Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 54 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike tatrā'vasare daityayoṣitaḥ |
lakṣaśo yuddhavettryaśca vyomamārgānumārgagāḥ || 1 ||
[Analyze grammar]

uḍḍīyoḍḍīya vai krūrāḥ saśastrāśca samantataḥ |
saptamyāṃ bhūmikāyāṃ tā viviśuryatra kanyakāḥ || 2 ||
[Analyze grammar]

dvāsaptatisahasrāṇi vartante kṛṣṇamānasāḥ |
cukruśuḥ kanyakā vīkṣya rākṣasīścāṃjanojjvalāḥ || 3 ||
[Analyze grammar]

sakhaḍgāḥ sā'sayaḥ kāścit karāgrakṛtachūrikāḥ |
saśūlāḥ sakṛpāṇāśca satomarāḥ samudgarāḥ || 4 ||
[Analyze grammar]

sasītāḥ sopalāścānyāḥ samusalāḥ śilānvitāḥ |
sphāranetrā raktajihvā dṛśyadaṃṣṭrā bhayapradāḥ || 5 ||
[Analyze grammar]

chindhi bhindhīti vādinyaḥ khādacarvayaśabditāḥ |
dāhaya jvālaya sarvāḥ pramāraya pracūrṇaya || 6 ||
[Analyze grammar]

pramardaya jahāhīti vadantyo yuddhadurmadāḥ |
kīrṇakeśā hetiyuktā dudruvuḥ paritastu tāḥ || 7 ||
[Analyze grammar]

yāvadvimānamāruhya mārayituṃ prayānti tāḥ |
tāvattatra suṣumṇādyāḥ spṛṣṭvā kalpalatādrumān || 8 ||
[Analyze grammar]

kṛtyāsainyāni daityānāṃ yoṣitāṃ nāśahetave |
samudbhavantu paritaścetyasaṃkalpayanmuhuḥ || 9 ||
[Analyze grammar]

kṛtyāstatra latābhyaśca sahasrāyutasaṃkhyakāḥ |
samudbhūtā mahāraudryaḥ kālānalasamākṣikāḥ || 10 ||
[Analyze grammar]

vyomānugāḥ sūkṣmahṛsvāḥ sthūlāḥ śailanibhā api |
ekaikāṃ parisaṃmṛgya keśākeśi ca hetubhiḥ || 11 ||
[Analyze grammar]

daṇḍādaṇḍi ca vividhaṃ yuddhaṃ tāsāmabhūttadā |
kṛtyābhidaityanārīḥ saṃgṛhyagṛhya pramarditāḥ || 12 ||
[Analyze grammar]

bhagnāśca cūrṇitāścāpi bheditā nāśitā api |
mūtritāścānane tāsāṃ hṛdayeṣu vidāritāḥ || 13 ||
[Analyze grammar]

staneṣu bheditāstāśca marmasvapyarditāḥ śaraiḥ |
karcaritā bhasmitā vahnijvālābhiśca māritāḥ || 14 ||
[Analyze grammar]

daśalakṣāṇi nārīṇāṃ kṛtyābhirnāśitāni hi |
sasmaruḥ kanyakāḥ kṛṣṇanārāyaṇaṃ prabhuṃ priyam || 15 ||
[Analyze grammar]

sadyaḥ samājagāmā'sau garuḍastho mahāprabhuḥ |
sākṣād babhūva tāsāṃ vai yuddhāraṃbhe samāgataḥ || 16 ||
[Analyze grammar]

vimāne tiṣṭhate nātho hṛdayeṣu ca tiṣṭhati |
yuddhāraṃbhe sthito'dṛśyo vilokayati saṅgaram || 17 ||
[Analyze grammar]

pratyakṣaṃ tvāgataṃ nāthaṃ dṛṣṭvā kanyāḥ susaṃbhramāḥ |
pupūjuścanipetuścā'ślikṣan premabharotsukāḥ || 18 ||
[Analyze grammar]

hariḥ siṃhāsane cāste kanyakāmaṇḍalāntare |
tathā śrīśaṃkarādīnāṃ maṇḍaleṣvapi bhāsate || 19 ||
[Analyze grammar]

śaṃkarādyairgaṇādyaiśca ṛṣibhiḥ pūjitaḥ prabhuḥ |
niṣasādā''sane ramye śreṣṭhe yogye prabhāsure || 20 ||
[Analyze grammar]

nāradaḥ kathayāmāsa vṛttāntaṃ yuddhajaṃ tathā |
rājñaḥ paricayaṃ cāpi dadau mānuṣalīlayā || 21 ||
[Analyze grammar]

rājā ruroda bahudhā prārthayacca kṣamāṃ tadā |
tathā tatsainyapā ye ca dūraṃ gatāḥ sahā'bhavan || 22 ||
[Analyze grammar]

abhayaṃ pradadau tebhyaḥ kṛṣṇanārāyaṇo hariḥ |
rājādyāḥ dadṛśuḥ śrīmatkṛṣṇanārāyaṇodare || 23 ||
[Analyze grammar]

bhuvanārṇavapātālān sthitān sthāvarajaṅgamān |
ādityavasurudrāṃśca viśvedevagaṇāṃstathā || 24 ||
[Analyze grammar]

yakṣān kiṃpuruṣāṃścāpi gandharvā'psarasāṃ gaṇān |
munīnmanujasādhyāṃśca paśukīṭapipīlikāḥ || 5 ||
[Analyze grammar]

sarīsṛpān vṛkṣagulmaphalamūlauṣadhāni ca |
jalasthāṃśca sthalasthāṃścā'nimeṣān nimiṣānapi || 26 ||
[Analyze grammar]

avyaktāṃścaiva vyaktāṃśca dvipado'tha catuṣpadaḥ |
daiteyān dānavāṃścaiva rākṣasānuragāṃstathā || 27 ||
[Analyze grammar]

brahmāṇḍā''varaṇāṃścāpīśvarāṃśca parameśvarān |
muktān muktanivāsāṃśca lakṣmyādikāśca patnikāḥ || 28 ||
[Analyze grammar]

pārṣadān śrīhareścāpi tvanyarūpāṇi vai hareḥ |
rājā deśaṃ nijaṃ rājyaṃ svaṃ vimānaṃ ca yodhanam || 29 ||
[Analyze grammar]

sarvaṃ dadarśa ca tadā bhaktinamro babhūva ha |
uvācāpi nijān bhāvān smṛtvā karmāṇi tāni ca || 30 ||
[Analyze grammar]

aho nārāyaṇaḥ sākṣātparamātmā parātparaḥ |
tadbhaktāśca mayā naiva jñātāḥ saṃsāralobhinā || 31 ||
[Analyze grammar]

sadā'karavaṃ pāpāni mahāpāpāni yāni ca |
teṣāṃ yatra bhavennāśastatrāpi kṛtravānagham || 32 ||
[Analyze grammar]

vajrīlepena pāpena kathaṃ kadā vimocanam |
naiva syāditi devejya pāpāduddhara mādhava || 33 ||
[Analyze grammar]

daityānāṃ tu svabhāvo'yaṃ sampadyoṣitpralubdhatā |
madyamāṃsāśanaṃ cāpi tasmāduddhara mādhava || 34 ||
[Analyze grammar]

koṭipuṇyārjitenā'tra mānuṣeṇa tu varṣmaṇā |
labhyate muktirevā'tra yatprapattipratāpataḥ || 35 ||
[Analyze grammar]

tatprapattirmayā labdhā yuddhādeśena mādhava |
pāpaṃ ca kṛtavān yuddhaṃ phalaṃ puṇyasya me'bhavat || 36 ||
[Analyze grammar]

yaduddhārakṛtāṃ yogo bhagavatāṃ ca darśanam |
adya māṃ mama deśeṣu yuddhe prahatadehinām || 37 ||
[Analyze grammar]

uddhāraṃ prakarotveva vihṛtya bhagavān svayam |
uddhāraṃ ca bhavatsevāṃ vṛṇe nānyad vṛṇomyaham || 38 ||
[Analyze grammar]

ityuktvā virarāmā'sau jumāsemlānareśvaraḥ |
sanatkumāro bhagavānupādideśa taṃ tataḥ || 39 ||
[Analyze grammar]

śārīraṃ mānasaṃ vāpi duṣkṛtaṃ durvicintitam |
tathā te dānavo bhāvo vyapayātu narādhipa || 40 ||
[Analyze grammar]

susthirā tava sadbhaktiḥ parameśe'stu nityadā |
mūkto'si daityabhāvāttvaṃ bhaja kṛṣṇanarāyaṇam || 41 ||
[Analyze grammar]

śṛṇu rājān dhruvaṃ sādhyaṃ nā'dhruvaṃ tu kadācana |
calāḥ śriyaḥ sadā bodhyāstābhiḥ sādhyaṃ tu śāśvatam || 42 ||
[Analyze grammar]

purā prasanno bhagavān lakṣmyā rūpacatuṣṭayam |
dhartuṃ dideśa tāṃ sā'pi catūrūpā babhūva ha || 43 ||
[Analyze grammar]

śvetāmbaradharā caikā śvetasraganulepanā |
śvetagajasamārūḍhā sattvāḍhyā śvetavigrahā || 44 ||
[Analyze grammar]

raktāmbaradharā cānyā raktasraganulepanā |
raktavājisamārūḍhā raktāṃgī rājasī hi sā || 45 ||
[Analyze grammar]

pītāmbarā pītavarṇā pītasraganulepanā |
sauvarṇasyandanārūḍhā tāmasaṃ guṇamāśritā || 46 ||
[Analyze grammar]

nīlāmbarā nīlamālyā nīlagandhā'lisaprabhā |
nīlavṛṣasamārūḍhā miśrā sā triguṇātmikā || 47 ||
[Analyze grammar]

śvetā candraṃ vedhasa ca sāttvikān pratyabhisthitā |
raktā cendraṃ ca rājānaṃ manūn nṛpānupasthitā || 48 ||
[Analyze grammar]

pītā prajāpatīn yātā vaiśyavarṇān sudhārmikān |
nīlā tu dānavān daityān śūdrāṃśca rākṣasādikān || 49 ||
[Analyze grammar]

viprādyāḥ śvetavarṇāṃ tu sarasvatīṃ ca jagṛhuḥ |
yajñaṃ mantrān pūjanādi daivakāryaṃ śubhapradam || 50 ||
[Analyze grammar]

kṣatriyā rājasīṃ raktāṃ jayaśriyaṃ subhejire |
vaiśyā vṛttisvarūpāṃ tāmaṅgīcakruḥ samantata || 51 ||
[Analyze grammar]

śūdrā nīlāṃ dāsyarūpāṃ sevādevīṃ prajagṛhuḥ |
evaṃ vibhaktā sā lakṣmīryāvadbhāgyaṃ hi vartate || 52 ||
[Analyze grammar]

etāsāṃ tu svarūpāṇi bhavanti nidhayo'vyayāḥ |
vedāḥ kathānakādyāśca saṃhitāḥ śāstrasatkriyāḥ || 53 ||
[Analyze grammar]

catuḥṣaṣṭikalāḥ śvetā mahāpadmo nidhiḥ sthitaḥ |
ratnāni svarṇarajate gajāśvarathabhūṣaṇam || 54 ||
[Analyze grammar]

śastrā'strādikavastūni raktā padmo nidhiḥ smṛtaḥ |
gomahiṣyaḥ kharoṣṭrāśca suvarṇāmbarabhūmayaḥ || 55 ||
[Analyze grammar]

oṣadhyaḥ paśavaḥ pītā mahānīlo nidhiḥ smṛtaḥ |
sarvāsāmapi jātīnāṃ sevā nityā pratiṣṭhitā || 56 ||
[Analyze grammar]

sukhaduḥkhātisaṃvyāptā nīlā śaṃkho nidhiḥ smṛtaḥ |
etābhiḥ svīkṛtā ye ye mānavādyā nijāśritāḥ || 57 ||
[Analyze grammar]

teṣāṃ bhavanti rūpāṇi bodhārthaṃ saṃbravīmi te |
sattvalakṣmīyutāḥ saumyāḥ satyaśaucādipālakāḥ || 58 ||
[Analyze grammar]

surūpā dharmakartāro darśanāhlādadāyakāḥ |
dīrghanetrā dīrghabhujā hāsyatṛptyādiśālinaḥ || 59 ||
[Analyze grammar]

avikhaṇḍitadehāśca avikhaṇḍakuṭumbinaḥ |
avikhaṇḍānnapānādyā avikhaṇḍayaśo'malāḥ || 60 ||
[Analyze grammar]

satyaśocābhisaṃyuktā baladānotsave ratāḥ |
āstikyadānanairmalyaparopakṛtiśālinaḥ || 61 ||
[Analyze grammar]

bhavanti rājan subhagā mahāpadmāśritā janāḥ |
yajvinaḥ subhagā dṛptā mālino bahudakṣiṇāḥ || 62 ||
[Analyze grammar]

bahubhogā bahurūpā bahurājasavartinaḥ |
sarvopaskaratejobhiḥ prabhāsino'tikīrtayaḥ || 63 ||
[Analyze grammar]

yāvadvastubhiḥ sukhino rājyakṣetrādibhoginaḥ |
mānyā mānapradā hṛṣṭāḥ puṣṭā dīrghaśarīriṇaḥ || 64 ||
[Analyze grammar]

madanetrā garvabhālāḥ śmaśrulā varṣmakeśinaḥ |
raktanakhā raktavarṇā janāḥ padmāśritāḥ sthitāḥ || 65 ||
[Analyze grammar]

satyā'nṛtasamāyuktā dānā'śaraṇayajvinaḥ |
nyāyā'nyāyavyopetāḥ sarvasantoṣakārakāḥ || 66 ||
[Analyze grammar]

dānadharmā nātirūpā nātivastrā naśobhanāḥ |
rūkṣadehā madhyapuṣṭā mahānīlāśritā janāḥ || 67 ||
[Analyze grammar]

nāstikāḥ śaucarahitāḥ kṛpaṇā bhogavarjitāḥ |
steyā'nṛtakathāvādāḥ paraduḥkhakarāḥ śaṭhāḥ || 68 ||
[Analyze grammar]

svārthamātraparāḥ kṛṣṇāḥ kadrūpā bhāvihīnakāḥ |
agandhāḥ kusvabhāvāśca makṣikākṛtamitratāḥ || 69 ||
[Analyze grammar]

mālinyavāsasahanā janāḥ śaṃkhāśritā nṛpa |
tasyāṃ vai vartamānāyāṃ nare nāryāṃ napuṃsake || 70 ||
[Analyze grammar]

samāśrayanti taṃ cānyā hriḥ kīrtirdyutirityapi |
prabhā gatiḥ kṣamā bhūtirvidyā nītirdayā matiḥ || 71 ||
[Analyze grammar]

śrutiḥ smṛtirbalaṃ kīrtirdhṛtiḥ śāntiḥ kriyā kṛtiḥ |
puṣṭistuṣṭistathā cānyā mukhyaśriyā'nujīvitāḥ || 72 ||
[Analyze grammar]

sā śrīrlekhāvaśā rājan yāvad rekhā hi vartate |
rekhāyā vigame śrīśca sarvaśrībhirnivartate || 73 ||
[Analyze grammar]

śriyaḥ sarvāḥ samāyānti pūrvakarmavidhānataḥ |
sukhaduḥkhāni daityendra sahanīyāni tāni vai || 74 ||
[Analyze grammar]

putramitrakalatrārthe rājyabhogadhanāya ca |
āgame nirgame prājñe viṣādo nāviśet kvacit || 75 ||
[Analyze grammar]

āpadāmāgamaṃ dṛṣṭvā na viṣaṇṇo bhaved vaśī |
sampadaṃ ca suvistīrṇāṃ prāpya no phulito bhavet || 76 ||
[Analyze grammar]

dhanakṣaye na muhyanti na duṣyanti dhanāgame |
dhīrā ta eva tu proktā jñāninaḥ puruṣottamāḥ || 77 ||
[Analyze grammar]

tathā'nyacca mahābāho hitaṃ śṛṇu mahārthakam |
śaraṇyaṃ śaraṇaṃ yāhi tamenaṃ puruṣottamam || 78 ||
[Analyze grammar]

ye śrayanti hariṃ kṛṣṇaṃ nārāyaṇaṃ pumuttamam |
te taranti bhavābdhervai śataikakulavanditāḥ || 79 ||
[Analyze grammar]

tanmanā dānavaśreṣṭha tadbhakto bhava sarvaśaḥ |
sa eva bhavatāṃ śreyo vidhāsyati narāyaṇaḥ || 80 ||
[Analyze grammar]

sarvakarmāṇi tatraiva śubhānyapyaśubhāni ca |
rāgadveṣaprajātāni samarpayā'tra mādhave || 81 ||
[Analyze grammar]

nā'bhuktaṃ śrīyate karma kalpakoṭigame'pi hi |
nārāyaṇe'rpitaṃ cet tad bhoktavyaṃ na hi śiṣyate || 82 ||
[Analyze grammar]

cauraścauryādidoṣeṇa daṇḍaṃ yāti yathā kṛtam |
yadi rājā prasannaḥ syād daṇḍaṃ dadāti naiva ca || 83 ||
[Analyze grammar]

kṣamate tatkṛtaṃ sarvaṃ punaḥ kartuṃ niṣedhati |
evaṃ śrībhagavānatra pāpināṃ prāṇadhāriṇām || 84 ||
[Analyze grammar]

kṛtapāpāni vijñāya daṇḍaṃ dadāti sarvathā |
yadi kṛṣṇaḥ prasannaḥ syād daṇḍaṃ naiva dadāti hi || 85 ||
[Analyze grammar]

kṣamate tatkṛtaṃ sarvaṃ punaḥ kartuṃ niṣedhati |
prasannatā'sya cāptavyā sādhanairvividhairapi || 86 ||
[Analyze grammar]

pratyakṣe vartamāne tu yad vadet tat samācaret |
atrāyaṃ vidyate śrīmān pratyakṣaḥ puruṣottamaḥ || 87 ||
[Analyze grammar]

ehi taccharaṇaṃ yāhi yadvadet tatsamācara |
ityuktvā nṛpatiṃ mlecchaṃ muniḥ sanatkumārakaḥ || 88 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇapāde nināya tam |
rājā prāha dayāsindho samuddhara yatheṣṭakam || 89 ||
[Analyze grammar]

pāpo'haṃ pāpakarmā'haṃ pāpātmā pāpasaṃbhavaḥ |
pāpiprasaṃgakartāraṃ samuddhara kṛpālaya || 90 ||
[Analyze grammar]

vihasya śrīhariḥ prāha śuddho jāto'si sarvathā |
sākṣāt satāṃ prasaṃgena daityabhāvena mocitaḥ || 91 ||
[Analyze grammar]

yūyaṃ bhṛtyāstathā senāpatayo narayoṣitaḥ |
sarve matsādhuyogena pāvanāḥ stho na saṃśayaḥ || 92 ||
[Analyze grammar]

tava deśo nagarāṇi taḍāgāni tathā''pagāḥ |
girayo raṇabhūbhāgāḥ pāvanāḥ satprasaṃgataḥ || 93 ||
[Analyze grammar]

ityuktvā virarāmā'sau śrīmatkṛṣṇanarāyaṇaḥ |
nāradaśca hariṃ natvā dhṛtvā kalpalatāṃ kare || 94 ||
[Analyze grammar]

vimāne saptabhaumeṣu vicacāra muhurmuhuḥ |
yuddhayogena vai yatra kvāpi kaccaravat tathā || 95 ||
[Analyze grammar]

bhagnaṃ truṭitamābhagnaṃ viparītaṃ parāvṛtam |
sarvaṃ saṃkalpya tūrṇaṃ hi yathāvat samakārayat || 96 ||
[Analyze grammar]

jalena prokṣya ca śuddhiṃ cakāra sarvabhūmiṣu |
samāyayau hareragre tasthau namro mudā yutaḥ || 97 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vimāne saptamabhūmikāyāṃ daityanārīkṛtayuddhaṃ kalpavallyutpāditakṛtyābhidaiṃtyādīnāṃ nāśaḥ śrīkṛṣṇanārāyaṇadarśanaṃ rājñaḥ prārthanā upadeśaścetyādinirūpaṇanāmā catuḥpañcāśattamo'dhyāyaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 54

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: