Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 56 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīrādhikovāca |
kaḥ sa rājā jumāsemlāhvayastvāsītpurā prabho |
ke tatsenāpatayaśca yeṣāṃ kṛṣṇāśrayo'bhavat || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu tāṃ rādhike pūrvāṃ kathāṃ daivasuyoginīm |
avadhānaṃ paraṃ datvā mayoktā pāpanāśinīm || 2 ||
[Analyze grammar]

svāyaṃbhuvasya putro'bhūnmanurnāma priyavrataḥ |
tasyā''sīt savano nāma putrastrailokyaviśrutaḥ || 3 ||
[Analyze grammar]

sa cā'napatyo nidhane sati pretagatiṃ gataḥ |
tasya bhāryā'rudat tatra suvedā śokavihvalā || 4 ||
[Analyze grammar]

na dadāti śavaṃ dagdhuṃ samādhṛtya sthitā patim |
nāthanātheti bahuśaḥ savilāpā tvanāthavat || 5 ||
[Analyze grammar]

tāmāha vyomavāṇī mā rudihi tvaṃ śucaṃ tyaja |
yadi cāste tava snehaḥ satyaṃ cāpi vrataṃ mahat || 6 ||
[Analyze grammar]

tadā satīvṛṣaṃ dhṛtvā vrajā'gnau patinā saha |
suvedā''śrutya tāṃ vāṇīṃ satī pratyuttaraṃ dadau || 7 ||
[Analyze grammar]

nā'haṃ śocāmi māṃ deva mandabhāgyāṃ nijārthikā |
kintvenaṃ putrahīnaṃ vai śocāmi gativarjitam || 8 ||
[Analyze grammar]

aputrasya gatirnāsti noddhāro narakādapi |
na ca śrāddhā'bhilāṣā'pi tena vai rauravaṃ dhruvam || 9 ||
[Analyze grammar]

aputrasya tu kāntasya kāminyapi tathāvidhā |
gatihīnā rauravārhā tasmātputrasamicchayā || 10 ||
[Analyze grammar]

śocāmi śreyaicchārthaṃ deva śreyaḥ kuru prabho |
vyomavāṇī tataḥ prāha rājñi rudihi mā śucā || 11 ||
[Analyze grammar]

svāminaste saptaputrā bhaviṣyanti na saṃśayaḥ |
vahnimāroha śīghraṃ tvaṃ śraddadhasva satī bhava || 12 ||
[Analyze grammar]

rājñī prāha vinā dehaṃ mama me svāminastathā |
mānavā vai kathaṃ putrā bhaviṣyanti vadā'dhunā || 13 ||
[Analyze grammar]

vyomavāṇī tadā prāha tava satyena sundari |
dāhe satyeva ca dvayoratra dehau punarnavau || 14 ||
[Analyze grammar]

mānasau divyatattvau ca kṣaṇāntare bhaviṣyataḥ |
rājñā datto'tra garbhaste dhāturūpo bhaviṣyati || 15 ||
[Analyze grammar]

dhātordvārā tava patyurbhaviṣyanti suputrakāḥ |
ityuktā sā satyadharmaṃ tvālambya pativarṣma tat || 16 ||
[Analyze grammar]

dadau kāṣṭhe sthāpayituṃ tataḥ svayaṃ citāṃ prati |
yayau hutāśamāsādya citte dhyātvā patiṃ sutān || 17 ||
[Analyze grammar]

prapannā jvalanaṃ sādhvī divyadehā babhūva ha |
rājā divyaśriyā yuktaścotthitaḥ saha bhāryayā || 18 ||
[Analyze grammar]

yutaḥ sunābhaputryā sa utpapāta tadā tu kham |
vimānaṃ tvambare sarvaidivyaṃ dṛṣṭaṃ suvarculam || 19 ||
[Analyze grammar]

tatra sā mahiṣī tūrṇaṃ rajasvalā hyajāyata |
itijātaṃ mahāścaryaṃ yathā matistathā gatiḥ || 20 ||
[Analyze grammar]

yadyapi divyadehe ca devīṣu vahnijāsu ca |
tātkāliko rajodharmo nocitastatra vai kṣaṇāt || 21 ||
[Analyze grammar]

tathāpi vāsanāyogād bhāvanāvaśatastathā |
āśīrvādena ca vyomavāṇyā rajasvalā'bhavat || 22 ||
[Analyze grammar]

vimānaṃ cāmbare tatra pañcarātraṃ sthiraṃ hyabhūt |
iṣyamāṇamapi gantuṃ divaṃ yātuṃ śaśāka na || 23 ||
[Analyze grammar]

sarvairvilokitaṃ vyomni dṛśyate candrasūjjvalam |
tarkyate kathametadvai svargaṃ yāti na tiṣṭhati || 24 ||
[Analyze grammar]

meghacchannamabhūdūrdhvaṃ cāntarīkṣagataṃ punaḥ |
meghopari bhramannāste tadūrdhvaṃ naiva gacchati || 25 ||
[Analyze grammar]

rājā bhāryāsahāyaśca pañcadināni khe sthitaḥ |
ṣaṣṭhe'hani ṛtau dānaṃ dadau patnyai sutecchukaḥ || 26 ||
[Analyze grammar]

kintu daivānmahiṣyāstu bhāgye nā''san sutāḥ khalu |
śukraṃ garbhe sthiraṃ nā'bhūt tena prācyavatā'mbarāt || 27 ||
[Analyze grammar]

śukrapātottaraṃ rājā mahiṣyā bhāryayā saha |
jagāma ca vimānena brahmalokaṃ hi rādhike || 28 ||
[Analyze grammar]

śukraṃ yatrā'patad bhūmau ṛjyāvasathamaṇḍale |
saptadhā bhedamāpannaṃ cojjvalaṃ jalabudbudam || 29 ||
[Analyze grammar]

ekaḥ kaṇo mahānebhyaḥ śīghraṃ bhūmau papāta ha |
anye kaṇāstu ṣaṭ vāyuhatāḥ pratyekasaptadhā || 30 ||
[Analyze grammar]

punaḥ pratyekaṃ ca sapta te ṣaṭnyūnaṃ śatatrayam |
kaṇāste vahnivarṇā vai rājataṃ varṣaṇaṃ yathā || 31 ||
[Analyze grammar]

sūryakaraiścākacakyamāpannāstārakā iva |
maṇayo vā kimete ca kiṃ vā cāmṛtabindavaḥ || 32 ||
[Analyze grammar]

iti matvā ṛṣipatnyaḥ kaṇān dhartuṃ karairnijaiḥ |
dadruvuḥ patanāgre ca tāvatte vahnisadṛśāḥ || 33 ||
[Analyze grammar]

ākṛṣṭā daivagatyā ca deheṣvadṛśyatāṃ gatāḥ |
yathā śvāsena sākaṃ tu vārikaṇāstathā ca te || 34 ||
[Analyze grammar]

mahān kaṇo'pi ca maṇerbhrāntimudbhāvayaṃstadā |
saṃgrahītuṃ drutaṃ yāntīṃ sumādāṃ samapadyata || 35 ||
[Analyze grammar]

nalinī puṣyatī citrā viśālā haritā'nilā |
evamādyāstu tā garbhayuktāḥ samabhavaṃstataḥ || 36 ||
[Analyze grammar]

brahmatejovihīnāstā jātāḥ patnyastapasvinām |
ṛṣayo vṛttamājñāya brahmatejovihīnatām || 37 ||
[Analyze grammar]

dṛṣṭvā jñātvā'nyagarbhāḍhyāstatyajurvarṣamātrakam |
anyagarbhā hi tāḥ sarvā himaśailaṃ vihāya ca || 38 ||
[Analyze grammar]

vyomnā paścimavārdhiṃ saṃyayuḥ putraprasūtaye |
nārāyaṇīṃ nadīṃ prāpya abriktaṃ sthalamuttamam || 39 ||
[Analyze grammar]

nyūṣuryathāvakāśaṃ ca phalamūlā'nilā'śanāḥ |
suṣuvire sutāṃstatra samakālān hi yoṣitaḥ || 40 ||
[Analyze grammar]

rudanti sma ca te sarve bhairavaṃ daivayogataḥ |
teṣāṃ ruditaśabdena sarvaṃ cāpūritaṃ jagat || 41 ||
[Analyze grammar]

atrā''jagāma bhagavān brahmā lokapitāmahaḥ |
samabhyetyā'bravīd bālān mā rudata mahābalāḥ || 42 ||
[Analyze grammar]

maruddeśe'mbare garbhadānāt kṣatriyaputrakāḥ |
kṣatriyāyāṃ praviśyaiva nirgatā vāyuvegataḥ || 43 ||
[Analyze grammar]

marutāṃ sparśayogena brāhmaṇīṣu praveśitāḥ |
brāhmaṇaiḥ samparityaktāḥ prāptāḥ stha janma cātra vai || 44 ||
[Analyze grammar]

evaṃ pitṛparityaktāḥ pitṛvairakarāḥ sadā |
viprakṣatriyavairāḍhyā bhūtale'tra bhaviṣyathaḥ || 45 ||
[Analyze grammar]

evaṃ vai vairabhāvena yadyapi brahmakṣatriyāḥ |
mālinyaṃ vairamāsādya mlecchā daityā bhaviṣyatha || 46 ||
[Analyze grammar]

asaṃskārāstathā viprakriyāśūnyā bhaviṣyatha |
marutāṃ cāmbare śukrotsargeṇa marutāṃ gaṇāḥ || 47 ||
[Analyze grammar]

kadācid ditijā yūyaṃ punardaityā bhaviṣyatha |
daityā api sajīvāśca mahendreṇa punaḥ punaḥ || 48 ||
[Analyze grammar]

garbhe vajreṇa nikṛttā devā api bhaviṣyatha |
devatve kāraṇaṃ tatra śṛṇutā'tra vadāmi vaḥ || 49 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrībhagavān svayam |
mahāyuddhanimittena deśe'trā'pyāgamiṣyati || 50 ||
[Analyze grammar]

taddhastajalalābhena caraṇāmṛtapānataḥ |
pāvitryaṃ bhavatāṃ śīghraṃ tadā tvatra bhaviṣyati || 51 ||
[Analyze grammar]

tena puṇyena ca yūyaṃ devatvaṃ samavāpsyatha |
maruto nāma devā vai yūyaṃ khyātā bhaviṣyatha || 52 ||
[Analyze grammar]

evamuktvā tu tān bālān brahmā lokapitāmahaḥ |
rakṣituṃ ca poṣayituṃ triśataṃ yoṣitāṃ tadā || 53 ||
[Analyze grammar]

svapṛṣṭhotpāditaṃ dugdhapradaṃ mlecchasvabhāvajam |
dadau tatra tathā dāsān śatāni trīṇi sandadau || 54 ||
[Analyze grammar]

pṛṣṭhān kṛṣṇavarṇāṃśca krūrasvabhāvavartinaḥ |
dharmakarmavihīnāṃśca saṃskārakṛtivarjitān || 55 ||
[Analyze grammar]

kalpanāmātrakāryasthān datvā tebhyaḥ śiśūṃstataḥ |
amātṛjā narāste cā'mātṛjābhiḥ sahā'vasan || 56 ||
[Analyze grammar]

dampatītvaṃ sadā prāptā nyavasaṃśca sukhena te |
tebhya ārabhya evā'tra dugdhabhinnā prabhujyate || 57 ||
[Analyze grammar]

asahodaravaivāhyaṃ tadārabhya pravartate |
evaṃ brahmā tu sarvebhyo datvā śiśūn tataḥ param || 58 ||
[Analyze grammar]

viprapatnīḥ samagrāśca sūtakā'nte'tinirmalāḥ |
śuddhāḥ kṛtvā saha nītvā yayau hemādrimuttamam || 59 ||
[Analyze grammar]

yatra te ṛṣayaḥ santi brahmacaryavratasthitāḥ |
vyomamārgeṇa ca brahmā vimānāgryādavātarat || 60 ||
[Analyze grammar]

haste kamaṇḍaluṃ kṛtvā vedāśīrvādamuccaran |
ṛṣayo brāhmaṇā dṛṣṭvottasthurmagnāḥ pitāmaham || 61 ||
[Analyze grammar]

nemuśca daṇḍavat pṛthvyāṃ sambhūyā'pyāsanaṃ dadau |
pūjāṃ cakruryathārhā ca brahmā tata uvāca tān || 62 ||
[Analyze grammar]

viprāḥ sarvaṃ bhavatyeva parameśasamicchayā |
utpattiḥ pralayaśceti poṣaṇaṃ ca harīcchayā || 63 ||
[Analyze grammar]

īśastajjñānayatnecchāḥ kālo'dṛṣṭaṃ svakarma ca |
yatraikatāṃ samāyānti tatra kāryaṃ bhavet tadā || 64 ||
[Analyze grammar]

manoḥ putrasya viprā vai savanasya tu dhātutaḥ |
bhavatāṃ vai priyāsveva jātāḥ triśataputrakāḥ || 65 ||
[Analyze grammar]

pañcanyūnā hi te sarve mayā saṃrakṣitāḥ sadā |
paścimāyāṃ bhuvi dṛptā yuṣmaddharmavivarjitāḥ || 66 ||
[Analyze grammar]

tā etā yoṣito vaśca śuddhāḥ saṃskārakarmabhiḥ |
samānītā mayā yuṣmatsevāyāṃ śuddhabhāvanāḥ || 67 ||
[Analyze grammar]

vimāne tāstu vartante gṛhṇataitāḥ punaḥ svakāḥ |
ityuktā brāhmaṇāḥ patnīnāmānyāśrutya harṣataḥ || 68 ||
[Analyze grammar]

bāḍhaṃ bāḍhaṃ tathā kurmo gṛhṇīmo vaidhasīṃ śrutim |
ājñāṃ bhavanmukhotpannāṃ samānaya pitāmaha || 69 ||
[Analyze grammar]

brahmā śrutvā vimānaṃ taccāmbarāt pṛthivīṃ prati |
āhvayattvāgataṃ śīghraṃ patnyastasmādavātaran || 70 ||
[Analyze grammar]

tāḥ sarvā brahmavākyena nipetuḥ svāmipādayoḥ |
svāmino jagṛhustāśca premṇā kuśalapūrvakam || 71 ||
[Analyze grammar]

mahotsavaṃ tadā cakrurhavanaṃ janabhojanam |
devānāṃ pūjanaṃ cāpi tato'jaṃ te vyasarjayan || 72 ||
[Analyze grammar]

brahmā vimānago naijaṃ dhāma jagāma satvaram |
ṛṣipatnyo brahmatejomayyaḥ śuśubhire hyati || 73 ||
[Analyze grammar]

evaṃ te daityarūpā vai jātā āsan hi rādhike |
tatra kaṇo mahān yastu jumāsemlābhidhānakaḥ || 74 ||
[Analyze grammar]

rājā'bhūdabriktānāṃ tu deśānāṃ sarvato balī |
janmato yuddhavettā'straśastrabodhabharo'suraḥ || 75 ||
[Analyze grammar]

ākāśe śukrayoge ca marutāṃ sparśasaṃbhavāt |
vyomagaḥ so'bhavad vāyutulyaścātipratāpavān || 76 ||
[Analyze grammar]

anye te'pi kaṇāḥ sarve sarve marutsamāśrayāt |
vyomagāścā'bhavan daityāste nṛpasya hi sainyapāḥ || 77 ||
[Analyze grammar]

astraśastravidaḥ sarve balino'suravartanāḥ |
tataḥ prajāḥ samabhavan koṭiśaḥ kālavegataḥ || 78 ||
[Analyze grammar]

bhrātaraśca bhaginyaśca asahodarajā yadi |
parasparaṃ hi yujyante vivāhavidhinā tataḥ || 79 ||
[Analyze grammar]

teṣāṃ tāsāṃ paścimaṃ vai yānaṃ prathamato'bhavat |
mātṛṇāṃ paścimaṃ yānaṃ tena paścimanamrakāḥ || 80 ||
[Analyze grammar]

paścimaṃ sarvameveme vṛṣaṃ gṛhṇanti sarvadā |
sumādāyāṃ samutpanno jumāsemlā'bhavannṛpaḥ || 81 ||
[Analyze grammar]

anye tu sainyapā jātā bahuśastradharā hi te |
atha mṛtā vimānena saha yuddhe tu te tadā || 82 ||
[Analyze grammar]

svargaṃ gatvā punastatra mahāmaroḥ kṣitau punaḥ |
ṛtadhvajasya putrāṇāṃ putrāste masataḥ surāḥ || 83 ||
[Analyze grammar]

bhaviṣyanti jale grāhījaṭhare dhātupānataḥ |
ṛtadhvajasutāḥ merau kariṣyanti tapaḥ param || 84 ||
[Analyze grammar]

tapovighnārthamindraśca preṣayiṣyati pūtanām |
apsarasaṃ ca tāṃ dṛṣṭvā snāntīṃ surūpayauvanām || 85 ||
[Analyze grammar]

mandodavāhinīnadyāṃ kṣariṣyanti ca tāpasāḥ |
taddhātuṃ pāsyati grāhī tatputrā jalajāśca te || 86 ||
[Analyze grammar]

marutākhyā bhaviṣyanti vyomamārgānugāḥ surāḥ |
atha punaḥ pṛthivyāṃ te vapuṣmanto nṛpasya tu || 87 ||
[Analyze grammar]

jyotiṣmānnāmakaḥ putrastatpatnyāṃ dharmayoṣiti |
devācāryasutāyāṃ vai suśroṇyāṃ marutastu te || 88 ||
[Analyze grammar]

bhaviṣyanti putrarūpā devā vyomavihāriṇaḥ |
tataḥ punardantadhvajānmānuṣāttapato bhuvi || 89 ||
[Analyze grammar]

homaṃ prakurvato vahnau svaśarīrasya sarvathā |
vīryabhāgāttato vahneḥ samudbhūtāḥ sutāstadā || 90 ||
[Analyze grammar]

bhaviṣyanti marutaste devā vyomavihāriṇaḥ |
tataḥ punaḥ pṛthivyāṃ ca ripujinnṛpatergṛhe || 91 ||
[Analyze grammar]

sūryaputryāṃ suratyāṃ ca bhāryāyāṃ maruto hi te |
mṛtāyāṃ ca citāvahnau bhaviṣyanti surāḥ sutāḥ || 92 ||
[Analyze grammar]

sarve vyomavihārāśca devā daivatayoginaḥ |
tataḥ punarmaṃkaṇakaṛṣerdhātoḥ prapātanāt || 93 ||
[Analyze grammar]

tuṣitāṃ pitṛkanyāṃ ca dṛṣṭvā snāntīṃ suyauvanām |
saptasārasvate tīrthe bhaviṣyanti marudgaṇāḥ || 94 ||
[Analyze grammar]

sarasvatījalebhyaste maruto devatāstadā |
vyomavihāriṇaḥ sarve bhaviṣyanti ca rādhike || 95 ||
[Analyze grammar]

tataḥ punaḥ kaśyapasya patnyāṃ dityāṃ ca te surāḥ |
bhaviṣyanti cendravajrahatāste marutaḥ surāḥ || 96 ||
[Analyze grammar]

daityā api hareryogādevaṃ daityasamudbhavāḥ |
devavāsā devakāryā devabhāvāḥ punaḥ punaḥ || 97 ||
[Analyze grammar]

bhaviṣyanti tathā sṛṣṭyantare'pyevaṃ punaḥ punaḥ |
ityevaṃ kathito rādhe te'tra marutsamudbhavaḥ || 98 ||
[Analyze grammar]

yathā cāsurabhāvāśca yathā devasvabhāvinaḥ |
ta ete maruto devā uddhṛtāḥ kṛpayā tadā || 99 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇena paramātmanā |
abrikte tu pradeśe vai miṣeṇa saṃgarasya ha || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne maruddevānāṃ daityarūpeṇotpattiḥ punardevatvaprāptiḥ janmāntarādikathanam abriktīyamukhyadaityajanmavṛttānta ityādinirūpaṇanāmā ṣaṭpañcāśattamo'dhyāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 56

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: