Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 50 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike divyaṃ camatkāraṃ harestathā |
vīṇābhaṃgasya ca phalaṃ yānasthāsvabhavattadā || 1 ||
[Analyze grammar]

abriktadeśavāsā ye mlecchā rākṣasayonayaḥ |
āraṇyakāśca grāmasthā vanaparvatavāsinaḥ || 2 ||
[Analyze grammar]

sahasrayojanasthāste vyalokayan tadāmbare |
śatasūryasamaṃ tattu vimānaṃ bhāsvarāmbaram || 3 ||
[Analyze grammar]

sūryatejo'titejobhirdaśaguṇān prabhāvataḥ |
kiraṇān vyasṛjad vyomni anuṣṇāśītasaṃsahān || 4 ||
[Analyze grammar]

sudṛśyān suspṛśaścāpi maṣṭāmodabharāṃstathā |
ānandotpādakān śāntipradān vicitrabhāsurān || 5 ||
[Analyze grammar]

brahmaṇā śrīkṛṣṇanārāyaṇārthaṃ cārpitaṃ tu yat |
ki nyūnaṃ tatra vai rādhe vimāne mānavad bhavet || 6 ||
[Analyze grammar]

ghṛtadugdhadadhikulyā amṛtavārisaddhradāḥ |
gandhasāradravasāracūrṇasārādigūṭikāḥ || 7 ||
[Analyze grammar]

rasasārā''modasāracarvaṇottamavīṭikāḥ |
vidyante yatra satataṃ kalpastambeṣu śāśvatāḥ || 8 ||
[Analyze grammar]

ratnadvīpā darśanārhā naikaraṅgādibhāsurāḥ |
svarṇacampakavarṇābhakanyakāhṛdayaṃgamāḥ || 9 ||
[Analyze grammar]

hāratoraṇakuñjādiharidvarṇanikuñjakāḥ |
ramyastheyodyānamadhyāsanaśādvalarājitāḥ || 10 ||
[Analyze grammar]

sthalyo yatra prabhāsante candrabhūmisamāḥ śubhāḥ |
vimānarūpaṃ kanyānāṃ rūpaṃ rūpaṃ ca cāndrikam || 11 ||
[Analyze grammar]

prabhārūpaṃ ca sarvaṃ vai rūpapradīpajaṃ tathā |
maṇiratnādirūpaṃ ca bhinnaṃ cāpi paramparam || 12 ||
[Analyze grammar]

anyonyotkṛṣṭatāṃ prāptaṃ śreṣṭhaṃ śreṣṭhaṃ vyabhāsata |
keṣāṃ manāṃsi lokānāṃ sasparddhacaṃcalāni vai || 13 ||
[Analyze grammar]

nākṛṣṭāni bhaveyurvai divyaitādṛśaraśmibhiḥ |
divyābhiḥ kanyakābhiśca divyasmṛddhibhireva ca || 14 ||
[Analyze grammar]

tābhiruttejitā mlecchā daityā cābriktavāsinaḥ |
māyāmantrakarā vyomni rurudhustadvimānakam || 15 ||
[Analyze grammar]

āśāvahālābhavahā iṣṭaṃmanyāśca veginaḥ |
avicārya patantyugrā prāṇāntaduḥkhade'pi ca || 16 ||
[Analyze grammar]

dṛṣṭvā'nalaṃ pataṃgāśca gṛhṇīma iti vāñcchayā |
patanti rūpabhogārthaṃ prajvalante'titejasā || 17 ||
[Analyze grammar]

apātrāṇyapi kurvanti prayāsaṃ bahule phale |
aśaktigamye nikṣipyātmānaṃ mṛtiṃ prayānti ca || 18 ||
[Analyze grammar]

asurāste kālasīdā mlecchā matvā balaṃ nijam |
adhikaṃ tvaritaṃ ruṣṭāḥ sannahya raṇamāgaman || 19 ||
[Analyze grammar]

raktavārdhiḥ raudrabāṣpo vijñaturīyakastathā |
tuṃgānīko nyāsasāro liṅgaraso'tidāruṇaḥ || 20 ||
[Analyze grammar]

dhvākṣabījo mūśalāmbaḥ karmāṃgaḥ karmahāstathā |
caṇḍasāro naṣṭajaraḥ sahāraścātaleṣṭakaḥ || 21 ||
[Analyze grammar]

tuṅgamukhastrirāśaśca līlābījo bhayaṃkaraḥ |
phalgubījo gambikāyaḥ senāgolaḥ sphuṭārdanaḥ || 22 ||
[Analyze grammar]

jīvalaśca kedaṇḍaśca kumeruḥ sthānalistathā |
tumbāsuro'tha līnāpaścāliviṣṭaḥ kimūṣakaḥ || 23 ||
[Analyze grammar]

tūnāyaśca tathā''bālo rukvāsanaśca māvuraḥ |
bāṃgivalirdinolūkaḥ kuvaṃśajaḥ kurenṛkaḥ || 24 ||
[Analyze grammar]

dhodhasādā bahavaśca ambikāsaśca śirvamaḥ |
deṣalaśca kakralaśca ījyāpāto nabījakaḥ || 25 ||
[Analyze grammar]

sudānaśca sumāliśca kāṇimaśca trigoṇikaḥ |
rudraśirāśca triṣvālaḥ pilipaśca namākuvaḥ || 26 ||
[Analyze grammar]

dinameraścāṅgulādaḥ phenagaḥ kāmanāruṇiḥ |
nimnajharo lālavāro hrīyoḍho mārakarkaśaḥ || 27 ||
[Analyze grammar]

alijīraśca roṇḍegaḥ śāhudaḥ phakarāṇakaḥ |
pārṣṇiḥ kṛkāṭakaḥ piṇḍanalo randhrapramoṣakaḥ || 28 ||
[Analyze grammar]

bhujahā jatruśamano lāmako mūrddhabhāmakaḥ |
prakoṣṭhakaḥ pṛṣṭhavaṃśo nitambaveṇukastathā || 29 ||
[Analyze grammar]

āsavāpaścāmīṣapaḥ kukkuṭāśaḥ kṛkāśakaḥ |
ityete balavantaśca māyayā vyomacāriṇaḥ || 30 ||
[Analyze grammar]

vidyudvegena vai sarve sannahyopasthitā raṇe |
tatra rājā jumāsemlā dūtaṃ vai raktavārdhikam || 31 ||
[Analyze grammar]

preṣayāmāsa ca vimānāgre vaktuṃ nijeṣṭakam |
rājā prāha vimānāgre gatvā''vedaya raktaka || 32 ||
[Analyze grammar]

vimānaṃ tvastu naścātra kanyā bhavantu naḥ striyaḥ |
vimānasthā narāḥ svargaṃ yāntu cānyatra vai sukham || 33 ||
[Analyze grammar]

anyathā tu prasahyaiva hariṣyāmastu kanyakāḥ |
haniṣyāmaśca vastasmād yatheṣṭaṃ kurutā'tra yat || 34 ||
[Analyze grammar]

dūto natvā vimānāgre gatvā prāha tathaiva tat |
nāradaḥ prāhaḥ taṃ dūtaṃ vadā'suranṛpaṃ mama || 35 ||
[Analyze grammar]

yāścātra santi kanyāstā brahmaṇaḥ putrya eva tāḥ |
yūyaṃ ca brahmapautrasya kaśyapasya hi vaṃśajāḥ || 36 ||
[Analyze grammar]

daityo hiraṇyacakṣuryastasya putrāḥ sukālikaḥ |
añjanaḥ kālameghaśca jāsuśeṣo malīnasaḥ || 37 ||
[Analyze grammar]

hāvuko bhāvukaścāpi dāuko dhāvukastathā |
kvāśmakaścājamālaśca saireyādyāḥ śatādhikāḥ || 38 ||
[Analyze grammar]

hiraṇyākṣe hate daitye viṣṇunā sūkareṇa ha |
tadbhayād dravamānāste cābriktaṃ raṇaparvataiḥ || 39 ||
[Analyze grammar]

vyāptaṃ deśaṃ samāgatyā'kurvan nivāsamatra te |
tadvaṃśyā vai bhavantaśca bhavantyeva gatavṛṣāḥ || 40 ||
[Analyze grammar]

asaṃskṛtā mlecchavṛttā mama bhrātrādivaṃśajāḥ |
ahaṃ ca nāradaścāsmi tathā'trāste sanatṛṣiḥ || 41 ||
[Analyze grammar]

dharmarājastathā cātra virājate hi daṇḍadhṛk |
rudro'tra rājate lokasaṃhārakṛtparaḥ prabhuḥ || 42 ||
[Analyze grammar]

aputreṇa purā rudro hiraṇyākṣeṇa vai vane |
ārādhito haro devaḥ putrārthāya purā kila || 43 ||
[Analyze grammar]

tatpratāpena sāpatyo'bhavad bhavatpitāmahaḥ |
taṃ rudraṃ mā'tra rundhantu mā rundhantu yamādhipam || 44 ||
[Analyze grammar]

kanyakā mātaraḥ sarvā bhavatāṃ tā bhavanti vai |
ajitvā tu yamaṃ rudraṃ bhavatkāmo hi durlabhaḥ || 45 ||
[Analyze grammar]

yastaret sāgaraṃ dorbhyāṃ pātayed bhuvi bhāskaram |
merumutpāṭayedvāpi sa jayed yamaśaṃkarau || 46 ||
[Analyze grammar]

kiṃ na śrutaṃ tvayā rājan pūrve vai cā'ndhakāsuraḥ |
pārvatīkāmanāmūḍhaḥ sadaityo nāśamāptavān || 47 ||
[Analyze grammar]

mahīṣaśca tathā jambhaḥ kujambho nāśamāgatāḥ |
śaṃkhacūḍastathā jālaṃdharo'pi nāśamāgatau || 48 ||
[Analyze grammar]

bhasmo murastathā cānye vinaṣṭā mohamāritāḥ |
parastrīkāmanāmūḍhaḥ purā daṇḍo mahīpatiḥ || 49 ||
[Analyze grammar]

śukraputryāṃ ratiṃ kṛtvā sarāṣṭro nāśamāptavān |
śṛṇu dūta tataḥ śrutvā śrāvaya tvaṃ narādhipam || 50 ||
[Analyze grammar]

daṇḍo rājā mahānāsīt prabhūtabalavāhanaḥ |
īje sa vividhairyajñairnṛpatiḥ śukrapālitaḥ || 51 ||
[Analyze grammar]

śukraścā'syā'bhavad yajñe purohitaḥ punaḥ punaḥ |
śukraḥ kadācidagamat pātālaṃ daityamantritaḥ || 52 ||
[Analyze grammar]

śukrasyāsīttu duhitā arajā nāmato gṛhe |
ekākinī parṇakuṭyāṃ śuśrūṣantī makhā'nalam || 53 ||
[Analyze grammar]

rājā tu darśanaṃ kartuṃ cāyāto parṇaje gṛhe |
agniṃ praṇamya ca kanyāmekākinīṃ surūpiṇīm || 54 ||
[Analyze grammar]

sandṛṣṭvā kāmasantaptastatkṣaṇādeva pārthivaḥ |
neme tāṃ tu guroḥ putrīṃ pūrṇayauvanaśālinīm || 55 ||
[Analyze grammar]

sāpi tamāgataṃ kanyā pratyutthāya tapodhanā |
bhrātṛbhāvena satkṛtya mālāṃ prāsādikīṃ dadau || 56 ||
[Analyze grammar]

tatastāmāha nṛpatirbāle kāmāgnitāpitam |
māṃ samāhlādayasvā'tra svapariṣvaṃgavāriṇā || 57 ||
[Analyze grammar]

sā taṃ prāha tadā me tu pitā tvāṃ nirdahecca mām |
yaḥ samartho jīvayituṃ devān mārayituṃ hyapi || 58 ||
[Analyze grammar]

bhavān bhrātā dharmato'sti śiṣyo yataḥ piturmama |
tvaṃ maivaṃ mānasaṃ rājan ekānte kartumarhasi || 59 ||
[Analyze grammar]

so'bravīd bhīru māṃ śukraḥ kālena paridhakṣyati |
kāmāgnistvadya māmatra dahatyeva praśāmaya || 60 ||
[Analyze grammar]

sā prāha daṇḍaṃ nṛpatiṃ muhūrtaṃ paripālaya |
guruṃ tameva yācasva sa te dāsyatyasaṃśayam || 61 ||
[Analyze grammar]

daṇḍo'bravīt arajo me kālakṣepo na vai kṣamaḥ |
kṣaṇe kṣaṇe nu vighnānāṃ paṃktiḥ sarvatra vidyate || 62 ||
[Analyze grammar]

virajā prāha nātmānaṃ dātuṃ śaktā narādhipa |
kāmabhoge tu sutarāmasvatantrā hi yoṣitaḥ || 63 ||
[Analyze grammar]

kiṃ vadāmi tava rājannevamutpathavartinaḥ |
rāṣṭraṃ rājyaṃ kuṭumbaṃ ca svayaṃ cānyacca yat tava || 64 ||
[Analyze grammar]

sarvaṃ tvayā yutaṃ nāśaṃ śukraśāpena yāsyati |
maivaṃ vahnau pata rājannaitad dharmyaṃ hi vidyate || 65 ||
[Analyze grammar]

rājā prāha balāttvāṃ vai bhokṣye cennaiva manyase |
arajā yajñavahniṃ svahaste kṛtvā nṛpopari || 66 ||
[Analyze grammar]

cikṣepa gaccha duṣṭātmannito vibhraṣṭamānasa |
ityuktvā parṇaśālāṃ ca tyaktvā gantuṃ bahirhi sā || 67 ||
[Analyze grammar]

yāvaddhāvati tāvattāṃ dhṛtvā kṛtvā svavakṣasi |
kāmopahatacittātmā vyadhvaṃsayata mandadhīḥ || 68 ||
[Analyze grammar]

tāṃ kṛtvā cyutacāritrāṃ niścakrāma yayau gṛham |
sāpi śukraplutā bālā arajā rajasā plutā || 69 ||
[Analyze grammar]

āśramādatha nirgatya bahistasthāvadhomukhī |
cintayantī svapitaraṃ rudatī ca muhurmuhuḥ || 70 ||
[Analyze grammar]

asnānā cā'bhojanā ca tasthau vṛkṣaṃ samāśritā |
praharānte pitā tasyāḥ śukraḥ prāgamadāśramam || 71 ||
[Analyze grammar]

dadṛśe kanyakāṃ naijāṃ sandhyātulyāṃ rajasvalām |
papraccha putri kenā'si dharṣitā vā kathaṃ nvidam || 72 ||
[Analyze grammar]

kva sa duṣṭo yayau pāpī vidhvaṃsayati kanyakām |
rudatī sā vrīḍayā svapitaraṃ prāha cārajāḥ || 73 ||
[Analyze grammar]

rājñā daṇḍena cāgatya vāryamāṇena cā'sakṛt |
balādanāthā rudatī nītā'hamīdṛśīṃ daśām || 74 ||
[Analyze grammar]

etacchrutvā hyupaspṛśya śuciḥ śukraḥ śaśāpa tam |
yasmāttenā'vinātena mamā''jñāṃ mama gauravam || 75 ||
[Analyze grammar]

tiraskṛtya śubhācārā cyutadharmā'rajāḥ kṛtā |
tasmāt sarāṣṭraḥ sabalaḥ sabhṛtyo vāhanaiḥ saha || 76 ||
[Analyze grammar]

saptarātrāntarād bhasma daṇḍo bhavatu sānugaḥ |
śukraḥ putrīṃ tataḥ prāha śuddhācārāṃ tapasvinīm || 77 ||
[Analyze grammar]

māsānte tvāgate rājasvalye śuddhā bhaviṣyasi |
tāvat tapaḥ kuru putri yatheṣṭaṃ cocitaṃ tava || 78 ||
[Analyze grammar]

na te doṣo'sti vai putri garbhaste na bhaviṣyati |
piba coṣṇaṃ pañcagavyaṃ mā bhayaṃ kuru putrike || 79 ||
[Analyze grammar]

atha daṇḍo'pi nṛpatiḥ sarāṣṭrabalavāhanaḥ |
bhasmībhūto'bhavat śāpātsaptarātrāntare'sura || 80 ||
[Analyze grammar]

evaṃ bhasmasthalaṃ jātaṃ daṇḍakāraṇyamulbaṇam |
evaṃ parakalatrāṇi dharṣayanti tu ye janāḥ || 81 ||
[Analyze grammar]

bhasmībhavanti te sarve sarāṣṭrabalavāhanāḥ |
dharmaśīlā vinītāśca nyāyamārgā hi nirbhayāḥ || 82 ||
[Analyze grammar]

prasahya paradārasthāścehā'mutra na nirbhayāḥ |
dharmānvito ravirdharmaḥ patnīvrataśca bhūsuraḥ || 83 ||
[Analyze grammar]

agastyaśca manuḥ svayaṃprakāśo'nye munīśvarāḥ |
tejasvinaḥ śāpamokṣavarakṣamāḥ surā'rcitāḥ || 84 ||
[Analyze grammar]

adharmasthāścandradevendrāndhakā duḥkhino'bhavan |
tasmāddharmo na santyājyo dharmo hi paramā gatiḥ || 85 ||
[Analyze grammar]

tāraṇaṃ paramo dharmaḥ patanaṃ tvanayād bhavet |
tasmāt tyājyaṃ balānnityaṃ paradāropasevanam || 86 ||
[Analyze grammar]

nayanti paradārāstu mahāpattīrhi dāruṇāḥ |
parārthaparadārasthā narakārhā sadā matāḥ || 87 ||
[Analyze grammar]

tasmādvai dūratastyājyāḥ paradārā vicakṣaṇaiḥ |
paradārahataprajñā na bhavanti vibhūtaye || 88 ||
[Analyze grammar]

śṛṇu dūta kathāṃ cānyāṃ kathayāmi samāsataḥ |
ityuktvā nāradaḥ prāha kathāṃ divyāṃ purātanīm || 89 ||
[Analyze grammar]

viśvakarmasutā sādhvī nāmnā citrāṃgadā'bhavat |
rūpayauvanasampannā kamalā padminī yathā || 90 ||
[Analyze grammar]

sā snātuṃ naimiṣe kṣetre sakhīyuktā jagāma ha |
snāntī dadarśa surathaḥ sudevatanayo nṛpaḥ || 91 ||
[Analyze grammar]

sā'pi tvabhūt sakāmā'ti svapradānamiyeṣa ca |
sakhyastāmabruvan bāle naitad yogyaṃ hi jāyate || 92 ||
[Analyze grammar]

asvātantryaṃ tavā'styatra pradāne svātmanaḥ pare |
pitā kuryāt sutādānaṃ sutā pitṛvaśe yataḥ || 93 ||
[Analyze grammar]

na te yuktamihātmānaṃ dātuṃ narapateḥ svayam |
etasminnantare rājā surathaḥ kāmapīḍitaḥ || 94 ||
[Analyze grammar]

uvācenāṃ madirākṣi mugdhe mohayasīva mām |
tanmāṃ kucatale talpe'bhiśāyayitumarhasi || 95 ||
[Analyze grammar]

tataḥ sā kāmasantaptā prārthitā bhūbhṛtā muhuḥ |
vāryamāṇā sakhībhistu prādādātmānamātmanā || 96 ||
[Analyze grammar]

ātmā pradattaḥ svātantryāt tatastā tādṛśīṃ sutām |
pitaraṃ cāvamanyaiva kāmagāmaśapat pitā || 97 ||
[Analyze grammar]

yato dharmaṃ parityajya śrībhāvāt mūrkhabhūbhṛte |
ātmā pradattastasmātte vivāho na bhaviṣyati || 98 ||
[Analyze grammar]

vivāharahitā naiva sukhaṃ lapsyasi bhartṛtaḥ |
na ca putraphalaṃ naiva patinā yogameṣyasi || 99 ||
[Analyze grammar]

utsṛṣṭamātre śāpe tu hyapovāha sarasvatī |
akṛtārthaṃ narapatiṃ yojanāni trayodaśa || 100 ||
[Analyze grammar]

apakṛṣṭe narapatau sā'pyanirvṛttakāmanā |
mūrchāyāṃ patitā tatra tadā sakhyo jalena tām || 101 ||
[Analyze grammar]

siṣicuḥ śaityamāpannā kṣaṇāntare'tiduḥkhitā |
mṛtakalpā hatotsāhā saṃjñāṃ lebhe śanaiḥ śanaiḥ || 102 ||
[Analyze grammar]

apaśyantīṃ narapatiṃ dudrāva vegatastadā |
nipapāta sarasvatyā muhyamānā taraṃgakaiḥ || 103 ||
[Analyze grammar]

nirgatā sā mahāraṇye siṃhavyāghrasamākule |
tāmapaśyad guhyakaśca ninye śrīyamunātaṭe || 104 ||
[Analyze grammar]

tatra cikṣepa ca bhuktvā jale śrīkṛṣṇasannidhau |
sā nirgatya śironamrā madhyāhne saṃsthitā'bhavat || 105 ||
[Analyze grammar]

dadarśaināṃ tāpasastu ṛtudhvajābhidhānakaḥ |
tāṃ prāha putri kasyā'si sutā kathaṃ samāgatā || 106 ||
[Analyze grammar]

tataḥ sā sarvavṛttāntaṃ yāthātathyamuvāca vai |
śrutvā ṛṣi krudhā tasyāḥ pitaraṃ śilpināṃ varam || 107 ||
[Analyze grammar]

aśapad yattvayā tvaṣṭardānayogyā'pi pāpinā |
yojitā naiva patinā tasmācchākhāmṛgo bhava || 108 ||
[Analyze grammar]

iti śāpād viśvakarmā drāgeva vā naro'bhavat |
nyapatanmeruśikharād bhūpṛṣṭhaṃ śāpakāraṇāt || 109 ||
[Analyze grammar]

aṭan pṛthvīṃ samāyātaḥ śrīkaṇṭhaṃ vai ṛtudhvajam |
prārthayanme mahāghoro dattaḥ śāpo nivartyatām || 110 ||
[Analyze grammar]

citrāṃgadāyāḥ pitaraṃ māṃ tvaṣṭāraṃ vibhāvaya |
mayā vānararūpeṇa pāpānyapi kṛtāni hi || 111 ||
[Analyze grammar]

tāni me saṃkṣayaṃ yāntu kṛpāṃ kuru ṛtudhvaja |
ṛtudhvajastataḥ prāha śāpasyā'nto bhaviṣyati || 112 ||
[Analyze grammar]

samutpādya ghṛtācyāṃ vai tanayaṃ sumahābalam |
tāvat saumyāṃ ghṛtācīṃ so'paśyat tatkāmito'bhavat || 113 ||
[Analyze grammar]

dadau garbhaṃ kāmayānāṃ sāpi godāvarītaṭe |
prāpte kāle balavantaṃ prāsūta tanayaṃ nalam || 114 ||
[Analyze grammar]

vānaraḥ kapitāṃ tyaktvā viśvakarmā'bhavat kṣaṇāt |
citrāṃgadā saptagodāvaraṃ tīrthaṃ gatā'bhavat || 115 ||
[Analyze grammar]

hāṭakeśvarapūjāyāṃ sadā magnā'bhavad yataḥ |
tatrā'yaṃ vānaro viśvakarmarūpo'bhavat tadā || 116 ||
[Analyze grammar]

sarvaṃ jñātavatī putrī svātantryaduḥkhamīdṛśam |
viśvakarmā tatastatra rājānaṃ surathaṃ punaḥ || 117 ||
[Analyze grammar]

samāhūya dadau tasmai citrāṃgadāṃ sutāṃ nijām |
tataḥ sā sukhinī jātā bhuktvā kaṣṭaṃ śataṃ samāḥ || 118 ||
[Analyze grammar]

tasmād dūta mahādūta raktavārdhe subuddhiman |
jumāsemlākhyanṛpatiṃ nivedaya mayoditam || 119 ||
[Analyze grammar]

sarvaṃ yathārthaṃ vidhivad yāhi gṛhaṃ sukhaṃ vasa |
ajitvā tu vimānaṃ vā kanyakā nahi lapsyase || 120 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne abriktadeśīyanṛpatinā svasenādhipaiḥ sarvakāmavimānaṃ ruddhaṃ dūtoktiḥ nāradasya pratyuktiśca tatra śukrā'rajādaṇḍānāṃ viśvakarmacitrāṃgadāsurathānāṃ kathā cetyādinirūpaṇanāmā pañcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 50

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: