]

bhāgān cakruḥ suvarṇasya rūpyasya ca dhanasya ca |
bhūṣādīnāṃ vibhāge tu jāyamāne'tha bhikṣukaḥ || 62 ||
[Analyze grammar]

vicitto brāhmaṇo bhūtvā bālakṛṣṇaśca dīnavat |
aṭan dhūlisamavyāptadeho digambaro yathā || 63 ||
[Analyze grammar]

kaupīnamātravasano bhojanaṃ yācituṃ yayau |
bhikṣati bhojanaṃ me'tra bubhukṣitāya rocate || 64 ||
[Analyze grammar]

bhavanto bhāgyavanto me dadantāṃ śreṣṭhinaḥ śubhāḥ |
na me dravyaṃ vāñcchanīyaṃ bhojanaṃ samapekṣyate || 65 ||
[Analyze grammar]

caurāḥ prāhurdravyamatra vartate tadgṛhāṇa bhoḥ |
yadi te rocate tarhi dadmaste rūpyakaṃ vada || 66 ||
[Analyze grammar]

bhikṣukastu tadā prāha na me dravyaprayojanam |
dhane doṣā hi bahavo duḥkhadā vairakārakāḥ || 67 ||
[Analyze grammar]

dhanaṃ tyājayate dharmaṃ hiṃsāṃ kārayati drutam |
ākasmikī cāpadaṃ ca samāhvayati vai dhanam || 68 ||
[Analyze grammar]

dhanārjane prayāso'pi rakṣaṇe cintanaṃ mahat |
bhoge kṣayasya tu cintā caurahāryādidūṣaṇam || 69 ||
[Analyze grammar]

tasmāddhanaṃ na ceṣṭavyaṃ bhikṣukeṇa sukhaiṣiṇā |
bhavanto dhanavantaśca dadantāmatra bhojanam || 70 ||
[Analyze grammar]

rūpyako'pi yadagre'sti sukhaṃ nidrāṃ na yāti saḥ |
yena kena nimittena viyogasya bhayāt sadā || 71 ||
[Analyze grammar]

dhanahīnāḥ pakṣiṇaśca phalamātrasya bhikṣukāḥ |
bhuktvā śākhāsu tatraiva vibhramanti nirāmayāḥ || 72 ||
[Analyze grammar]

bālāśca bhojanaṃ bhuktvā sukhaṃ svapanti bhūtale |
cintā tu grasate vṛddhān yūno dhanina ityamūn || 73 ||
[Analyze grammar]

ratnāni mauktikādīni hīrakādyāḥ svabhāvataḥ |
pāṣāṇā api mṛtyostu nimantraṇakarā hi te || 74 ||
[Analyze grammar]

suvarṇaṃ rajataṃ bhūṣāścāmbarāṇi dhanāni ca |
pārthivāstaijasā vā'pi cintodvegakarāḥ sadā || 75 ||
[Analyze grammar]

ahaṃmamatvabaddhāśca rāgadveṣavidhāyakāḥ |
janmamṛtyupradāścānte vāsanālobhabhāvakāḥ || 76 ||
[Analyze grammar]

tanmayā neṣyate dravyaṃ paradravyaṃ vināśakṛt |
kasmāddhane'tra bahulaṃ dravyaṃ labdhaṃ mahājanāḥ || 77 ||
[Analyze grammar]

iti pṛṣṭāstathoktāśca yāhi yāhīti roṣataḥ |
prāhuste tatra kaścittu yaṣṭimādāya cāyasīm || 78 ||
[Analyze grammar]

tāḍayituṃ protthitaśca bhikṣukaṃ dīnavat sthitam |
tāvattu bhikṣukastasmāt sthānādadṛśyatāṃ yayau || 71 ||
[Analyze grammar]

vilokya caitadaiśvaryaṃ vismayaṃ te paraṃ yayuḥ |
kintu bhūtaṃ piśācaṃ vā menire māyayā hatāḥ || 80 ||
[Analyze grammar]

tāvat kākaḥ samāgatya drumopari jagāda ha |
śuṣkaśākhāsthitaścaitadamagalaṃ tadā'bhavat || 81 ||
[Analyze grammar]

atha te saṃvibhajyaiva svarṇadravyāṇi vai tataḥ |
hāramālādiratnāni vibhajante yadā tadā || 82 ||
[Analyze grammar]

śrīhariśca turagasthastathā'nye rājasevakāḥ |
aśvavārāḥ saśastrāśca pañcāśatsaṃkhyakā drutam || 83 ||
[Analyze grammar]

rājadūtādiveṣāste paritastatra cāyayuḥ |
kurvanto dhūṣkṛtīśabdān dharṣayantviti vādinaḥ || 84 ||
[Analyze grammar]

mārayantu pragṛhṇantu caurā ime bhavanti ca |
ityevaṃ vadamānāste cakruḥ prākāravat tadā || 85 ||
[Analyze grammar]

parito vyūhabandhaṃ ca tadā'śvavāraśobhitam |
caurā bhayamavāpuste dudruvuḥ paritastadā || 86 ||
[Analyze grammar]

svarṇarūpyāmbarahīrahārān vihāya tatkṣaṇam |
kintu mārgamanāsādyā'śaktāśca vyūhamabhyataḥ || 87 ||
[Analyze grammar]

nirgantuṃ te hastagatā bhaṭānāmabhavan khalu |
paravaśā hastakaṭā rajjupāśāḥ kṛtāśca taiḥ || 88 ||
[Analyze grammar]

yaṣṭibhistāḍitāḥ kecit kecit kaśābhirāhatāḥ |
kecid daṇḍena hastena pallatābhiśca tāḍitāḥ || 89 ||
[Analyze grammar]

kṛtadaṇḍā bhaṭaiste ca prārthayāmāsurīśvaram |
tṛṇānyādhāya danteṣu bhūsparśīkṛtamastakāḥ || 90 ||
[Analyze grammar]

dīnā gadgadahṛdayā doṣakṣamā yayācire |
dayālurbhagavāṃstebhyaḥ punardoṣanivṛttaye || 91 ||
[Analyze grammar]

upādideśa te sarve pratijñāṃ ca tadā vyadhuḥ |
vayaṃ cauryaṃ kadācinna kariṣyāmo'dya kālataḥ || 92 ||
[Analyze grammar]

kuru kṣamāṃ mahārāja vimocaya ca bandhanāt |
ityevaṃ yācamānān śrīkṛṣṇanārāyaṇaḥ prabhuḥ || 93 ||
[Analyze grammar]

haste jalaṃ pradāyaiva pratijñāṃ stenakarmaṇaḥ |
stainyaṃ naiva hi kartavyaṃ kārayāmāsa tādṛśīm || 94 ||
[Analyze grammar]

tatastān dhrādharānadyāstaṭe ramye manohare |
mocayāmāsa bhagavān jagrāha cāhṛtaṃ dhanam || 95 ||
[Analyze grammar]

suvarṇaṃ rajataṃ ratnāmbarabhūṣādi yaddhyabhūt |
tatsarvaṃ ca gṛhītvaiva sudhano yatra tiṣyati || 96 ||
[Analyze grammar]

sasaṃghastaṃ samāsādya sāśvavāraśca keśavaḥ |
sudhanāya dadau sarvaṃ caurahastāhṛtaṃ dhanam || 97 ||
[Analyze grammar]

sudhanastasya sārthāśca jahṛṣurdhanalābhataḥ |
rājabhaṭā daduḥ sarvaṃ sārthāya svarṇarūpyakam || 98 ||
[Analyze grammar]

bhūṣaṇānyambarādīni ratnamauktikahīrakān |
yeṣāṃ yānyabhavaṃstāni tebhyo dadurharerbhaṭāḥ || 99 ||
[Analyze grammar]

sudhanaśca dadātyebhyo dhanaṃ tu pāritoṣikam |
bhaṭādhipastadā prāha dharmo'sti pāritoṣikam || 100 ||
[Analyze grammar]

bhaktiṃ kuru sadā kṛṣṇanārāyaṇasya mokṣadām |
pāritoṣikamevā'tra vidyate na tato'nyathā || 101 ||
[Analyze grammar]

sudhanaḥ saṃśayaṃ prāptaḥ śrutvā kṛṣṇanarāyaṇe |
bhagavāneva rakṣārthaṃ tvāyāto vidyate kimu || 102 ||
[Analyze grammar]

iti sandihya cotthāya papāta pādayoḥ khalu |
anye'pi ca praṇemurvai gatānugatikā iti || 103 ||
[Analyze grammar]

aśvavāraiśca sahito bhaṭādhipastu vāhinīm |
saha nītvā nadīpāraṃ kārayāmāsa nirbhayām || 104 ||
[Analyze grammar]

prāpayāmāsa ramyaṃ tamudyānaṃ śaṃkarasya vai |
tataścā'dṛśyatāṃ prāptā bhaṭādhipabhaṭāstadā || 105 ||
[Analyze grammar]

na aśvā no rājabhaṭā nāsti bhaṭādhipastathā |
sudhanaśca janāstasya paramāścaryamāgatāḥ || 106 ||
[Analyze grammar]

sudhanastu tadā śīghraṃ samājuhāva taṃ prabhum |
vyomanādaṃ mahāntaṃ vai kṛtvā sarvabalena ha || 107 ||
[Analyze grammar]

he hare he kṛṣṇanārāyaṇasvāmin dayādhara |
kṛtā rakṣā tvayā'raṇye madbhāgyaṃ tvadya vardhate || 108 ||
[Analyze grammar]

te didṛkṣā'sti me kṛṣṇa darśanaṃ dehi me punaḥ |
ityevaṃ vyāharan pṛthvyāṃ dhūlikṣetre'luṭhanmuhuḥ || 109 ||
[Analyze grammar]

nṛtyan tālī vādayaṃśca punardhūlyā samāluṭhat |
anādiśrīkṛṣṇanārāyaṇo bhaktiṃ vilokya ca || 110 ||
[Analyze grammar]

bālakṛpṇo'bhavacchīghraṃ divyamūrtiḥ surūpavān |
koṭisūryāgnicandrāditejo'dhikaprabhāsvaraḥ || 111 ||
[Analyze grammar]

divyasvarṇavibhūṣaśca divyamukuṭakuṇḍalaḥ |
divyamālāmbaradharo divyavimānavāhanaḥ || 112 ||
[Analyze grammar]

rūpānurūpāvayavaḥ kaustubhādivirājitaḥ |
śrīrādhāmāṇikīpāravatīprabhādisevitaḥ || 113 ||
[Analyze grammar]

mañjulāsaguṇāhaṃsālalitāsujayārcitaḥ |
evaṃ bhūtvā'bhavat sākṣāddarśanīyo hariḥ svayam || 114 ||
[Analyze grammar]

sudhanādyairvīkṣitaścovāca yūyaṃ vimānake |
tiṣṭhatātreti tān kṛtvā vimāne kṣaṇamātrataḥ || 15 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ prāsādaṃ pitarau ṛṣim |
sarastīrthāni sarvāṇi pradarśya kṣaṇamātrataḥ || 116 ||
[Analyze grammar]

vimānenā'prāpayacca tamudyānaṃ tiro'bhavat |
sudhanādyāḥ sukhaṃ prāpuḥ parameśvarayogataḥ || 117 ||
[Analyze grammar]

divyadṛṣṭimayā jātā divyabhaktiparāyaṇāḥ |
bhādre śukle kṛtāḥ sarve kṛtārthā hariṇā hi te || 118 ||
[Analyze grammar]

ekādaśyāṃ madhyadine dhrādharāyāstaṭe śubhe |
atha kālāntare tebhyaḥ paraṃdhāma dadau prabhuḥ || 119 ||
[Analyze grammar]

ityevaṃ rādhike bhaktarakṣā śrīhariṇā kṛtā |
paṭhanācchravaṇāccāsya bhuktirmuktirbhaved dhruvā || 120 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne āmodanagarasthasudhanākhyabhaktasya varcakāyanimaharṣiyogena prāptabhāgavatabhāvasya caurebhyo rakṣā bhagavatkṛtā prabhordivyadarśanādi cetinirūpaṇanāmā trisaptatitamo'dhyāyaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 73

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: