Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 55 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike rājā parameśaṃ tadā''rthayat |
mṛtānāṃ tu yathā muktistathā kuru dayāṃ kuru || 1 ||
[Analyze grammar]

vimānena samāgatya yatra yatrā'bhavad raṇaḥ |
tatra tatra vihṛtyaiva kuru tīrthāni keśava || 2 ||
[Analyze grammar]

bhaviṣyāṇāṃ ca lokānāṃ bhūrbhavenmuktibhājanā |
evaṃ kṛpāṃ parāṃ nātha pāpināṃ kuru tāriṇīm || 3 ||
[Analyze grammar]

śrīkṛṣaganārāyaṇa uvāca |
dhanyā te vimalā rājanmatistvadya pravartate |
abriktaṃ sarvathā deśaṃ kariṣye tīrtharūpiṇam || 4 ||
[Analyze grammar]

nadyastā brahmaṇaḥ putryo daityayogena daityatām |
tūpagatāḥ pāvanāstāḥ pāvayiṣye'dya vai punaḥ || 5 ||
[Analyze grammar]

ityuktamātre nadyaśca sarāṃsi parvatāstathā |
mūrtimantaḥ samāyātāḥ prārthayituṃ prabhuṃ tadā || 6 ||
[Analyze grammar]

ūcurnātha kṛpāsindho pāvayā'smān samantataḥ |
hariḥ prāha tathā'stvevaṃ pāvayiṣye drutaṃ hi vaḥ || 7 ||
[Analyze grammar]

atha sampūjya tā nadyo draṣṭuṃ ca brahmakanyakāḥ |
svabhaginīrdraṣṭumeva vimāne cordhvabhūstare || 8 ||
[Analyze grammar]

yayustatra militvā tā āmantryā''bhāṣya vai muhuḥ |
yayuścā'dṛśyatāṃ drāk ca tataḥ kṛṣṇanarāyaṇaḥ || 9 ||
[Analyze grammar]

vimānena yayau kartuṃ tīrthāni pāvanāni ca |
uddhartuṃ ca mṛtātmanaḥ pradakṣiṇakrameṇa vai || 10 ||
[Analyze grammar]

prathamaṃ śrīharistatra vimānena tadottaram |
yayau pāvayituṃ yuddhakṣetrāccaṇḍanadīṃ śubhām || 11 ||
[Analyze grammar]

caṇḍanadyāṃ tathā snātvā caṇḍasarasi vai hariḥ |
vaimānikāstathā sarve narā nāryo mahattamam || 12 ||
[Analyze grammar]

tīrthaṃ vidhāya ca tatastrirāśiparvataṃ yayuḥ |
parvataṃ ca pradakṣiṇaṃ kṛtvā snātvā jalādiṣu || 13 ||
[Analyze grammar]

tīrthaṃ tatparvataṃ kṛtvā nārāyaṇyā dvitīyake |
dhodhe snātvā tṛtīye ca dhodhe snātvā caturthake || 14 ||
[Analyze grammar]

dhodhe snātvā pañcame ca snātvā dhodhe tataḥ param |
antavairāsaṃgame ca snātvā ca ṣaṣṭhadhodhake || 12 ||
[Analyze grammar]

śvetanīlasvarūpiṇyornārāyaṇyośca saṃgame |
snātvā tūyānasarasi tīrthāni vyadadhāt prabhuḥ || 16 ||
[Analyze grammar]

ābālākhyataḍāgeṣu snātvā cakre tu mokṣadān |
taḍāgānnirmalajalān caturaśca tataḥ param || 17 ||
[Analyze grammar]

ukteṣu tīrthavaryeṣu ye ye mṛtā mahāhave |
tāṃstān pretān samāhūya teṣāṃ mokṣaṃ vyadhātprabhuḥ || 18 ||
[Analyze grammar]

divyayānaistu te sarve svargaṃ yayurhi śāśvatam |
apārakaruṇāsindhurmokṣado yatra vai hariḥ || 19 ||
[Analyze grammar]

tatra kā karmasāpekṣā gatiḥ kā kṛpayodbhavā |
jubvāṃ nadīṃ tataḥ spṛṣṭvā rudrabāṣpasarovaram || 20 ||
[Analyze grammar]

snātvā mārkiśanadhodhe ālāvartasarovare |
antāvartataḍāge ca snātvā kimusarovare || 21 ||
[Analyze grammar]

vijñatūrīyasarasi nyājāsarovare tathā |
tuṃgānīke taḍāge ca snātvā rukvasarovare || 22 ||
[Analyze grammar]

raphijyāyāṃ tataḥ snātvā rovumāyāṃ samāplavat |
nyājāsarovare snātvā śivāsarovare tataḥ || 23 ||
[Analyze grammar]

jāmbūjāyāṃ tataḥ snātvā baṃgavyālīsarovare |
māvūrasarasi snātvā kaṅgūsnānaṃ tato'karot || 24 ||
[Analyze grammar]

tatra tatra ca nidhanaṃ gatān pretān kṛpālayaḥ |
amokṣayat tathā tāni tīrthānyapyākarot prabhuḥ || 25 ||
[Analyze grammar]

tato yayau dinolūkataḍāgaṃ bhagavān hariḥ |
vijñaturīyadhodhe ca jñātvā kubaṃgikātaṭe || 26 ||
[Analyze grammar]

tajje sarovare snātvā limpāpagāyāṃ cāplavat |
bālanadyāṃ tataḥ snātvā dakṣiṇāvargaparvatam || 27 ||
[Analyze grammar]

vimānenordhvamullaṃghya kāruvārdhiṃ jagāma ha |
vimānādavatīryā'tha sarve sasnuśca sāgare || 28 ||
[Analyze grammar]

tataste yānamāruhya orañjāsaritaṃ yayuḥ |
snātvā raṇe mṛtān uktasthāneṣvapi mṛtāsurān || 29 ||
[Analyze grammar]

amokṣayacchrībhagavān kālahariraṇāttataḥ |
yayau kunayanāṃ snātvā kurenṛkyāṃ samāplavat || 30 ||
[Analyze grammar]

gatvā kuvaṃśajāṃ snātvā sthānalyākhye jalāśaye |
karmāṅgyāṃ ca mahānadyāṃ snātvā mahāsamāgame || 31 ||
[Analyze grammar]

limpāsarovare snātvā tumbāsarovare tathā |
sthānalyādhodhabhāgeṣu snātvā āruvamījale || 32 ||
[Analyze grammar]

karmāṅgyāṃ ca tathoveṇyāṃ snātvā tayoḥ samāgame |
sāmudrasaṃgame snātvā koṭipretapramokṣaṇam || 33 ||
[Analyze grammar]

cakāra śrīharistatra mṛtānāṃ śāśvatārthakṛt |
tāni vidhāya tīrthāni āgīvyāṃ prayayau tataḥ || 34 ||
[Analyze grammar]

karmaghnaṃ parvataṃ tīrthaṃ kṛtvā venajayātaṭe |
snānaṃ ca saṃgame tasyā naṣṭajarāsamāgame || 35 ||
[Analyze grammar]

keḍaṃḍāyāṃ tathā nadyāṃ tathā caṇḍasarovare |
phegavipīnasarasi snātvā saritsamāgame || 36 ||
[Analyze grammar]

gambikāyāṃ sphuṭāyāṃ ca senāgolasaritsu ca |
phalgubīje tathā snātvā raṇamullaṅghya vai hariḥ || 37 ||
[Analyze grammar]

raṇe sarovare snātvā ataleṣṭaṃ ca parvatam |
alajālisaraḥpañcasvāplavanaṃ cakāra saḥ || 38 ||
[Analyze grammar]

tanmukhaṃ parvataṃ gatvā trirāśiparvataṃ tataḥ |
līlābījaraṇaṃ gatvā kṛtvā tīrthāni vai jale || 39 ||
[Analyze grammar]

bhūmadhyābdhau tataḥ snātvā nārāyaṇīyasāgare |
samudrasaṃgameṣveva snātvā''dye dhodhasārake || 40 ||
[Analyze grammar]

navabījaraṇaṃ dṛṣṭvā snātvā raktasamudrakam |
kṛtvā sarvāṇi ca tāni pavitrāṇi jalāni tu || 41 ||
[Analyze grammar]

nadīrnadāṃstaḍāgāṃśca saro vāpīḥ pravāhakān |
deśān raṇān parvatāṃśca mahāpagāśca nālikāḥ || 42 ||
[Analyze grammar]

tattatpradeśajān grāmān nagarāṇi gṛhāṇi ca |
rājadhānīrjaladhānīrvanadhānīśca bhūmikāḥ || 43 ||
[Analyze grammar]

pavitrīkṛtya ca tīrthīkṛtya śrīmannarāyaṇaḥ |
koṭigaṇaiḥ pārṣadaiśca devībhiḥ sādhubhiḥ saha || 44 ||
[Analyze grammar]

dharmarājaskandaśaṃbhuvināyakādibhiḥ saha |
sthale ca vihṛtya pretoddhāraṃ vidhāya ca || 45 ||
[Analyze grammar]

abriktaṃ sumahākhaṇḍaṃ tīrthībhūtaṃ vidhāya ca |
daśasāhasrakrośātmabhūmiṃ kṛtvā supāvanīm || 46 ||
[Analyze grammar]

jumāsemlānṛpaṃ prāha bhagavān puruṣottamaḥ |
rājan manorathaste'tra jāto vai saphalaḥ khalu || 47 ||
[Analyze grammar]

adhunā ca vayaṃ yāmo raivate'śvasarovaram |
śrutvā rājā''ha bhagavan muktimicchāmi śāśvatīm || 48 ||
[Analyze grammar]

mokṣadātā miled yāvad yadi mokṣaṃ na vindati |
saṃsārastasya śirasi dhruva eva sthito bhavet || 49 ||
[Analyze grammar]

mayā bhuktaṃ bahu rājyaṃ daśalakṣasamāntaram |
mama pūrvaṃ gatā daityāḥ koṭivarṣopajīvinaḥ || 50 ||
[Analyze grammar]

naitāḥ kaiścit samaṃ yātāḥ pṛthvī sampat prajāstathā |
na yāsyanti mayā sākaṃ tato me bhagavan prabho || 51 ||
[Analyze grammar]

kurūddhāraṃ kṛpāṃ kṛtvā lapsye yacchāśvataṃ padam |
pāvitaṃ tu kuṭumbaṃ me pāvitā pṛthivī mama || 52 ||
[Analyze grammar]

pāvitāśca prajāḥ sarvā pretā uddhāritāstathā |
nadyādīni ca tīrthāni pāvanāni kṛtānyapi || 53 ||
[Analyze grammar]

ahaṃ patnyā samaṃ yāmi tava dhāma sanātanam |
tathā me kuru jīvendra kṛpāṃ prasannatodbhavām || 54 ||
[Analyze grammar]

imāśca kanyakā me vai sahasraṃ ṣoḍaśābdikāḥ |
santi sarvā varārohā varo bhava suhṛdgamaḥ || 55 ||
[Analyze grammar]

anye santi kumārā me teṣāṃ yatheṣṭakaṃ kuru |
kuṭumbināṃ ca bhṛtyānāṃ kṛṣṇa yatheṣṭakaṃ kuru || 56 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrutvā'tibhāvukam |
rājānaṃ prāha rājendra pāpapuṇye gate tava || 57 ||
[Analyze grammar]

mokṣayogyo'si te mokṣaṃ karomi kṣaṇamātrataḥ |
ityuktaśca tadā dhīmān tatkṣaṇaṃ kanyakā nijāḥ || 58 ||
[Analyze grammar]

haste jalaṃ gṛhītvaiva datvā śrīpatihastake |
sahasrakanyakāḥ kṛṣṇa te dadāmi tava striyaḥ || 59 ||
[Analyze grammar]

bhavantu sarvasaubhāgyayuktā matsantatiḥ sukhā |
ityuktvā pradadau divyaṃ yautakaṃ koṭi cārbudam || 60 ||
[Analyze grammar]

sauvarṇaṃ rūpyakaṃ mauktijālaṃ hīrakaratnakam |
bhūṣāmbarāṇi divyāni yānavāhanakāni ca || 61 ||
[Analyze grammar]

dāsān dāsīrdadau tāvat sahasrasaṃkhyakā api |
hastivājyuṣṭragavayān gomahiṣyādikaṃ dadau || 62 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo nītvā vimānake |
kanyāśca yautakaṃ yāne dhṛtvā prāha nṛpaṃ tadā || 63 ||
[Analyze grammar]

rājan śrīnāradādatra gṛhāṇa caraṇāmṛtam |
tava rājñyastriśatāni gṛhṇantu caraṇāmṛtam || 64 ||
[Analyze grammar]

tava putrāśca gṛhṇantu kuṭumbaṃ caraṇāmṛtam |
ityuktāste nāradādvai jagṛhuścaraṇāmṛtam || 65 ||
[Analyze grammar]

śrīhareḥ pādadhautaṃ tajjalaṃ papuśca te mudā |
drāk samādhau gatāḥ sarve brahmaṇi līnanāḍikāḥ || 66 ||
[Analyze grammar]

dvirūpāḥ sarva evaite tadā kṛṣṇecchayā'bhavan |
chāyārūpā devaloke'bhavan marutsurāstu te || 67 ||
[Analyze grammar]

anye divyavimāneṣu bhūtvā divyavapurdharāḥ |
anādiśrīkṛṣṇanārāyaṇadhāma yayustadā || 68 ||
[Analyze grammar]

athaitāḥ kanyakāstasya śavakhātān pracakrire |
bhūsamādhiṃ kārayitvā tathottarakriyādikam || 69 ||
[Analyze grammar]

sarvaṃ ca vidhivat kṛṣṇaḥ kārayitvā yathocitam |
nīlaśvetanarāyaṇyornadyordhodhe tu ṣaṣṭhake || 70 ||
[Analyze grammar]

sarvaṃ samāpya vidhivad dvirājyaṃ vyabhajatprabhuḥ |
adanākhātage tīre jīmūtīnagarāttataḥ || 71 ||
[Analyze grammar]

paścime tūnāyavāridhānīmembāgapattanam |
uṣṇāṃgyākhyanadīmūlaṃ karmāṃgādreśca paścime || 72 ||
[Analyze grammar]

buyāparyantamevāsya khaṇḍasya madhyabhāgataḥ |
sīmāṃ pradarśya collikhya dakṣiṇaṃ cottaraṃ tathā || 73 ||
[Analyze grammar]

dakṣiṇaṃ pradadau rudraśirase bhaktayogine |
anādiśrīkṛṣṇanārāyaṇabhaktāya keśavaḥ || 74 ||
[Analyze grammar]

uttaraṃ ca tathā rājyaṃ dinamerāhvayāya ca |
dadau nārāyaṇaḥ sākṣānnijabhaktāya keśavaḥ || 75 ||
[Analyze grammar]

rudraśirādinamerābhidhau senāpatiprabhau |
yuddhe cāstāṃ nirmanaskau bhaktau nārāyaṇasya tau || 76 ||
[Analyze grammar]

tābhyāṃ rājye pradatte ca hyabhiṣiktau svayaṃ tadā |
hariṇā devasadṛśo kṛtā mukuṭamarpitam || 77 ||
[Analyze grammar]

dakṣiṇe ca mahārājye rājadhānī kṛtā tadā |
rudraśiretivikhyātā vijñaturīyapārśvagā || 78 ||
[Analyze grammar]

pūrvasyāṃ ca daśayojanāyatā tvatiśobhitā |
uttare ca tathā khaṇḍe dinamereṇa nirmitā || 79 ||
[Analyze grammar]

rājadhānī caṇḍasaro'ntike paścimabhūtale |
nāmnā sā dinamereti daśayojanavistṛtā || 80 ||
[Analyze grammar]

tasyāṃ devālayaṃ kṛtvā sahasradhanurucchrayam |
anādiśrīkṛṣṇanārāyaṇasya mūrtiruttamā || 81 ||
[Analyze grammar]

kānakī sthāpitā tena hareṇa sahitā śubhā |
sanatā nāradenāpi dharmadevena śobhitā || 82 ||
[Analyze grammar]

evaṃ rudraśirasā'pi sahasradhanurucchrayam |
kārayitvā''layaṃ ramyaṃ parvataśṛṃgasadṛśam || 83 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya mūrtiruttamā |
sanatā śaṃbhunā dharmadevena nāradena ca || 84 ||
[Analyze grammar]

sevitā sthāpitā tatra kānakī bahuśobhanā |
evaṃ kṛṣṇaḥ svayaṃ datvā bhaktābhyāṃ rājadhānike || 85 ||
[Analyze grammar]

bhaktadattāṃ divyapūjāṃ gṛhītvā puruṣottamaḥ |
sarvaśubhāśiṣo datvā vimānamadhiruhya ca || 86 ||
[Analyze grammar]

kanyāvargeṇa ca dāsīdāsavrātaiḥ prapūjitaḥ |
bhūpābhyāṃ dāsadāsyādīrdatvā kṛtvā ca vaiṣṇavāḥ || 87 ||
[Analyze grammar]

brahmakanyā dvāsaptatisahasrāṇi sahasrakam |
rājyakanyāstathā naijānpārṣadāndevasevakān || 88 ||
[Analyze grammar]

sarvameva samādāya vyomnā jagāma pūrvataḥ |
pūrvasyāṃ raktavārdhiṃ ca samuttīrya haristataḥ || 89 ||
[Analyze grammar]

ārabījaṃ mahādeśaṃ dadarśa vyomamārgataḥ |
tatrāha dharmarājaṃ śrīkṛṣṇanārāyaṇaḥ svayam || 90 ||
[Analyze grammar]

paśya rājan mahādaityaṃ deśeṣvatra prasahya saḥ |
nṛpo bhūtvā mahārājyaṃ karoti dānavānugaḥ || 91 ||
[Analyze grammar]

raktabījaścārabījo balavān lokanāśanaḥ |
sumahāvālukāvyāptaraṇottarapradeśake || 92 ||
[Analyze grammar]

badhīrāyananagaraṃ kṛtvā vasati nirbhayaḥ |
śrīnāyiparvataṃ ramyaṃ bahuśobhitakandaram || 93 ||
[Analyze grammar]

latāvimānasaṃchannaṃ mattasattvasamākulam |
vividhaiḥ kusumaiścāpi sugandhitānilāśrayam || 94 ||
[Analyze grammar]

dṛṣṭvā ramyaṃ raktabījo tathā'nye dānavādayaḥ |
daśasahasrasaṃkhyāste ārabījā vasanti hi || 95 ||
[Analyze grammar]

ūrdhvaretasīsaritaṃ tvabhivyāpya hi vartate |
teṣāṃ rājyaṃ viśālaṃ vai mlecchācārajuṣāṃ yama || 96 ||
[Analyze grammar]

devānāṃ sa virodhyeva daityo'sya dānavādayaḥ |
bakadānaṛṣestatrā''śramaṃ vināśya te'surāḥ || 97 ||
[Analyze grammar]

vartante sa ṛṣistatra tāyigrāsanadīṃ prati |
gatvā jalatale sthitvā tapaḥ karoti dāruṇam || 98 ||
[Analyze grammar]

tamenaṃ prathamaṃ natvā tato'surān vināśaya |
dūtān yāmyāṃstathā raudrān saha nītvā prayāhi ca || 99 ||
[Analyze grammar]

tān sarvān nāśayitvā vā vidrāvya vā rasātalam |
ṛṣyāśramaṃ punarbhītivarjyaṃ vidhāya dharmarāṭ || 100 ||
[Analyze grammar]

tava dūto maunadharmā aravo nāma nāmataḥ |
vartate yoganipuṇastasmai rājyaṃ samarpaya || 101 ||
[Analyze grammar]

ityuktvā śrīkṛṣṇanārāyaṇo hāraṃ dadau gale |
yamarājasya ca sainyaṃ dadau kalpalatāṃ tathā || 102 ||
[Analyze grammar]

yamastvājñāṃ gṛhītvaiva sasainyo vyomamārgataḥ |
yayau taṃ dānavaṃ tūrṇaṃ raṇamullaṅghya yatnataḥ || 103 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrībhagavān svayam |
āyayau kuṃkumavāpīkṣetraṃ śrīlomaśāśramam || 104 ||
[Analyze grammar]

jayatūrṇaṇyavādyanta jayaghoṣāstadā'bhavan |
aśvapaṭṭasarorāṣṭraṃ brahmānandabharaṃ hyabhūt || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne abriktadeśeṣu śrīharirvihṛtya tīrthāni vidadhe mṛtānāmuddhāraṃ ca vidadhe rājyaṃ dvedhā vibhajya |
bhaktābhyāṃ dadau rājakuṭumbasya mokṣaṃ cakre cetyādinirūpaṇanāmā pañcapañcāśattamo'dhyāyaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 55

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: