Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 63 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike śrīmadbālakṛṣṇasya ceṣṭitam |
bhaktarakṣākaraṃ cānyadaṣṭame'bde samudrajam || 1 ||
[Analyze grammar]

revātaṭe tu nagaraṃ candrodayāhvayaṃ śubham |
sarvabhaktāśritaṃ dharmaparāyaṇaprajāśritam || 2 ||
[Analyze grammar]

āsīttatra mahāśreṣṭhī dhanadhānyasamṛddhimān |
vasumedha itināmnā vaiṣṇavo manasā śuciḥ || 3 ||
[Analyze grammar]

satāṃ sevāparo nityaṃ devapūjāṃ karoti ca |
sūryaṃ viṣṇuṃ gaṇeśaṃ ca satīṃ śaṃbhuṃ śriyaṃ harim || 4 ||
[Analyze grammar]

prātaḥ snātvā copacāraiḥ sampūjayati sādaram |
vibhajya bhuṃkte satataṃ dānaṃ dadāti nityaśaḥ || 5 ||
[Analyze grammar]

gavāṃ sevāṃ satāṃ sevāṃ pitṛtṛptiṃ karoti ca |
vyāpāraḥ paṇyaviṣayo bahulābho'sya vardhate || 6 ||
[Analyze grammar]

putrāḥ pañca ca kuśalāḥ patnī dharmaparāyaṇāḥ |
suśīlākhyā caikabhuktaṃ vrataṃ carati sarvadā || 7 ||
[Analyze grammar]

śālagrāmaṃ samabhyarcya tulasīdalamiśritam |
patipādodakaspṛṣṭaṃ bhuṃkte bhojyaṃ prasādajam || 8 ||
[Analyze grammar]

putrāśca vaiṣṇavāḥ sarve mālādhyānajapārthinaḥ |
mokṣabhilāṣukāḥ samyak kṛtaśāstrakathāśravāḥ || 9 ||
[Analyze grammar]

atha tatra maharṣiśca śatānandābhidho'bhavat |
uddālakasya putraḥ sa vane kṛtāśramo'bhavat || 10 ||
[Analyze grammar]

śatānando nātidūre candrodayasya sannidhau |
viprāśrame sadā sāyaṃ samāyāti yadṛcchayā || 11 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāṃ ca vācayati prage |
kathāṃ kṛtvā gṛhītvā ca bhikṣāṃ yāti nijāśramam || 12 ||
[Analyze grammar]

grāmaṃjanāḥ samāyānti kathāṃ śṛṇvanti nityaśaḥ |
tatra śrutaṃ tu saurāṣṭre cāśvapaṭṭasarovare || 13 ||
[Analyze grammar]

kuṃkumavāpikākṣetre kambharāśrīgṛhe hariḥ |
anādiśrīkṛṣṇanārāyaṇo gopālanandanaḥ || 14 ||
[Analyze grammar]

vartate bālarūpo vai bhagavān puruṣottamaḥ |
śaṃkhacakragadāpadmamīnadhvajatriśūlavān || 15 ||
[Analyze grammar]

dhanuḥsvastikavajrādicihnacihnitahastavān |
pratyakṣo vartate sarveśvaraḥ śrīpatiravyayaḥ || 16 ||
[Analyze grammar]

koṭikoṭyabjagopīnāṃ prāṇeśaḥ parameśvaraḥ |
śrutvaivaṃ ca kathāṃ citrāṃ śrutvā śrīsomatīrthakam || 17 ||
[Analyze grammar]

śrūtvā svarṇapurīṃ puṇyāṃ camatkārapuraṃ tathā |
tīrthārthaṃ kṛtasaṃkalpaḥ sakuṭumbaḥ sahānugaḥ || 18 ||
[Analyze grammar]

annavāriphalakandakaṇādikṛtasaṃgrahaḥ |
viśālāṃ nāvamāruhya dhanadhānyasamṛddhimān || 19 ||
[Analyze grammar]

triṃśadvyaktikṛtasārtho narmadāsalilānugaḥ |
nāvikaiścālyamānāyāṃ naukāyāṃ sa sthito yayau || 20 ||
[Analyze grammar]

yātrārthaṃ tvāyayau nāvā revāsāgarasaṃgamam |
kṛṣṇanārāyaṇa viṣṇo parabrahma pareśvara || 21 ||
[Analyze grammar]

kīrtayati satataṃ sasārtho japati mālikām |
māghe viśramya revāyāḥ saṃge sasnau sahā'nugaiḥ || 22 ||
[Analyze grammar]

dadau dānāni vastrānnasvarṇarūpyāṇi bhāvataḥ |
atha nāvaṃ samāruhyā'khātaṃ vārdheḥ samāgamat || 23 ||
[Analyze grammar]

kiṃnadīsaṃgame snātvā'khātamullaṃghya cāyayau |
śatruñjitābdhisaṃyoge sasnau tu vidhinā'tra saḥ || 24 ||
[Analyze grammar]

tasmād yayau gopanāthaṃ tīrthaṃ hariharāśritam |
tato mūlāṃ yayau svarṇapurīṃ kṛṣṇanarāyaṇīm || 25 ||
[Analyze grammar]

somanāthaṃ yayau snātvā sarasvatyabdhisaṃgame |
hiraṇyāsaṃgame snātvā kṛtvā tīrthavidhiṃ tataḥ || 26 ||
[Analyze grammar]

makarālayatīrthaṃ ca kṛtvā bhadrābdhisaṃgamam |
yayau tīrthavidhiṃ kṛtvā kṛṣṇasvarṇapurīṃ yayau || 27 ||
[Analyze grammar]

dvīpaṃ dṛṣṭvā tataḥ kacche nārāyaṇasaro yayau |
parāvṛtya ca naukāyāṃ camatkārapuraṃ yayau || 28 ||
[Analyze grammar]

tatastvakhātamārgeṇa parāvṛtya ca sāgare |
svarṇapurīṃ parityajya jalamārgeṇa gacchati || 29 ||
[Analyze grammar]

somanāthaṃ tadā madhye sāmudraṃ vighnamāgamat |
jhaṃjhāvāto'tivegācca vavau kṣobhakaro mahān || 30 ||
[Analyze grammar]

sāmudralaśobhaśca prāleya iva cābhavat |
nauḥ samākṛṣyate madhye pratikūlena vāyunā || 31 ||
[Analyze grammar]

taraṃgair vīcikallolaistālavṛkṣocchrayaistadā |
bahvyo naukā nimagnāśca bhagnā naṣṭāśca mānavāḥ || 32 ||
[Analyze grammar]

vasumedhasya naukā'pi samutpatati vakragā |
pārśvayoḥ patamānā ca kallolairjalapūritā || 33 ||
[Analyze grammar]

abhavat nāvikāścāpyaśaktā vai rakṣaṇe'bhavan |
vasumedho vaṇigvaryastatpatnī ca sutādayaḥ || 34 ||
[Analyze grammar]

sasmaruḥ śrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
śokaṃ cakruśca bahudhā yadarthaṃ vayamāgatāḥ || 35 ||
[Analyze grammar]

śrutvā śatānandakathādvārā taṃ bālakṛṣṇakam |
avilokya mṛtāḥ syāma sāmudre'tra jale'balāḥ || 36 ||
[Analyze grammar]

naukāyāṃ pūryate vāri niṣkāsā'dhikamatyati |
vāyunā hanyate cāpi jalena tāḍyate muhuḥ || 37 ||
[Analyze grammar]

pārśvabhāvena cāvartān karoti jalatāḍitā |
imāścānyā jananāvo vyāpāriṇo layaṃ gatāḥ || 38 ||
[Analyze grammar]

asmannaukā'pi sānnidhye talavāsaṃ samicchati |
smarantu taṃ prabhuṃ kṛṣṇanārāyaṇaṃ pareśvaram || 39 ||
[Analyze grammar]

yadarthaṃ vayamāyātāḥ sa no rakṣatu hṛcchrayaḥ |
naukāvyāptaḥ sa bhagavān naukā sthirīkarotu ca || 40 ||
[Analyze grammar]

jhaṃjhāvātagataḥ kṛṣṇo vātaṃ śāmayatu kṣaṇāt |
jalasthaḥ śrībālakṛṣṇo jalasthairyaṃ karotu ca || 41 ||
[Analyze grammar]

yadvā cenmṛtyumāpannān svātmānaṃ darśayatviha |
sarvathā vai vayaṃ nātha te smaḥ śaraṇamāgatāḥ || 42 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa gopālanandana |
kambharāśrīkumāra tvaṃ rakṣa gopīpate prabho || 43 ||
[Analyze grammar]

evaṃ kṛṣṇaparāḥ sarve hatotsāhāḥ suduḥkhitāḥ |
nirāśā jīvane jātā naukāyāṃ vāyuvegataḥ || 44 ||
[Analyze grammar]

jalaṃ prapūritaṃ bhūri vāyutāḍanavakritā |
gatā jalatalaṃ tūrṇaṃ tāvacchrībhagavān svayam || 45 ||
[Analyze grammar]

drāgeva tatra cāyātastale kūrmasvarūpataḥ |
pṛṣṭhe cakāra naukā tāṃ jalopari samānayat || 46 ||
[Analyze grammar]

dvitīyena ca rūpeṇa naukāvāho'bhavat prabhuḥ |
anyairdaśasvarūpaiśca jalaniṣkāsako'bhavat || 47 ||
[Analyze grammar]

anyairviṃśatirūpaiśca jale magnāṃstu mānavān |
uddhṛtyoddhṛtya ca naukāmadhye sarvānavāsṛjat || 48 ||
[Analyze grammar]

naukāgatāni vastūni jalāntaḥpatitāni ca |
yāni tānyapi hastaiścoddhṛtya nāvi samākṣipat || 49 ||
[Analyze grammar]

jhaṃjhāvātaśca kṛpayā ruddho jalaṃ sthiraṃ hyabhūt |
naukā sthirā'bhavaccā'pi bhaktā bhagavatā'vitāḥ || 50 ||
[Analyze grammar]

jhanjhāvātena ye cānye bhaktā naukāntare'pi ca |
āsan magnāśca salile tānuddadhāra līlayā || 51 ||
[Analyze grammar]

evaṃ rakṣāṃ svabhaktānāṃ kṛtvā bhūtvaikarūpadhṛk |
kiśoraḥ śrīkṛṣṇanārāyaṇastatra tiro'bhavat || 52 ||
[Analyze grammar]

nāvikaiḥ sā śanaiḥ śanaiścālitā tvagragā yayau |
prāptā śrīsomanāthaṃ sā tatra pakṣasthirīkṛtā || 53 ||
[Analyze grammar]

nauvāhāṃstatra saṃsthāpya vasumedhaḥ sasārthakaḥ |
śakaṭaistvarito bhūtvā prācīṃ sarasvatīṃ yayau || 54 ||
[Analyze grammar]

tatra snātvā pitṛdevāṃstarpayitvā tataḥ param |
arkatīrthaṃ tathā balimakhasthalaṃ yayau śubham || 55 ||
[Analyze grammar]

tataścāgre vāmanasya sthalīṃ vastrāpathaṃ tathā |
svarṇarekhākṛtasnāno yayau rāṣṭrasarovaram || 56 ||
[Analyze grammar]

vaṭasthalīṃ yayau paścād yayau kuṃkumavāpikām |
dūrād vilokya tatkṣetraṃ cakāra bhuvi daṇḍavat || 57 ||
[Analyze grammar]

aśvapaṭṭasaro gatvā snātvā tīrthavidhiṃ tathā |
kṛtvā pradakṣiṇaṃ sarvatīrthāni sampraṇamya ca || 58 ||
[Analyze grammar]

mahāsaudhaṃ yayau draṣṭuṃ bālakṛṣṇaṃ pareśvaram |
kānake mandire divyasiṃhāsanagataṃ harim || 59 ||
[Analyze grammar]

madhyasūryaprabhaṃ candrānanaṃ śītalakāntikam |
rūpā'nurūpāvayavaṃ vahniśuddhāṃśukānvitam || 60 ||
[Analyze grammar]

sauvarṇamukuṭaṃ ratnahīramauktikamālinam |
devamānavagāndharvaiḥ stutaṃ saṃpūjitaṃ janaiḥ || 61 ||
[Analyze grammar]

natvā tuṣṭāva ca premṇākuṭumbasahito vasuḥ |
netrāśrūṇi pramuktvā vihvalo gadgadayā girā || 62 ||
[Analyze grammar]

bahujanmā'rjitapuṇyaiḥ prāpyate puṇyaśālibhiḥ |
yaḥ pareśaḥ sa mayā''pto rakṣa māṃ parameśvara || 63 ||
[Analyze grammar]

yogibhiryogayatnaiśca prāpyate bahuvatsaraiḥ |
sa mayā'dya prabhurlabdho rakṣa māṃ parameśvara || 64 ||
[Analyze grammar]

bhaktaiḥ samprāpyate bhaktyā sarvasvārpaṇayā tu yaḥ |
so'yaṃ śrīkāntabhagavān mayā''pto rakṣa māṃ hare || 65 ||
[Analyze grammar]

tapatāṃ cirakāle'pi kaṣṭasādhyo haristu yaḥ |
prāpto mayā'dya jīveśo rakṣa māṃ puruṣottama || 66 ||
[Analyze grammar]

tārito'bdhau pramajjan vai kuṭumbasahitastvayā |
samuttāraya deveśa saṃsārābdheśca māṃ punaḥ || 67 ||
[Analyze grammar]

tvāṃ vinā jīvanaṃ nāsti santi prāṇā na śāśvatāḥ |
tvāṃ vinā sampadaḥ sarvā vipadaḥ sambhavanti vai || 68 ||
[Analyze grammar]

tvaṃ hṛdi tvaṃ cakṣuṣośca tvamātmani virājase |
tvaṃ kuṭumbe ca naukāyāṃ jale sthale virājase || 69 ||
[Analyze grammar]

adya me saphalaṃ janma saphalaṃ tīrthacāraṇam |
saphalaṃ me kuṭumbaṃ ca sarvaṃ saphalatāṃ gatam || 70 ||
[Analyze grammar]

yadarthaṃ tu gṛhaṃ tyaktvā nirgatastīrthavāñcchayā |
tāni tīrthāni sarvāṇi nirvṛttānyatra te pade || 71 ||
[Analyze grammar]

prāptaṃ prāptavyamevā'tra kartavyaṃ nā'vaśiṣyate |
rakṣa nātha kṛpāsindho tavā'smi śaraṇaṃ gataḥ || 72 ||
[Analyze grammar]

ityuktvā pūjayāmāsa papāta caraṇe muhuḥ |
ratnabhūṣāmbarādyaiśca sugandhacandanādibhiḥ || 73 ||
[Analyze grammar]

kuṭumbaṃ tasya sarvaṃ ca pūjayāmāsa taṃ harim |
tiṣṭaṃśca śrīhareragre nīrājanamathā'karot || 74 ||
[Analyze grammar]

śrīharerājñayā miṣṭaṃ bhojyaṃ phalajalādikam |
arpayāmāsa ca tatra sthālyāṃ tvagre harestataḥ || 75 ||
[Analyze grammar]

bhagavān bubhuje premṇā prasādaṃ śeṣamamṛtam |
dadau ca vasumedhāya kuṭumbine'tyanugrahāt || 76 ||
[Analyze grammar]

vasumedhādayaḥ sarve bubhujire papurjalam |
nyūṣurviśrāntisaudhe ca datte bhagavatā tataḥ || 77 ||
[Analyze grammar]

evaṃ te daśadivasān yāpayāmāsureva tu |
ekādaśe dine prātarvasumedhastathā priyā || 78 ||
[Analyze grammar]

suśīlā prātarevainamapaśyatāṃ narāyaṇam |
svapne vimānamāruhya dhāma netuṃ samāgatam || 79 ||
[Analyze grammar]

athā'sau dharmamedhastu suśīlā ca drutaṃ tadā |
putrādīṃśca samudbodhya svāpnaṃ vṛttāntamuttamam || 80 ||
[Analyze grammar]

tebhyo'kathayatāṃ sarvaṃ mokṣalābhātmasūcakam |
putrā harṣaṃ paraṃ prāptāḥ snātvā sampūjya devatāḥ || 81 ||
[Analyze grammar]

tūrṇaṃ yayuśca te sarve bālakṛṣṇālayaṃ tadā |
haristebhyo dadau naijaṃ darśanaṃ nijagāda tān || 82 ||
[Analyze grammar]

lomaśādvai pragṛhṇantu mantraṃ dīkṣāṃ srajaṃ tathā |
tato'dya sāyaṃ pitrorvo mokṣagatirbhaviṣyati || 83 ||
[Analyze grammar]

ityuktāste satvaraṃ ca yayuḥ śrīlomaśāśramam |
jagṛhuśca manuṃ dīkṣāṃ vaiṣṇavīṃ taulasīṃ srajam || 84 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
gṛhītvā ca manuṃ bhojyaṃ dānaṃ bahuvidhaṃ daduḥ || 85 ||
[Analyze grammar]

āyayuśca nijāvāsaṃ bhejuḥ śrībālakṛṣṇakam |
aparāhṇe dhyānamagnau tvabhūtāṃ pitarau tadā || 86 ||
[Analyze grammar]

putrāḥ kṣamāmayācanta sevāṃ cakruryathocitām |
kṣaṇāntare samāyātaṃ vimānaṃ divyapārṣadam || 87 ||
[Analyze grammar]

vasumedhaṃ suśīlāṃ ca divyadehau vidhāya ca |
nītavacca brahmadhāma putrā dhanyaṃ vyadhustadā || 88 ||
[Analyze grammar]

aurdhvadaihikamevāsya kṛtavantaḥ samāhitāḥ |
evaṃ mokṣagatiṃ prāptau bhaktau nārāyaṇāśritau || 89 ||
[Analyze grammar]

putrāścakruḥ śrāddhakarma tathā'nyacca yathocitam |
yayuḥ śakaṭamārgeṇa yatra naukā pravartate || 90 ||
[Analyze grammar]

nāvamāruhya ca sarve naijaṃ deśaṃ yayurhi te |
prāpya deśaṃ camatkāraṃ prāhurnārāyaṇasya vai || 91 ||
[Analyze grammar]

śrutvā janā hariṃ bhejuḥ sākṣācchrīpuruṣottamam |
evaṃ te kathitaṃ rādhe caritraṃ pāvanaṃ hareḥ || 92 ||
[Analyze grammar]

bhuktimuktipradaṃ śroturvaktuḥ rakṣākaraṃ sadā |
tīrthaphalapradaṃ svargapradaṃ sampatpradaṃ śubham || 93 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne candrodayapattanavāsino vasumedhaśreṣṭhino narmadādvārā naukayā tīrthārthaṃ saurāṣṭrasamudre yātasya jhaṃjhāvātena jalamagnasya sakuṭumbasyottāraṇaṃ śrīkṛṣṇanārāyaṇena kṛtaṃ muktidānaṃ cetyādinirūpaṇanāmā triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 63

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: