Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 62 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike te narā nāryaḥ dveśate vai śrīlomaśam |
natvā sampūjya bhāvena koṭyarbudā'bjakanyakāḥ || 1 ||
[Analyze grammar]

kṛṣṇakāntāśca sampūjya yayurvāsālaye śubhe |
bhejuḥ śrīmatkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 2 ||
[Analyze grammar]

koṭikanyāpate kṛṣṇanārāyaṇa jagatprabho |
sarvapate sadā pāhi nirādhārān tvadāśritān || 3 ||
[Analyze grammar]

ityevaṃ tu militvaiva bhajanaṃ tā vyadhurmudā |
kṛṣṇanārāyaṇa viṣṇo bālakṛṣṇa prabhāpate || 4 ||
[Analyze grammar]

rādhālakṣmīpate mañjūpate śrīpārvatīpate |
evaṃ satāladhūnyaṃ ca cakruste nauprarakṣitāḥ || 5 ||
[Analyze grammar]

cāturmāsyaṃ tatra cakruḥ kṛṣṇabhaktisamanvitāḥ |
athorjakṛṣṇapakṣīyā'ṣṭamī samāgatā tithiḥ || 6 ||
[Analyze grammar]

iṣṭadevasya prākaṭyotsavaścāṣṭamavarṣajaḥ |
devairīśaiśca munibhiḥ kṛtaḥ svargātiśobhitaḥ || 7 ||
[Analyze grammar]

vīkṣya taṃ harṣamāpannāḥ pūjāṃ cakrurharestu te |
tadāścaryaṃ paraṃ jātaṃ rādhike śṛṇu vacmi te || 8 ||
[Analyze grammar]

rājādhirājo bhagavān prātareva prapūjitaḥ |
dadau dānāni bahūni svajanmāṣṭamavarṣake || 9 ||
[Analyze grammar]

bhojayāmāsa viprāṃśca sādhūn sādhvīśca bālikāḥ |
bālān kanyāśca dīnāṃścā'nāthān kumārakāṃstathā || 10 ||
[Analyze grammar]

khañjān kāṇāṃśca badhirān vṛkṇānandhān jaḍāṃstathā |
vicittān kuṣṭhinaścāpi deśebhyo tīrthamāgatān || 11 ||
[Analyze grammar]

rogiṇo dehino vīkṣya dayālurbhagavān svayam |
prāha khañjādikān vyaṃgān madhyāhne bhojanottaram || 12 ||
[Analyze grammar]

āyāntu vyaṃgadehāśca rogiṇo duḥkhinastathā |
āyāntu cāṃgavikalāścendriyairvikalā api || 13 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'haṃ me janūtsave |
apūrvaṃ sukhadaṃ vo'dya dadāmi pāritoṣikam || 14 ||
[Analyze grammar]

ityuktvā śarkarādroṇīṃ pārśve kṛtvā tu kānake |
gajāsane niṣasāda pradātuṃ śarkarāstataḥ || 15 ||
[Analyze grammar]

āyayuḥ khañjalokāśca tebhyo datvā suśarkarāḥ |
khañjabhāge harikṛṣṇaḥ pasparśa vāmapāṇinā || 16 ||
[Analyze grammar]

khāñjyaṃ teṣā gataṃ tūrṇaṃ babhavuḥ pūrṇapādinaḥ |
atha kāṇāḥ prāyayuśca tebhyo datvā tu śarkarāḥ || 17 ||
[Analyze grammar]

netre pasparśa vāmena pāṇinā''ndhavimuktaye |
kāṇatvamāndhyamālpyaṃ dṛgdoṣā naṣṭā drutaṃ tadā || 18 ||
[Analyze grammar]

pūrṇaraśmibharāṇyeva cakṣūṃṣi vartitāni vai |
athā''yayurbadhirāśca tebhyo datvā ca śarkarāḥ || 19 ||
[Analyze grammar]

karṇe pasparśa hastena samājuhāva nāmabhiḥ |
bādhiryaṃ vigataṃ teṣāṃ babhūvuḥ śrutiśaktayaḥ || 20 ||
[Analyze grammar]

atha vṛkṇāḥ samāyātāstebhyo datvā ca śarkarām |
kuṇikāsu prakoṣṭheṣu cāṃgulīṣu narāyaṇaḥ || 21 ||
[Analyze grammar]

pasparśa pāṇinā teṣāṃ vṛkṇatvaṃ vyanudat kṣaṇāt |
yathānisargahastāste'bhavan prasannamānasāḥ || 22 ||
[Analyze grammar]

atha jaḍā vicittāśca samāyayuśca sannidhau |
tebhyo dattā śarkarā ca spṛṣṭā dehāḥ kareṇa vai || 23 ||
[Analyze grammar]

mastakāni tathā spṛṣṭvā jāḍyaṃ vaicityamityapi |
vātarogādikaṃ cāpi vainidryaṃ nāśitaṃ kṣaṇāt || 24 ||
[Analyze grammar]

athā''yayuśca kanyāśca kuṣṭhinaśca samāyayuḥ |
tebhyo datvā śarkarāśca tathā ca caraṇāmṛtam || 25 ||
[Analyze grammar]

jalena prokṣya cāṃgāni rogān kuṣṭhān vyanīnaśat |
athā''yayuśca pakṣādighātino bhagnadehinaḥ || 26 ||
[Analyze grammar]

tebhyo datvā śarkarāśca pasparśa ca kareṇa tān |
ghātarogaṃ kṛpayā ca nāśayāmāsa tatkṣaṇam || 27 ||
[Analyze grammar]

bhagnabhāgaṃ ca tūrṇaṃ saṃrohayāmāsa yogataḥ |
galatkuṣṭhāstato lokāścāyātāḥ parameśvaram || 28 ||
[Analyze grammar]

haristebhyaḥ pradāyaiva śarkarā jalasecanam |
galatkuṣṭhapradeśe ca svayaṃ cakāra tena vai || 29 ||
[Analyze grammar]

galadbhāvo gataḥ sarvaḥ śvaityaṃ śvaitryaṃ gataṃ kṣaṇāt |
arogāste tu sañjātāḥ prasannāḥ puṇyaśālinaḥ || 30 ||
[Analyze grammar]

atha ṣaṇḍhāstadā prāhurbahupāpena ṣaṇḍhatā |
jātā'smākaṃ kṛpāsindho bhavān śrīpuruṣottamaḥ || 31 ||
[Analyze grammar]

kartumakartuṃ cā'nyathākartuṃ śaktaḥ pravartate |
bhagavadyogamāptānāṃ cenno'smākaṃ sabījatā || 32 ||
[Analyze grammar]

jāyeta bhagavaṃstarhi ko lābhastava darśanāt |
śrutvā tebhyaḥ pradāyaiva śarkarāḥ śrīhariḥ svayam || 33 ||
[Analyze grammar]

aśvapaṭṭasarasyeva snātumājñāṃ dadau tataḥ |
sarve ṣaṇḍhā yayustūrṇaṃ sasnuścā'tha viniryayuḥ || 34 ||
[Analyze grammar]

naraprakhyā narāḥ puṃstve nārīyogyā balānvitāḥ |
naracihnā narāḥ pūrṇāḥ sabījā babhūvustadā || 35 ||
[Analyze grammar]

nārīprakhyāḥ striyaḥ strītve narayogyā rajo'nvitāḥ |
nārīcihnāḥ striyaḥ pūrṇā babhūvuśca rajobharāḥ || 36 ||
[Analyze grammar]

evaṃ vai kṛpayā kṛṣṇanārāyaṇaḥ svaśaktibhiḥ |
ṣaṇḍhāni vidadhe puṃso yoṣitaśca sadhātukāḥ || 37 ||
[Analyze grammar]

evaṃ dṛṣṭvā camatkāraṃ paramāścaryamāgatāḥ |
yatra snātāśca tat tīrthaṃ ṣaṇḍhoddhāraṃ samucyate || 38 ||
[Analyze grammar]

atha nāryo narāḥ stotraṃ sarve cakrurharestadā |
premapūrṇahṛdayāśca sthiramānasavṛttayaḥ || 39 ||
[Analyze grammar]

namo'stu te pare dhāmni rājate vai parātmane |
namo'saṃkhyasatīsādhvīsādhumuktābhiśāsine || 40 ||
[Analyze grammar]

namo'kṣarā'dhipataye'kṣaramuktā'bhiśāsine |
namo golokavāsāya gopagopyabhiśāsine || 41 ||
[Analyze grammar]

gavāṃ nāthāya kṛṣṇāya śrīrādhāpataye namaḥ |
namo vaikuṇṭhavāsāya śrīramāpataye namaḥ || 42 ||
[Analyze grammar]

bahuvaikuṇṭhanāthāya lakṣmīśrīpataye namaḥ |
śrīprabhāmaṃjulāhaṃsāsaguṇāsvāmine namaḥ || 43 ||
[Analyze grammar]

vṛndātulasīkamalāpārvatīpataye namaḥ |
namaste'stu jagannātha vāsudeva namo'stu te || 44 ||
[Analyze grammar]

śrīnivāsa namaste'stu viśvaksena namo'stu te |
garuḍadhvaja gopīśa viṣṇo vaikuṇṭha te namaḥ || 45 ||
[Analyze grammar]

puruṣottama deveśa sarveśvara namo'stu te |
anādyādyantamadhyānta namaste padmajapriya || 46 ||
[Analyze grammar]

sṛṣṭigarbha namastubhyaṃ śatruñjaya namo'stu te |
namo hiraṇyarūpāya kālanetrāya te namaḥ || 47 ||
[Analyze grammar]

mahānābha mahāmūla mūlāvāsa namo'stu te |
dharmāvāsa hṛdāvāsa śuciśravaḥ pṛthuśravā || 48 ||
[Analyze grammar]

dharmādhyakṣa prajādhyakṣa kālādhyakṣa namo'stu te |
gadādhārin padmadhārin śrutipraśna namo'stute || 49 ||
[Analyze grammar]

śriyodhara vanamālādhara kṛṣṇa namo'stute |
puruṣṭata mahākalpa sarvātmaṃste namo vibho || 50 ||
[Analyze grammar]

dvādaśātmaka kālātman sāmātman parameśvara |
vyomārkātmaka candrātman sarvasūkṣma namo'stu te || 51 ||
[Analyze grammar]

nīlakeśa guḍākeśa mahākeśa namo'stu te |
mañjukeśa hṛṣīkeśa sarvakeśa namo'stu te || 52 ||
[Analyze grammar]

śveta rakta tathā pīta citra kṛṣṇa namo'stu te |
kuśeśaya prītikartargovinda haṃsa te namaḥ || 53 ||
[Analyze grammar]

namaste dharmanetrāya sahasrāṃgāya te namaḥ |
namaste viśvarūpāya dhāmarūpāya te namaḥ || 54 ||
[Analyze grammar]

nyagrodhāya pippalāya mahāśākhāya te namaḥ |
skandhapatrāṃkuralatāpallavāya namo'stu te || 55 ||
[Analyze grammar]

tvaṃ vai vedamayo viṣṇustīrthadevamatī vibhuḥ |
bhūrbhuvaḥsvaḥsvarūpastvaṃ yajñabhāgabhuje namaḥ || 56 ||
[Analyze grammar]

parabrahma namaste'stu śabdabrahma namo'stu te |
vidyā tvaṃ vedyarūpastvaṃ vandanīya namo'stu te || 57 ||
[Analyze grammar]

nārīvāṇīsvarūpastvaṃ nare dayāsvarūpakaḥ |
putre vātsalyabhāvastvaṃ tvāṃ vayaṃ śaraṇaṃ gatāḥ || 58 ||
[Analyze grammar]

uddhāraṃ kuru saṃsārād bhagavan parameśvara |
ityuktvā maunamāsedustataścāryāyano muniḥ || 59 ||
[Analyze grammar]

tuṣṭāva parayā prītyā śrīkāntaṃ puruṣottamam |
matsyaṃ namasye kūrmaṃ ca namasye hayaśīrṣakam || 60 ||
[Analyze grammar]

trivikramaṃ namasye ca namasye mādhavaṃ prabhum |
īśānaṃ ca hṛṣīkeśaṃ namasye ca kumārilam || 61 ||
[Analyze grammar]

nārāyaṇaṃ namasye'haṃ namasye garuḍadhvajam |
narasiṃhaṃ namasye ca namasye kāmapālinam || 62 ||
[Analyze grammar]

puṇḍarīkanibhanetraṃ namasye śrīnarāyaṇam |
namasye dhvajacakrā'bjadhanurmīnasuśūlinam || 63 ||
[Analyze grammar]

gopatiṃ kambharāputraṃ vibhuṃ gopālanandanam |
namasye ca gadāpāṇiṃ cāśvapaṭṭasaraḥsthitam || 64 ||
[Analyze grammar]

ardhanārīśvaraṃ nāthaṃ nārīvṛndasukhapradam |
namasye padmahastaṃ ca padmasakthinamityapi || 65 ||
[Analyze grammar]

namasye padmakiraṇaṃ tathordhvarekhapattalam |
lakṣmīpratimajaghanaṃ namasye vanamālinam || 66 ||
[Analyze grammar]

namasye dharaṇināthaṃ namasye'haṃ śriyaḥ patim |
anāthanātha naukāstha vimānastha ca te namaḥ || 67 ||
[Analyze grammar]

hṛtstha bhaktavihārastha dīnarakṣāstha te namaḥ |
triṇāciketaṃ brahmāṇaṃ namasye ca mahaujasam || 68 ||
[Analyze grammar]

sarvāmayavināśaṃ ca namasye ghrāṇatarpaṇam |
namasye rukmakavacaṃ namasye puruṣottamam || 69 ||
[Analyze grammar]

vanaspatiṃ madhupatiṃ namasye ca sudhāpatim |
vāsudevaṃ cakrapāṇiṃ namasye ca yaśodhanam || 70 ||
[Analyze grammar]

sarvabhūtagataṃ śāntaṃ dharmamūrtiṃ pareśvaram |
namasye mokṣadaṃ nāthaṃ śaraṇyaṃ śaraṇaṃ vraje || 71 ||
[Analyze grammar]

evaṃ tuṣṭāva deveśaṃ śrīmān āryāyano muniḥ |
tataḥ pūjāparihāraṃ cakruḥ sāyaṃ surā narāḥ || 72 ||
[Analyze grammar]

āryāyano munistatra samuvāca taṭe sadā |
nāvā cottaritā ye ca narā nāryaśca te harim || 73 ||
[Analyze grammar]

prārthayāmāsuratyarthaṃ nijadeśān vilokitum |
kārtikānte haristatra sasmāra yānamuttamam || 74 ||
[Analyze grammar]

divyaṃ divyaguṇopetaṃ vimānaṃ tatra cāgatam |
niṣādya tatra sarvāṃstān vyomnā kṣaṇena vegataḥ || 75 ||
[Analyze grammar]

prāpayāmāsa bhagavān dhīravīrasarovaram |
aravallīśailabhūmau yatra yatra ca janmabhūḥ || 76 ||
[Analyze grammar]

tatra tatra prāpitāste narā nāryaḥ sukhāttadā |
svasvagṛhaṃ gatāḥ sarve kuṭumbaṃ jagadurvṛttam || 77 ||
[Analyze grammar]

sāścaryāste hariṃ bhejuranādiśrīnarāyaṇam |
atha śrībhagavāṃstūrṇaṃ tiro'bhavat sayānakaḥ || 78 ||
[Analyze grammar]

samāyayau cāśvapaṭṭasaro naijālayaṃ śubham |
udayākhyaśca rājarṣiraśvapaṭṭasarovare || 79 ||
[Analyze grammar]

japayajñaṃ cakāraiva harernāmaparāyaṇaḥ |
anādiśrīkṛṣṇanārāyaṇaṃ prāha hṛdā punaḥ || 80 ||
[Analyze grammar]

mokṣaṃ dehi kṛpāsindho śāśvataṃ padamāpnuyām |
tathā'stviti hariḥ prāha rājā dhyānaṃ cakāra ha || 81 ||
[Analyze grammar]

līnanāḍīprāṇavegaḥ śanaiḥ prāṇān jahau tadā |
divyamukto babhūvā'tha vimānena suvarcasā || 82 ||
[Analyze grammar]

yayau śrīmatparaṃ dhāma saccidānandalakṣaṇam |
evaṃ śrīmatkṛṣṇanārāyaṇastānuddhadhāra ha || 83 ||
[Analyze grammar]

khañjabadhirakāṇādyā ye ye jātāḥ sudehinaḥ |
te te gatvā nijaṃ deśaṃ gṛhaṃ sukhena saṃsthitāḥ || 84 ||
[Analyze grammar]

tān dṛṣṭvā''ścaryamāpannāḥ prajā janāśca darśakāḥ |
pratāpaṃ paramaṃ matvā bhejire puruṣottamam || 85 ||
[Analyze grammar]

kṛṣṇanārāyaṇa viṣṇo parabrahma śriyaḥ pate |
ityevaṃ bhajanaṃ cakruḥ svāmin rakṣaya sarvadā || 86 ||
[Analyze grammar]

śrīharistān dūragāṃśca svapne svaṃ samadarśayat |
kiśoraṃ sundaraṃ rūpaṃ dadṛśuste'tibhāsuram || 87 ||
[Analyze grammar]

tatra līnāḥ kṣaṇamātraṃ cā'bhavaṃste tataḥ punaḥ |
prabuddhāḥ sasmarurnārāyaṇaṃ gopālabālakam || 88 ||
[Analyze grammar]

āyayurdarśanārthaṃ ca kuṃkumavāpikālayam |
sahasraśo narā nāryaḥ samājagmuḥ samantataḥ || 89 ||
[Analyze grammar]

dadṛśuryādṛśaṃ dṛṣṭaṃ svapne rūpaṃ tu tādṛśam |
arcayāmāsuratyarthaṃ sarvabhāvena śrīpatim || 90 ||
[Analyze grammar]

tīrthaṃ vidhāya bahudhā prāpya mantraṃ ca lomaśāt |
yayurnaijān pradeśāṃśca vaiṣṇavā bhagavatpriyāḥ || 91 ||
[Analyze grammar]

cāturmāsyavratino ye tatrā''yānti sarovaram |
snātuṃ tebhyo hariḥ sākṣād darśanaṃ svaṃ dadāti vai || 92 ||
[Analyze grammar]

vṛddhān pūrṇāyuṣo divyān kṛtvā vimānasaṃsthitān |
prahiṇoti nijaṃ dhāmā'kṣaraṃ ca paramaṃ padam || 93 ||
[Analyze grammar]

evaṃ vai rādhike kṛṣṇanārāyaṇena rakṣitāḥ |
prāpitāśca nijān deśān jalamagnoddhṛtā janāḥ || 94 ||
[Analyze grammar]

nirugṇāśca kṛtāḥ puṣṭadehāḥ ṣaṇḍāḥ savīryakāḥ |
pratāpaścātulaścaivaṃ khyāpitaḥ pṛthivītale || 95 ||
[Analyze grammar]

kīrtanāt smaraṇādasya camatkārasya śaṃsanāt |
śravaṇādapi duḥkhāni bhavanti vigatāni vai || 96 ||
[Analyze grammar]

rogā naśyanti śīghraṃ ca naśyantyapi mahāpadaḥ |
āpatkālāḥ praṇaśyanti sadā kṛṣṇakathāśravāt || 97 ||
[Analyze grammar]

stotrāṇāṃ vācanād rādhe rakṣā bhavati sarvathā |
tīrthasya karaṇād rādhe cābhīṣṭaṃ prāpyate janaiḥ || 98 ||
[Analyze grammar]

aniṣṭaṃ līyate sarvaṃ saubhāgyaṃ ca vivardhate |
dhanadhānyaprajāputraparīvārādimān bhavet || 99 ||
[Analyze grammar]

bhuktiṃ prāpyā'tra ca svarge tato mokṣe mahīyate |
parabrahmaṇo bhaktasya kartavyaṃ nā'vaśiṣyate || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne jaloddhṛtajanaiḥ kṛtā stutiḥ rugṇavyaṃgādīnāmaṣṭamavatsarotsave svāsthyakaraṇam tatkṛtastavanam āryāyanakṛtastotram jaloddhṛtānāṃ svadeśaprāpaṇam udayananṛpasya mokṣaścetinirūpaṇanāmā dvāṣaṣṭitamo'dhyāyaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 62

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: