Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 60 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
api rādhe śṛṇu tvanyaṃ camatkāraṃ harestadā |
udayākhyo'bhavad rājā dhārmiko devapūjakaḥ || 1 ||
[Analyze grammar]

aravalyadribhūbhāge rājyaṃ yasya mahattamam |
udayākhyaṃ pattanaṃ ca rājadhānī hyabhūcchubhā || 2 ||
[Analyze grammar]

rājā vrataṃ paraṃ cakre cāturmāsyaikabhojanam |
nityaṃ dānaṃ viprasādhubhojanaṃ dhenusevanam || 3 ||
[Analyze grammar]

anāthabālasādhvībhyaścānnavastrasamarpaṇam |
vidyādāne tathā dravyaṃ devālayeṣu saddhanam || 4 ||
[Analyze grammar]

havanaṃ sarvadā prātarbrāhmaṃ sāyaṃ jalāplavam |
evaṃ vrate sukurvāṇe śrāvaṇe māsi sarvathā || 5 ||
[Analyze grammar]

icchā tasyā'bhavat snātuṃ māsamekaṃ sarovare |
yathāvāṣāḍhamāse'sau dhīravīrasarovaram || 6 ||
[Analyze grammar]

parimeyā'nugo rājā āryāyanaṛṣervane |
āśrame ca nijāvāsaṃ cakāra saritastaṭe || 7 ||
[Analyze grammar]

śrāvaṇe nityamevā'sau prātarutthāya satvaram |
nārāyaṇaṃ namaskṛtya dhyātvā śrīviṣṇumacyutam || 8 ||
[Analyze grammar]

snātvā sampūjya ca lakṣmīnārāyaṇaṃ prabhāpatim |
pārvatīsvāminaṃ rādheśvaraṃ sampūjya bhāvataḥ || 9 ||
[Analyze grammar]

tataścāryāyanaṛṣeḥ pūjāṃ karoti nityaśaḥ |
atha paścāt sadāyāti tīrthāni draṣṭumeva saḥ || 10 ||
[Analyze grammar]

satītīrthaṃ śaṃbhutīrthaṃ cakratīrthaṃ tataḥ param |
kṛṣṇatīrthaṃ svāmitīrthaṃ mañjulātīrthamityapi || 11 ||
[Analyze grammar]

sūryatīrthaṃ cendratīrthaṃ brahmatīrthaṃ tataḥ param |
muktatīrtham ṛṣitīrthaṃ dharmatīrthaṃ jalāśrayam || 12 ||
[Analyze grammar]

evamādīni tīrthāni kṛtvā sarovare'bhitaḥ |
pradakṣiṇaṃ saraḥ kṛtvā datvā dānāni sarvaśaḥ || 13 ||
[Analyze grammar]

svarṇaṃ rūpyaṃ cāmbarāṇi pātrāṇi vividhāni ca |
bhojyāni cānnadānāni tato yāti nijāśrayam || 14 ||
[Analyze grammar]

evaṃ kṛtvā tato homaṃ vaiśvadevaṃ karoti ca |
viprānṛṣīn satīḥ sādhvīḥ sādhūn bālānanāthakān || 15 ||
[Analyze grammar]

vibhajyā'nnānyatithīṃśca bhojayitvā'nugānapi |
tato bhuṃkte svayaṃ rājā natvā tvāryāyanamṛṣim || 16 ||
[Analyze grammar]

evaṃ puṇyapratāpena rājñaḥ pūrvakṛtāni ca |
yāni kānyapi pāpāni dagdhānyeva samantataḥ || 17 ||
[Analyze grammar]

puṇyapuñjo'piṃ ca mahānasya kṛṣṇe'rpitastataḥ |
kṛṣṇanārāyaṇasyaiva prasannatā'sya śiṣyate || 18 ||
[Analyze grammar]

prasannatā mahat puṇyaṃ nānyat puṇyaṃ sa manyate |
harikṛṣṇaḥ prasanno'bhūdāryāyanarṣihṛdgataḥ || 19 ||
[Analyze grammar]

ṛṣiḥ prāha ca rājānaṃ rājannehi mamāntike |
gṛhāṇa paramaṃ mantraṃ yaddevaḥ puruṣottamaḥ || 20 ||
[Analyze grammar]

rājā tadā ṛṣeragre upāviveśa tam ṛṣiḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 21 ||
[Analyze grammar]

iti mantraṃ dideśāpi srajaṃ ca taulasīṃ tathā |
tato'nugānapi mantramāha cāryāyano muniḥ || 22 ||
[Analyze grammar]

mantraṃ labdhvā ṛṣiṃ natvā rājā sahānugo gṛham |
yayau tatra nadītīre svoṭajāyāmupāviśat || 23 ||
[Analyze grammar]

tāvat tatrāgato bālo muralīkaraśobhitaḥ |
rādhayā prabhayā lakṣmyā pāravatyā ca sevitaḥ || 24 ||
[Analyze grammar]

rūparūpānurūpādhimūrtiḥ śrībhagavān svayam |
hasan muhustathā kāntā hāsayan raṅgapūritaḥ || 25 ||
[Analyze grammar]

divyo divyasvarūpābhiḥ patnībhiḥ parivāritaḥ |
mayūrapicchakalgyāḍhyahaimamukuṭaśobhitaḥ || 26 ||
[Analyze grammar]

vahniśuddhāṃśukadharo divyabhūṣāvirājitaḥ |
kare mīnadhvajasvastidhanuḥśūlādilakṣitaḥ || 27 ||
[Analyze grammar]

tatpārśve ca manāk dūraṃ lakṣmīśrīkambharā satī |
pārśvāntare manāk dūraṃ śrīmadgopālakṛṣṇakaḥ || 28 ||
[Analyze grammar]

anyā dāsyastathā dāsāḥ parṇakuṭyāṃ samāgatāḥ |
koṭikoṭayarkabhātulyaṃ tejastatra babhau sukham || 29 ||
[Analyze grammar]

rājā vilokya ruciraṃ mūrtau tatra sthiro'bhavat |
neme netre ca sammilya tejovyāhataraśmiṇī || 30 ||
[Analyze grammar]

kṣaṇāntare samuddhāṭya yāvat paśyati keśavam |
tāvadeko'bhavat kṛṣṇastanmūrtau śrīhariḥ svayam || 31 ||
[Analyze grammar]

darśayāmāsa saurāṣṭraṃ tathā kuṃkumavāpikām |
aśvapaṭṭasaraścāpi tathā śrīlomaśāśramam || 32 ||
[Analyze grammar]

tathā śrīkambharālakṣmīṃ tathā gopālakṛṣṇakam |
koṭyarbudābjakanyāśca tīrthānyapi ca sarvaśaḥ || 33 ||
[Analyze grammar]

evaṃ pradarśya bhagavān sarvaṃ līnaṃ cakāra ha |
tataḥ svapādayostasmai darśayāmāsa vai kṣaṇāt || 34 ||
[Analyze grammar]

pātālaṃ ca tadūrdhvaṃ ca rasātalaṃ tataḥ param |
mahātalaṃ jaṃghayośca jānvostalātalaṃ tataḥ || 35 ||
[Analyze grammar]

sutalaṃ corvadhobhāge sakthnośca vitalaṃ tataḥ |
sakthimūle cātalaṃ ca tatratyān daityadānavān || 36 ||
[Analyze grammar]

sarpānnāgānanyajīvān nadīparvatabhūstarān |
vibhūtīn darśayāmāsa śeṣaṃ ca kacchapaṃ tathā || 37 ||
[Analyze grammar]

kaṭyāṃ bhuvaṃ jaghane ca bhuvarlokaṃ tataḥ param |
nābhyāṃ svargaṃ maharlokaṃ hyudare hṛdaye janam || 38 ||
[Analyze grammar]

tapolokaṃ mukhe satyaṃ lalāṭe'smai vyadarśayat |
carmaṇi saptakānyevāvaraṇāni vyadarśayat || 39 ||
[Analyze grammar]

evaṃ pradarśya ca kṣaṇāllīnaṃ cakāra tattadā |
athainaṃ darśayāmāsa vaiṣṇavaṃ rūpamātmanaḥ || 40 ||
[Analyze grammar]

sahasraśirasaṃ ramyaṃ sahasrakarapādakam |
tatra vai pādayorenaṃ darśayāmāsa vai jalam || 41 ||
[Analyze grammar]

tejo vāyuṃ cāmbaraṃ ca brahmaviṣṇumaheśvarān |
pādayorjalavaikuṇṭhaṃ vairājaṃ jaṃghayostathā || 42 ||
[Analyze grammar]

jānvoścātha mahāviṣṇuṃ sakthnorbhūmānamityapi |
sakthimūle pradhānaṃ ca puruṣaṃ śiśnake tathā || 43 ||
[Analyze grammar]

prakṛtiṃ jaghane nābhau vāsudevamadarśayat |
kaṭyāṃ kālaṃ ca puruṣaṃ pārśve saṃkarṣaṇaṃ tathā || 44 ||
[Analyze grammar]

pārśvāntare ca pradyumnaṃ hyudare tvaniruddhakam |
kukṣyorvaikuṇṭhagolokau vakṣasyanantadāsikāḥ || 486 ||
[Analyze grammar]

rādhāramādiśaktīśca darśayāmāsa keśavaḥ |
kaṇṭhe brahmasvarūpāṃśca muktān koṭyarbudābjakān || 46 ||
[Analyze grammar]

mukhe tvamṛtalokaṃ ca netrayorakṣaraṃ tathā |
brahma pradarśayāmāsa lalāṭe tejasāṃ cayam || 47 ||
[Analyze grammar]

tatra śrīkambharālakṣmīṃ śrīmadgopālakṛṣṇakam |
brahmarandhre paraṃ dhāma naijaṃ prādarśayaddhariḥ || 48 ||
[Analyze grammar]

tatra siṃhāsanaṃ divyaṃ sthitaṃ tasmin hariṃ tathā |
sevamānaṃ ca taṃ tatra svaṃ rājā saṃvyalokayat || 49 ||
[Analyze grammar]

tataḥ punaśca tatsarvamadṛśyaṃ samajāyata |
kuṃkumavāpikākṣetre sthitaṃ taṃ bālarūpiṇam || 50 ||
[Analyze grammar]

dadarśa rājā śrīmantaṃ sevitaṃ koṭidehibhiḥ |
tatrātmānaṃ nṛpaḥ punardadarśa nikaṭe sthitam || 51 ||
[Analyze grammar]

atha sarvaṃ kṣaṇāt līnaṃ nṛpastvāścaryamāptavān |
tataḥ kṣaṇāntare naijoṭajāṃ dadarśa śobhanām || 52 ||
[Analyze grammar]

svastho bhūtvā diśo natvā tuṣṭāva dhyānasaṃsthitaḥ |
oṃ namaḥ śrīnivāsāya mūlaprakṛtiyāmine || 53 ||
[Analyze grammar]

ajitāya ca devāya mahātmane namo'stu te |
anāśritāya śāntāya niḥspṛhāya namostu te || 54 ||
[Analyze grammar]

nama ādyāya devāya sarvadevamayāya ca |
ārṣāyā''disvarūpāya śrīkṛṣṇāya ca te namaḥ || 55 ||
[Analyze grammar]

anantarāya caikāya sadā vyaktāya te namaḥ |
namo guptāya kāśāya guṇeśvarāya te namaḥ || 56 ||
[Analyze grammar]

atarkyāyā'prameyāya cātulāya ca te namaḥ |
niścintāya ca pūrvāya sanātanāya te namaḥ || 57 ||
[Analyze grammar]

purāṇāya namastasmai nirguṇāya namo'stu te |
namo jagatpratiṣṭhāya brahmaniṣṭhāya te namaḥ || 58 ||
[Analyze grammar]

padmanābhāya yogāya govindāya namo namaḥ |
namo'stu sāṃkhyavedyāya viśveśvarāya te namaḥ || 59 ||
[Analyze grammar]

haraye śivarakṣāya nārāyaṇāya te namaḥ |
parātmane'mitadātre'mitakramāya te namaḥ || 60 ||
[Analyze grammar]

śārṅgacakragadāpadmaśāline te namo namaḥ |
mahoragāya siṃhāya namo'stu vedavāsine || 61 ||
[Analyze grammar]

mahāmatsyāya kāntāya kacchapāya ca te namaḥ |
vāmanāya ca dīrghāya caturbhujāya te namaḥ || 62 ||
[Analyze grammar]

siddhacāraṇagandharvasaṃstutāya namo namaḥ |
acyutāya sakalāya nāgendraśayanāya ca || 63 ||
[Analyze grammar]

dugdhavarṇāya kṛṣṇāya hemābhāya namo namaḥ |
pītāmbarāya daityādināśanāya ca te namaḥ || 64 ||
[Analyze grammar]

akṣarāyā'kṣareśāya nābhipadmāya te namaḥ |
caturmukhāya devāya pañcavaktrāya te namaḥ || 65 ||
[Analyze grammar]

kṣīravāsāya yaśase kāntaye varadāya ca |
sarveśvarāya kāntāya kāminīśāya te namaḥ || 66 ||
[Analyze grammar]

vareṇyāya vighnahartre bhaktipriyāya te namaḥ |
padmāyatasunetrāya śukanāsāya śārṅgiṇe || 67 ||
[Analyze grammar]

yogeśvarāya vṛkṣāya śākhine te namo namaḥ |
devāyanāya munaye sādhave te namo namaḥ || 68 ||
[Analyze grammar]

mohinīrūpabhāsāya jīvavāsāya te namaḥ |
vārāhāya nṛsiṃhāya śarabhāya ca te namaḥ || 69 ||
[Analyze grammar]

kūṭasthaṃ sarvahetuṃ ca puruṣaṃ ca purātanam |
māyākāntaṃ ceśakāntaṃ sarvakāntaṃ namāmyaham || 70 ||
[Analyze grammar]

kṣetrajñaṃ kālamāyeśaṃ vyūheśaṃ muktajīvakam |
vāsudevaṃ satīkāntaṃ kṛṣṇanārāyaṇaṃ prabhum || 71 ||
[Analyze grammar]

kambharānandanaṃ kṛṣṇaṃ gopālakṛṣṇabālakam |
paradhāmanivāsaṃ taṃ pumuttamaṃ namāmyaham || 72 ||
[Analyze grammar]

brahmarṣayo brahmarūpaṃ yaṃ vadanti sanātanam |
akṣareśaṃ ca mukteśaṃ prapadye śaraṇaṃ harim || 73 ||
[Analyze grammar]

śrīvatsā'ṅkaṃ śvetapadmarekhaṃ viguṇahārakam |
ṣoḍaśādicihnaśobhaṃ prapadye śaraṇaṃ patim || 74 ||
[Analyze grammar]

yatra viśvaṃ yaśca viśve sarvaṃ yatra pratiṣṭhate |
prabhavaṃ sarvabhūtānāṃ divyaguṇaṃ pareśvaram || 75 ||
[Analyze grammar]

prapadye muktasaṃgānāṃ sādhūnāṃ paramāṃ gatim |
bhagavantaṃ cātmavāsaṃ strīvāsaṃ puṣkarekṣaṇam || 76 ||
[Analyze grammar]

śaraṇyaṃ śaraṇaṃ bhaktyā prapadye bhaktavatsalam |
antakāle samāgatya pradarśyātmānameva yaḥ || 77 ||
[Analyze grammar]

naijaṃ dhāma nijaṃ bhaktaṃ nayatyeva prabhuḥ paraḥ |
taṃ namāmi paraṃ devaṃ mokṣadaṃ puruṣottamam || 78 ||
[Analyze grammar]

pātālāntaṃ ca satyādi sarvaṃ māti tu yatra vai |
mahāmāyāntakaṃ sarvaṃ yasmin māti janārdane || 79 ||
[Analyze grammar]

dhāmāni muktakoṭyaśca yasmin mānti pareśvare |
taṃ prapadye paraṃ kṛṣṇaṃ nārāyaṇaṃ śriyaḥ patim || 80 ||
[Analyze grammar]

na tvāṃ stotuṃ tathā vedmi yathā tvaṃ vartase prabho |
svarūpaṃ na yathārthaṃ ca vedmi vedmi taṭasthakam || 81 ||
[Analyze grammar]

tvayā yat kṛṣṇa kṛpayā kṛṣṇanārāyaṇātmakam |
rūpaṃ pradarśitaṃ mahyaṃ tapaḥ phalaṃ kṛpāphalam || 82 ||
[Analyze grammar]

dhāma pradarśitaṃ cāpi tathā kuṃkumavāpikā |
aśvapaṭṭasaraścāpi darśitaṃ lomaśāśramam || 83 ||
[Analyze grammar]

sarvaṃ punaḥ punarnātha draṣṭumicchāmi sevayā |
prasannatāṃ samicchāmi tathā me varado bhava || 84 ||
[Analyze grammar]

ityevaṃ saṃstuto'nādiśrīmatkṛṣṇanarāyaṇaḥ |
sānnidhyaṃ cājagāma drāk cakrapadmadharaḥ prabhuḥ || 85 ||
[Analyze grammar]

prītimān puṇḍarīkākṣaḥ śaraṇāgatavatsalaḥ |
provāca madhuraṃ tasmai udayāya mahātmane || 86 ||
[Analyze grammar]

tava stotreṇa ca rājan prasanno'smi punaḥ punaḥ |
sarvamiṣṭāṃ ca te rājan āryāyanaprasaṃgataḥ || 87 ||
[Analyze grammar]

bhaviṣyatyacirāt kṣetre mama vāso'pi te bhavet |
sanneṣye tvāṃ mama kṣetraṃ vāruṇena pathā nṛpa || 88 ||
[Analyze grammar]

te yogānmama yogācca nadītīrthaṃ bhaviṣyati |
idaṃ stotraṃ tu ye rājan paṭhiṣyanti gṛhe vane || 89 ||
[Analyze grammar]

prāpsyanti paramāṃ siddhiṃ mama prāptisvarūpiṇīm |
atra tīrthe dhīravīrasarovare tu ye janāḥ || 90 ||
[Analyze grammar]

paśavaḥ pakṣiṇaḥ kīṭā vṛkṣavallyādikāstathā |
jalapānaṃ kariṣyanti muktiṃ yāsyanti pāvanīm || 91 ||
[Analyze grammar]

śrāddhaṃ dānaṃ japaṃ homaṃ tarpaṇaṃ bhojanaṃ jalam |
ye'tra dāsyanti vidhinā teṣāṃ muktirbhaviṣyati || 92 ||
[Analyze grammar]

ityuktvā bhagavān bhūpaṃ cādṛśyabhāvamāsthitaḥ |
rājā jajāpa bahudhā kṛṣṇanārāyaṇaṃ prabhum || 93 ||
[Analyze grammar]

jagau nanarta dadhyau ca jahāsa ca ruroda ca |
tasthau siṣeve pupūja dadarśa taṃ yathā tathā || 94 ||
[Analyze grammar]

bhṛtyān vai preṣayāmāsa naijamudayapattanam |
nāgadevaṃ sutaṃ rājyadānaṃ samādideśa ca || 95 ||
[Analyze grammar]

sādhuvadvartate smā'tra rājā bhāgavatottamaḥ |
rātrau suptaḥ śrāvaṇasyā'ṣṭamyāṃ vavarṣa megharāṭ || 96 ||
[Analyze grammar]

sarovaraṃ nadī kūpā jalākārāḥ samudravat |
ativṛṣṭyā tadā jātā parṇaśālā jalāntare || 97 ||
[Analyze grammar]

layaṃ yātā janāścāpi jale magnāḥ śatā'dhikāḥ |
anādiśrīkṛṣṇanārāyaṇaṃ sasmaruratyati || 98 ||
[Analyze grammar]

drāgeva rādhike kṛṣṇanārāyaṇo dayānidhiḥ |
yayau rakṣaṇakartā sa nāvamādāya śāśvatīm || 99 ||
[Analyze grammar]

sahasrarūpadhārī ca yatra yatra jale janāḥ |
nimagnā bālavṛddhādyā narā nāryaḥ paśūttarāḥ || 100 ||
[Analyze grammar]

sarvānuddhārayāmāsa naiko'pi mṛtimāptavān |
āryāyanaṃ maharṣiṃ ca samādhisthaṃ gataṃ jale || 101 ||
[Analyze grammar]

udgṛhya nāvi bhagavān dadhāra karuṇālayaḥ |
nadyāṃ mahyāṃ tu sā naukā sthāpitā paramātmanā || 102 ||
[Analyze grammar]

śatadvayā'dhikān tasyāṃ magnān dhṛtvā rarakṣa saḥ |
paśūn pakṣigaṇāṃścāpi rarakṣa jīvatastadā || 103 ||
[Analyze grammar]

rājā ca mānavā sarve jīvantaḥ śrīnarāyaṇam |
bhejire'nanyabhāvāśca naurāste jalamastake || 104 ||
[Analyze grammar]

jalopari vahatyeva śanaiḥ kṛṣṇena vāhitā |
rādhike rakṣitā kṛṣṇastatra kā nāma vedanā || 105 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne udayapuranṛpateḥ cāturmāsye dhīravīrasarovarataṭasthitasya prabhordarśanaṃ cātivṛṣṭyā jalamagnatvaṃ prabhuṇā nāvā rakṣā kṛtetyādinirūpaṇanāmā ṣaṣṭitamo'dhyāyaḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 60

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: