Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 59 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike caitre vyatīte'tha dvitīyakam |
caritraṃ śrīkṛṣṇanārāyaṇasyaiva pramokṣadam || 1 ||
[Analyze grammar]

bhālladeśa iti khyāto deśo vaiṣṇavasatkṛtaḥ |
dhavalaṃ nāma nagaraṃ khyātaṃ sthānīyamuttamam || 2 ||
[Analyze grammar]

tasmin vipaṇivṛttistho godhanākhyo'bhavad vaṇika |
dhanapūrṇo buddhimāṃśca kalākauśalyapāragaḥ || 3 ||
[Analyze grammar]

sa kadācinnijād rāṣṭrāt saurāṣṭraṃ gantumudyataḥ |
viśālasārthasampanno bahupaṇyādisaṃbhṛtaḥ || 4 ||
[Analyze grammar]

gacchatastasya vai rātrau caurāṇāṃ saṃgamo'bhavat |
jalahīne śuṣkabhāge jālikaikatarau sthale || 5 ||
[Analyze grammar]

tataḥ sa hṛtasarvasvo vaṇik śokāturaḥ sadā |
bhramannitastato yāyājjālikāvṛkṣasannidhau || 6 ||
[Analyze grammar]

mṛgaiśca pakṣibhiḥ kīṭairvarjitāṃ vīkṣya jālikām |
kṣāntaḥ kṣuttṛṭśuṣkakaṇṭho vṛkṣapārśvamupāgamat || 7 ||
[Analyze grammar]

upāviveśa ca supto viśrānto viśramo'bhavat |
madhyāhne cotthito yāvattāvat pretaṃ dadarśa saḥ || 8 ||
[Analyze grammar]

śataiḥ pretairvṛtaṃ pretairuhyamānaṃ sukhāsane |
āgacchadbhirjālikāyāstaruṃ pretaiḥ samantataḥ || 9 ||
[Analyze grammar]

yatrā''sīt sa vaṇikputrastaṃ ca vṛkṣaṃ samāgataḥ |
pretarājo dadarśainaṃ vaṇikputraṃ sthirāntaram || 10 ||
[Analyze grammar]

svāgataṃ kṛtavān preto vaṇik cāpi tathā'karot |
kuśalaṃ sarvamābhāṣya cābhivādya parasparam || 11 ||
[Analyze grammar]

vaṇikpretau copaviṣṭau chāyāyāṃ sukhatastataḥ |
pretādhipatinā pṛṣṭaṃ kuta āgamyate vaṇik || 12 ||
[Analyze grammar]

kva vāso vidyate kutra gamiṣyasi sthalāditaḥ |
kathaṃ cedaṃ nirjanaṃ ca sthalaṃ tvayā samāśritam || 13 ||
[Analyze grammar]

itipṛṣṭo vaṇik prāha dhanayukto'pyahaṃ vane |
caurairhṛtadhano jātaḥ paryaṭāmyatiduḥkhitaḥ || 14 ||
[Analyze grammar]

vaṇigduḥkhena tu pretaḥ kṣaṇaṃ vai duḥkhito'bhavat |
svabandhumiva vaṇijaṃ prāha śokaṃ tu mā kuru || 15 ||
[Analyze grammar]

bhūyo'pyarthā bhaviṣyanti yadi bhāgyabalaṃ tava |
bhāgyakṣaye'rthāḥ kṣīyante bhavantyabhyudaye punaḥ || 16 ||
[Analyze grammar]

kṣīṇasyā'sya śarīrasya cintayā nodayo bhavet |
abhyudayaśca patanaṃ ravernityaṃ prajāyate || 17 ||
[Analyze grammar]

vṛkṣāṇāṃ śuṣkatā cāpi punaḥ pallavitā'pi ca |
pakṣe tejasvitā candre pakṣe tejaḥkṣayastathā || 18 ||
[Analyze grammar]

nadīnāṃ śuṣkatā grīṣme varṣāyāṃ jalapūrṇatā |
kṣetrāṇāṃ sasyasampattiḥ kvacit sasyavihīnatā || 19 ||
[Analyze grammar]

netraṃ mlānaṃ sanidraṃ tu kvacitpadmadalotsavam |
gaganaṃ cā''vilaṃ kāle kāle nirmalamujjvalam || 20 ||
[Analyze grammar]

pradīpo rātrau jvalati divā tejaḥ karoti na |
kvacid rājā kvacicchreṣṭhī kvacit kaiṃkaryavān bhavet || 21 ||
[Analyze grammar]

kvacicchāstā kvacicchāsyaḥ kvacit koṭidvayojjhitaḥ |
kvacillakṣmīpatiḥ śrīmān kvacillakṣmīvivarjitaḥ || 22 ||
[Analyze grammar]

bālye tu dehinaḥ sarve naisargādaparigrahāḥ |
yauvane tṛṣṇayā vyāptā vārdhakye śaktivarjitāḥ || 23 ||
[Analyze grammar]

kālavegena jāyante karmaṇā prāktanena ca |
pūrvaṃ yasmād dhanaṃ prāptamṛṇātmakaṃ yato yataḥ || 24 ||
[Analyze grammar]

tebhyo dattaṃ na paścādvai tadṛṇaṃ saha gacchati |
dātāraste sutāḥ putrāḥ patnyaḥ kuṭumbinastathā || 25 ||
[Analyze grammar]

rājā bhṛtyāḥ sevakāśca bhavantyevarṇabandhanāt |
caurarūpāśca vā bhūtvā prasahya praharanti ca || 26 ||
[Analyze grammar]

na dattaṃ na ca bhuktaṃ vai paryāptaṃ cāpi cārjitam |
vardhayate prayatnena tadvilopaṃ samīhate || 27 ||
[Analyze grammar]

dravyaṃ hasati dravyeśaṃ mṛṣā dravyeśatā tava |
yogye vinimayaḥ sattā sā kṛtā na tvayā yataḥ || 28 ||
[Analyze grammar]

maraṇaṃ sannidhau cāste śreṣṭhin tyaktvā gamiṣyasi |
tatastaveśatā dravye dravyeśatā na vai tvayi || 29 ||
[Analyze grammar]

aho lobhasya māhātmyaṃ saptavaṃśottaraṃ dhanam |
vidyate yasya keśe'pi punaḥ sañcetumicchati || 30 ||
[Analyze grammar]

arjane tu paraṃ duḥkhaṃ kaiṃkaryādisamudbhavam |
rakṣaṇe'pi paraṃ duḥkhaṃ cintā vyāghrī pravalgati || 31 ||
[Analyze grammar]

vyaye'pi kṣayaduḥkhaṃ ca bhoge duḥkhaṃ ca rogitā |
garve duḥkhaṃ ca yuddhādi mṛtyurdravye prajāyate || 32 ||
[Analyze grammar]

tasmād duḥkhaṃ dhanaṃ proktaṃ yad dharmārthaṃ na yujyate |
dhane dharme niyukte tu dharmāt sukhaṃ na duḥkhitā || 33 ||
[Analyze grammar]

dharmācchāntirdharmayogāt tṛṣṇānāśo vivekitā |
yathālabdhe ca santoṣo devasevādivartanam || 34 ||
[Analyze grammar]

kuṭumbe sattvabhāvaśca rāgadveṣādiśūnyatā |
caurādibhayaviraho nidrā'pi sukhato bhavet || 35 ||
[Analyze grammar]

evaṃvidhā guṇāḥ śreṣṭhin nirdhanatve sukhāvahāḥ |
sadhanatve duḥkhadoṣāḥ prajāyante punaḥ punaḥ || 36 ||
[Analyze grammar]

tatra nāsti mahāścaryaṃ gatā''gatā'bdhivārivat |
dhanaṃ tu cañcalaṃ sarvaṃ lakṣmīḥ sadā hi cañcalā || 37 ||
[Analyze grammar]

jīvanaṃ cañcalaṃ cāpi mā śokaṃ kuru vaibhave |
bhāgyāt sarvaṃ punaścāpi yatato vai bhaviṣyati || 38 ||
[Analyze grammar]

ityuccārya samāhūya preto bhṛtyān samabravīt |
adyā'tithirayaṃ śreṣṭhī gṛhesmākamupāgataḥ || 39 ||
[Analyze grammar]

bālamitraṃ mama pūjyaḥ sahajo deśajo mama |
asmin dṛṣṭaṃ ca manye'haṃ dṛṣṭavānnijabāndhavān || 40 ||
[Analyze grammar]

asmin samāgate jātā prītirmamā'tulā'dya vai |
ityuktvā ca prasasmāra preto bhojanamuttamam || 41 ||
[Analyze grammar]

tāvattasya samāyātā sthālī navā dṛḍhā śubhā |
miṣṭānnena tu sampūrṇā dadhyodanayutā'pi ca || 42 ||
[Analyze grammar]

śākasūpā''ranālādisampūrṇā bhojanāya vai |
tathā navā dṛḍhā śītajalabhṛtā ca hāṇḍikā || 43 ||
[Analyze grammar]

vāridhānīṃ tathā sthālīṃ vīkṣya preteśvarastadā |
prāhottiṣṭha vaṇigvarya prakṣālaya karau mukham || 44 ||
[Analyze grammar]

ityuktvā salilaṃ dattvā nyaveśayacchubhāsane |
pretarājo dadāvasmai miṣṭānnaṃ dadhi vāri ca || 45 ||
[Analyze grammar]

odanaṃ cā''ranālaṃ ca śākaṃ ca bubhuje vaṇik |
prektebhyaḥ sa dadau sarvavidhaṃ pātreṣu patriṣu || 46 ||
[Analyze grammar]

pretā miṣṭānnamādyaṃ ca bhakṣayāmāsurādarāt |
jalaṃ papustataḥ preteśvaro'pi śeṣameva tat || 47 ||
[Analyze grammar]

bubhuje ca papau vāri tṛptāḥ sarve'bhavaṃstataḥ |
sthālī ca vāridhānī ca śeṣānnamapi sarvathā || 48 ||
[Analyze grammar]

adṛśyatāṃ gataṃ tūrṇaṃ paśyato vaṇijastadā |
etadadbhutamāścaryaṃ dṛṣṭvā papraccha vai vaṇik || 49 ||
[Analyze grammar]

eṣā sthālī cānnapūrṇā vāridhānī ca pūritā |
araṇye'tra kathaṃ prāptā vada me pretapuṃgava || 50 ||
[Analyze grammar]

tathāpi tava bhṛtyāstu kṛśāḥ kathaṃ hi sarvathā |
tvaṃ tu naivā'tipuṣṭo'si kathaṃ durbalatā vada || 91 ||
[Analyze grammar]

tāvat tatra śvetavastraṃ samāyātaṃ śubhaṃ navam |
tadattaṃ ca vaṇije'tra pretena bhāvatastadā || 52 ||
[Analyze grammar]

āścaryaṃ cāpi tad dṛṣṭvā kuto vastraṃ samāgatam |
papraccha ca vaṇik pretaṃ pretaḥ prāha yathātatham || 53 ||
[Analyze grammar]

ahamāsaṃ purā śreṣṭhin nagare dhavalāhvaye |
vipro nāmnā prabhānāthaḥ sūpakāro'bhavaṃ sadā || 54 ||
[Analyze grammar]

mamā'sti ca vaṇik śreṣṭhī dhanāḍhyo dharmavardhanaḥ |
viṣṇubhakto yajamānaḥ svāmī dhanaprado mama || 55 ||
[Analyze grammar]

dharmavardhananāmā'sau dharmakārye sadā sa mām |
ājñāpayati dharmārthe vyayārthaṃ ca yathepsitam || 56 ||
[Analyze grammar]

dānārthaṃ copakārārthamakuṇṭhā''jñāṃ dadāti ca |
so'haṃ kadaryo lubdhātmā dhane'pi sati puṣkale || 57 ||
[Analyze grammar]

na dadāmi tu devebhyo na viprebhyo na dānakam |
nopakāraṃ kasyacicca karomyanāthadehinaḥ || 58 ||
[Analyze grammar]

yatīn sādhūn dharmaniṣṭhān gaṇayāmi na sarvathā |
na cā'śnāmi tṛptipūrṇaṃ lubdho'nyasya tu kā kathā || 59 ||
[Analyze grammar]

apuṇyasya hi nāśā'ntā vaibhavā iti niścitam |
mamā'pi na tathā puṇyaṃ tadāsīd bhuktavānnahi || 60 ||
[Analyze grammar]

pramādād yadi bhuñje'haṃ dadhikṣīraghṛtādikam |
miṣṭānnaṃ vā miṣṭajalaṃ tadā śokaḥ prajāyate || 61 ||
[Analyze grammar]

aho'dya tu mayā vyartho vyayaḥ kṛto hi hānikṛt |
nidrā rātrau na cā''yāti vyayacintāparasya me || 62 ||
[Analyze grammar]

prātarbhavati caivaṃ me yadvā tadvā kathaṃcana |
evametādṛśo lobhī nivasāmyatitṛṣṇakaḥ || 63 ||
[Analyze grammar]

tandūlatilapiṇyākatuṣaśākādibhojanaiḥ |
kṣapayāmi kadānnādyairātmānaṃ kālanirgamaiḥ || 64 ||
[Analyze grammar]

evaṃ dravyayutasyā'pi vinā dānaṃ ca puṇyakam |
mahān kālo gato me tu sūryagrahaṇamāgatam || 65 ||
[Analyze grammar]

śravaṇadvādaśī prāptā māsi bhādrapade tathā |
lokāḥ prayānti tīrthārthaṃ sābhramatyāṃ dine dine || 66 ||
[Analyze grammar]

ahaṃ ca śreṣṭhinā sākaṃ hyekādaśyāmupoṣitaḥ |
gatavān sābhramatyāṃ tu snātuṃ tvekādaśīdināt || 67 ||
[Analyze grammar]

yāvat sūryagrahaḥ syācca tāvat tīrthe sthiro'bhavam |
ekādaśīdināttena śreṣṭhinā koṭiśo dhanam || 68 ||
[Analyze grammar]

vastrāṇi śreṣṭhapātrāṇi gāvaścetyapi dānakam |
dattaṃ yathābalaṃ tatra mayā dṛṣṭvā'tilajjayā || 69 ||
[Analyze grammar]

dhautraṃ caikaṃ navaṃ dattaṃ viprāya vedavedine |
navā sthālī cānnapūrṇā miṣṭapūrṇā samarpitā || 70 ||
[Analyze grammar]

dadhyodanāranālādyaiḥ śākena saṃyutā tathā |
jaladhānī tadā dattā yānaṃ dattaṃ tu kāṣṭhajam || 71 ||
[Analyze grammar]

chāyārthaṃ tu tadā chatraṃ dattaṃ viprāya vai tadā |
śreṣṭhino bhṛtyavargāśca viprārthaṃ yojitā mayā || 72 ||
[Analyze grammar]

etāvanmātrakaṃ mayā vaṇigvarya tadārpitam |
nānyat kiñcit pradattaṃ tu mayā'yutasamāsvapi || 73 ||
[Analyze grammar]

atha kālāntare mṛtyugato'haṃ pretatāṃ gataḥ |
amī cā'dattadānā vai maddattā'nnopajīvinaḥ || 74 ||
[Analyze grammar]

bhṛtyāstasya godhanākhyavaṇijo madvaśānugāḥ |
kāṣṭhayānamidaṃ prāptaṃ prāptā bhṛtyāśca te mayā || 75 ||
[Analyze grammar]

prāptā miṣṭānnasaṃyuktā sthālī jalasya hāṇḍikā |
dattaṃ tadidamāyāti madhyāhne'pi dine dine || 76 ||
[Analyze grammar]

yāvannā'haṃ tu bhuñje'nnaṃ na tāvallayameti ca |
mayi bhukte ca pīte ca sarvaṃ līnaṃ prajāyate || 77 ||
[Analyze grammar]

chatradānādayaṃ vṛkṣo nityaṃ prāpto'sti vai mayā |
vāsārthaṃ nivasāmyatra pretāḥ kurvanti sevanām || 78 ||
[Analyze grammar]

idaṃ tavoktaṃ sarvaṃ ca dāne nirodhakṛd yathā |
ahaṃ purā'bhavaṃ tena pāpena pretatāṃ gataḥ || 79 ||
[Analyze grammar]

lobhena tṛṣṇayā cā'pi vipro'haṃ pretatāṃ gataḥ |
ekavārapradattena jalānnena hi bhujyate || 80 ||
[Analyze grammar]

pratyahaṃ tvekavāraṃ hi datvā bhuñje hi nityadā |
nityadānapradātustu svargaṃ vai śāśvataṃ bhavet || 81 ||
[Analyze grammar]

atha śreṣṭhin tava me'pi hitaṃ karomi sarvathā |
kuṃkumavāpikākṣetre cāśvapaṭṭasarovare || 82 ||
[Analyze grammar]

lomaśasyā''śrame tatra kṛṣṇanārāyaṇālaye |
yāhi śīghraṃ vaṇik tatra snānaṃ ca havanaṃ kuru || 83 ||
[Analyze grammar]

mama nāma samuddiśya piṇḍanirvapaṇaṃ kuru |
tatra piṇḍapradānena pretabhāvādahaṃ kṣaṇāt || 84 ||
[Analyze grammar]

muktaḥ san dāna kartṝṇāṃ prayāsyāmi salokatām |
tithistvekādaśī puṇyā śuklā bhādraprade śubhā || 85 ||
[Analyze grammar]

budhaśravaṇasaṃyuktā sā'tiśreyaskarī mama |
athavā kartikakṛṣṇāṣṭamyāṃ śrāddhaṃ kuruṣva me || 86 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaprākaṭyavāsare |
avaśyaṃ ca tadā mokṣo mama bhāvī vibhāvaya || 87 ||
[Analyze grammar]

ityuktvā pradadau tasmai suvarṇaṃ hīrakādikam |
skandhe kṛtvā vaṇijaṃ taṃ tatyāja ca surāṣṭrakam || 88 ||
[Analyze grammar]

ekādaśyāṃ bhādrapade yayāvaśvasarovaram |
piṇḍanirvapaṇaṃ tatra pretānāmanupūrvakam || 89 ||
[Analyze grammar]

cakārā'tha svabandhūnāṃ pitṛṇāṃ tadanantaram |
ātmanaśca tathā samyaṅ mahacchrāddhaṃ tilairvinā || 90 ||
[Analyze grammar]

piṇḍanirvapaṇaṃ cakre tathā'nyānapi gotrajān |
mokṣayāmāsa sarvān vai śrāddhadānādibhirvaṇik || 91 ||
[Analyze grammar]

karmamuktāstu tai sarve āyayustatra sannidhau |
divyarūpā divyaveṣāḥ sūryatejo'tivarculāḥ || 92 ||
[Analyze grammar]

vaṇik tebhyo jalaṃ tatra dadau miṣṭānnabhojanam |
tatastān divyadehāṃśca nināya lomaśāśramam || 93 ||
[Analyze grammar]

lomaśastāṃstadā mantraṃ śrāvayāmāsa vaiṣṇavam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 94 ||
[Analyze grammar]

dadau tebhyaśca tulasīsrajaśca ca caraṇāmṛtam |
tato vaṇig yayau nītvā saha sarvān pramocitān || 95 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasaudhaṃ sukānakam |
te'pi sarve natā nārāyaṇaṃ pupūjurādarāt || 96 ||
[Analyze grammar]

kṛṣṇapādajalaṃ pītvā babhūvurmuktakoṭikāḥ |
divyayāne samāruhya kṛṣṇanārāyaṇā''jñayā || 97 ||
[Analyze grammar]

yayurgolokasaṃjñaṃ ca tato dhāmā'kṣaraṃ param |
athā'yaṃ tu vaṇig rādhe nijasthānaṃ tato gataḥ || 98 ||
[Analyze grammar]

dhavalākhye pure tatrā'bhajat kṛṣṇanarāyaṇam |
bhaktiṃ tu navadhā kṛtvā kāladharmamupeyivān || 99 ||
[Analyze grammar]

devo bhūtvā ca gandharvo guhyakaścāpi vai tataḥ |
virāḍ rājā tato bhūtvā paro bhāgavato hi saḥ || 100 ||
[Analyze grammar]

bheje'nādiparabrahmaśrīmatkṛṣṇanarāyaṇam |
dehānte sa harerdhāma yayau stutvā punaḥ punaḥ || 101 ||
[Analyze grammar]

ityevaṃ kathito rādhe camatkāro hareryathā |
darśanānmuktimāpannāḥ pretā divyaśarīriṇaḥ || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne bhādraikādaśyāmaśvapaṭṭasarovare śrāddhena pretānāṃ muktiḥ pretavaṇiksaṃvādaścetinirūpaṇanāmā navā'dhikapañcā |
śattamo'dhyāyaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 59

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: